Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 095

BORI CE: 01-095-001

वैशंपायन उवाच
ततो विवाहे निर्वृत्ते स राजा शंतनुर्नृपः
तां कन्यां रूपसंपन्नां स्वगृहे संन्यवेशयत्

MN DUTT: 01-101-001

वैशम्पायन उवाच ततो विवाहे निवृत्ते स राजा शान्तनुर्नृपः
तां कन्यां रूपसम्पन्नां स्वगृहे संन्यवेशयत्

M. N. Dutt: Vaishampayana said : O king, after the conclusion of the marriage, the king Shantanu installed that beautiful lady in his household,

BORI CE: 01-095-002

ततः शांतनवो धीमान्सत्यवत्यामजायत
वीरश्चित्राङ्गदो नाम वीर्येण मनुजानति

MN DUTT: 01-101-002

ततः शान्तनवो धीमान् सत्यवत्यामजायता वीरश्चित्राङ्गदो नाम वीर्यवान् पुरुषेश्वरः

M. N. Dutt: Thereupon, the wise Shantanu begot on his wife Satyavati a very powerful hero, named Chitrangada, the best of men.

BORI CE: 01-095-003

अथापरं महेष्वासं सत्यवत्यां पुनः प्रभुः
विचित्रवीर्यं राजानं जनयामास वीर्यवान्

MN DUTT: 01-101-003

अथापरं महेष्वासं सत्यवत्यां सुतं प्रभुः
विचित्रवीर्यं राजानं जनयामास वीर्यवान्

M. N. Dutt: The powerful king begot on Satyavati another son, named Vichitravirya, who became a mighty bow-man; and he became king after his father.

BORI CE: 01-095-004

अप्राप्तवति तस्मिंश्च यौवनं भरतर्षभ
स राजा शंतनुर्धीमान्कालधर्ममुपेयिवान्

MN DUTT: 01-101-004

अप्राप्तवति तस्मिंस्तु यौवनं पुरुषर्षभे
स राजा शान्तनुर्धीमान् कालधर्ममुपेयिवान्

M. N. Dutt: Before that best of men, Vichitravirya, had attained the majority, his father succumbed to the inevitable influence of Time.

BORI CE: 01-095-005

स्वर्गते शंतनौ भीष्मश्चित्राङ्गदमरिंदमम्
स्थापयामास वै राज्ये सत्यवत्या मते स्थितः

MN DUTT: 01-101-005

स्वर्गते शान्तनौ भीष्मश्चित्राङ्गदमरिंदमम्
स्थापयामास वै राज्ये सत्यवत्या मते स्थितः

M. N. Dutt: When Shantanu went to heaven, Bhishma, who was always obedient to Satyavati, installed that chastiser of foes, Chitrangada on the throne.

BORI CE: 01-095-006

स तु चित्राङ्गदः शौर्यात्सर्वांश्चिक्षेप पार्थिवान्
मनुष्यं न हि मेने स कंचित्सदृशमात्मनः

MN DUTT: 01-101-006

स तु चित्राङ्गदः शौर्यात् सर्वांश्चिक्षेप पार्थिवान्
मनुष्यं न हि मेने स कंचित् सदृशमात्मनः

M. N. Dutt: Chitrangada also defeated all the kings of the world by his prowess. He could not find equal of him among men.

BORI CE: 01-095-007

तं क्षिपन्तं सुरांश्चैव मनुष्यानसुरांस्तथा
गन्धर्वराजो बलवांस्तुल्यनामाभ्ययात्तदा
तेनास्य सुमहद्युद्धं कुरुक्षेत्रे बभूव ह

MN DUTT: 01-101-007

तं क्षिपन्तं सुरांश्चैव मनुष्यानसुरांस्तथा
गन्धर्वराजो बलवांस्तुल्यनामाभ्ययात् तदा

M. N. Dutt: Seeing him defeat men, Asuras and even the celestials, the powerful king of the Gandharvas, who bore the same name with him, came to him foe a fight.

