Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 097

BORI CE: 01-097-001

वैशंपायन उवाच
ततः सत्यवती दीना कृपणा पुत्रगृद्धिनी
पुत्रस्य कृत्वा कार्याणि स्नुषाभ्यां सह भारत

BORI CE: 01-097-002

धर्मं च पितृवंशं च मातृवंशं च मानिनी
प्रसमीक्ष्य महाभागा गाङ्गेयं वाक्यमब्रवीत्

BORI CE: 01-097-003

शंतनोर्धर्मनित्यस्य कौरव्यस्य यशस्विनः
त्वयि पिण्डश्च कीर्तिश्च संतानं च प्रतिष्ठितम्

MN DUTT: 01-103-001

वैशम्पायन उवाच ततः सत्यवती दीना कृपणा पुत्रगृद्धिनी
पुत्रस्य कृत्वा कार्याणि स्नुषाभ्यां सह भारत
समाश्वास्य स्नुषे ते च भीष्मं शस्त्रभृतां वरम्
धर्मं च पितृवंशं च मातृवंशं च भाविनी
प्रसमीक्ष्य महाभागा गाङ्गेयं वाक्यमब्रवीत्
शान्तनोधर्मनित्यस्य कौरव्यस्य यशस्विनः
त्वयि पिण्डश्च कीर्तिश्च संतानं च प्रतिष्ठितम्

M. N. Dutt: Vaishampayana said : The unfortunate and miserable Satyavati, plunged in grief for her son, performed with her daughters-in-law the obsequial rites of her son. The amiable lady then consoled her two daughters-in-law and the foremost of all wielders of arms Bhishma; Then turning her mind on virtue and on the paternal and maternal lines, the illustrious lady thus addressed the son of Ganga. "The funeral cake, the achievements and the perpetuation of the Kuru dynasty and of the line of the illustrious and virtuous Shantanu all depend upon you.

BORI CE: 01-097-004

यथा कर्म शुभं कृत्वा स्वर्गोपगमनं ध्रुवम्
यथा चायुर्ध्रुवं सत्ये त्वयि धर्मस्तथा ध्रुवः

MN DUTT: 01-103-002

यथा कर्म शुभं कृत्वा स्वर्गोपगमनं ध्रुवम्
यथा चायुर्बुवं सत्ये त्वयि धर्मस्तथा ध्रुवः

M. N. Dutt: As the attainment of heaven is certain from good deeds, as long life is certain from truth, so virtue is certainly inseparable from you.

BORI CE: 01-097-005

वेत्थ धर्मांश्च धर्मज्ञ समासेनेतरेण च
विविधास्त्वं श्रुतीर्वेत्थ वेत्थ वेदांश्च सर्वशः

MN DUTT: 01-103-003

वेत्थ धर्मांश्च धर्मज्ञ समासेनेतरेण च
विविधास्त्वं श्रुतीर्वेत्थ वेदाङ्गानि च सर्वशः

M. N. Dutt: O virtuous man, you are well acquainted with the precepts of virtue, both in abstract and in detail. You are learned in the various Shrutis and in all the branches of the Vedas.

BORI CE: 01-097-006

व्यवस्थानं च ते धर्मे कुलाचारं च लक्षये
प्रतिपत्तिं च कृच्छ्रेषु शुक्राङ्गिरसयोरिव

MN DUTT: 01-103-004

व्यवस्थानं च ते धर्मे कुलाचारं च लक्षये
प्रतिपत्तिं च कृच्छ्रेषु शुक्राङ्गिरसयोरिव

M. N. Dutt: I know you are like Indra and Angiras in firmness, in virtuous, in preserving familycustoms and in the presence of mind.

BORI CE: 01-097-007

तस्मात्सुभृशमाश्वस्य त्वयि धर्मभृतां वर
कार्ये त्वां विनियोक्ष्यामि तच्छ्रुत्वा कर्तुमर्हसि

MN DUTT: 01-103-005

तस्मात् सुभृशमाश्वस्य त्वयि धर्मभृतां वर
कार्ये त्वां विनियोक्ष्यामि तच्छुत्वा कर्तुमर्हसि

M. N. Dutt: Therefore, O best of virtuous men, greatly relying on you, I shall appoint you to do a certain act. Hearing it, you should do it.

BORI CE: 01-097-008

मम पुत्रस्तव भ्राता वीर्यवान्सुप्रियश्च ते
बाल एव गतः स्वर्गमपुत्रः पुरुषर्षभ

BORI CE: 01-097-009

इमे महिष्यौ भ्रातुस्ते काशिराजसुते शुभे
रूपयौवनसंपन्ने पुत्रकामे च भारत

BORI CE: 01-097-010

तयोरुत्पादयापत्यं संतानाय कुलस्य नः
मन्नियोगान्महाभाग धर्मं कर्तुमिहार्हसि

MN DUTT: 01-103-006

मम पुत्रस्तव भ्राता वीर्यवान् सुप्रियश्च ते
बाल एव गतः स्वर्गमपुत्रः पुरुषर्षभ
इमे महिष्यौ भ्रातुस्ते काशिराजसुते शुभे
रूपयौवनसम्पन्ने पुत्रकामे च भारत
तयोरुत्पादयापत्यं संतानाय कुलस्य नः
मन्नियोगान्महाबाहो धर्मं कर्तुमिहार्हसि

M. N. Dutt: O descendant of Bharata race, the wives of your brother, the beautiful daughters of the king of Kashi, both possessing beauty and youth, are desirous of offspring. O best of men, my son and your brother, endued with great prowess and dear to you, has gone to heaven when he was a boy. O mighty-armed hero, therefore, beget at my perpetuation of our dynasty. You should perform this virtuous act.

BORI CE: 01-097-011

राज्ये चैवाभिषिच्यस्व भारताननुशाधि च
दारांश्च कुरु धर्मेण मा निमज्जीः पितामहान्

MN DUTT: 01-103-007

राज्ये चैवाभिषिच्यस्व भारताननुशाधि च
दारांश्च कुरु धर्मेण मा धर्मेण मा निमन्जी: पितामहान्

M. N. Dutt: "Install yourself on the throne of the kingdom and rule the domain of the Bharatas. Marry wife according to the rites. Do not sink your ancestors in hell."

BORI CE: 01-097-012

तथोच्यमानो मात्रा च सुहृद्भिश्च परंतपः
प्रत्युवाच स धर्मात्मा धर्म्यमेवोत्तरं वचः

MN DUTT: 01-103-008

वैशम्पायन उवाच तथोच्यमानो मात्रा स सुहृद्धिश्च परंतपः
इत्युवाचाथ धर्मात्मा धर्म्यमेवोत्तरं वचः

M. N. Dutt