BORI CE: 01-095-008

तयोर्बलवतोस्तत्र गन्धर्वकुरुमुख्ययोः
नद्यास्तीरे हिरण्वत्याः समास्तिस्रोऽभवद्रणः

BORI CE: 01-095-009

तस्मिन्विमर्दे तुमुले शस्त्रवृष्टिसमाकुले
मायाधिकोऽवधीद्वीरं गन्धर्वः कुरुसत्तमम्

MN DUTT: 01-101-008

तेनास्य सुमहद् युद्धं कुरुक्षेत्रे बभूव ह
तयोर्बलवतोस्तत्र गन्धर्वकुरुमुख्ययोः
नद्यास्तीरे सरस्वत्याः समास्तिस्रोऽभवद् रणः
तस्मिन् विमर्दे तुमुले शस्त्रवर्षसमाकुले
मायाधिकोऽवधीद् वीरं गन्धर्वः कुरुसत्तमम्

M. N. Dutt: Between that foremost of the Kurus and the powerful Gandharva Chief, a fearful combat took place on the field of Kurukshetra. The combat lasted for three long years on the banks of the Sarasvati. In that fierce encounter, which was covered with showers of weapons, the best of the Kurus was killed, by the Gandharva through his greater prowess or power of Maya (illusion).

BORI CE: 01-095-010

चित्राङ्गदं कुरुश्रेष्ठं विचित्रशरकार्मुकम्
अन्ताय कृत्वा गन्धर्वो दिवमाचक्रमे ततः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-101-009

स हत्वा तु नरश्रेष्ठं चित्राङ्गदमरिंदमम्
अन्ताय कृत्वा गन्धर्वो दिवमाचक्रमे ततः

M. N. Dutt: Having killed that best of men, the chastiser of foes, Chitrangada, the Gandharva went to heaven.

BORI CE: 01-095-011

तस्मिन्नृपतिशार्दूले निहते भूरिवर्चसि
भीष्मः शांतनवो राजन्प्रेतकार्याण्यकारयत्

MN DUTT: 01-101-010

तस्मिन् पुरुषशार्दूले निहते भूरितेजसि
भीष्मः शान्तनवो राजा प्रेतकार्याण्यकारयत्

M. N. Dutt: When that best of men, the greatly powerful prince, was killed, Bhishma the son of Shantanu performed all his obsequies.

BORI CE: 01-095-012

विचित्रवीर्यं च तदा बालमप्राप्तयौवनम्
कुरुराज्ये महाबाहुरभ्यषिञ्चदनन्तरम्

MN DUTT: 01-101-011

विचित्रवीर्यं च तदा बालमप्राप्तयौवनम्
कुरुराज्ये महाबाहुरभ्यषिञ्चदनन्तरम्

M. N. Dutt: Thereupon, he installed the mighty armed boy Vichitravirya, still in his minority, on the throne of the Kuru kingdom.

BORI CE: 01-095-013

विचित्रवीर्यस्तु तदा भीष्मस्य वचने स्थितः
अन्वशासन्महाराज पितृपैतामहं पदम्

MN DUTT: 01-101-012

विचित्रवीर्यः स तदा भीष्मस्य वचने स्थितः
अन्वशासन्महाराज पितृपैतामहं पदम्

M. N. Dutt: Vichitravirya, ever obedient to Bhishma, ruled the kingdom of his father and grand-sires.

BORI CE: 01-095-014

स धर्मशास्त्रकुशलो भीष्मं शांतनवं नृपः
पूजयामास धर्मेण स चैनं प्रत्यपालयत्

MN DUTT: 01-101-013

स धर्मशास्त्रकुशलं भीष्मं शान्तनवं नृपः
पूजयामास धर्मेण स चैनं प्रत्यपालयत्

M. N. Dutt: He adopted the son of Shantanu, Bhishma, learned in the Shastras of religion and law. He too protected him very virtuously.

Home | About | Back to Book 01 Contents | ← Chapter 94 | Chapter 96 →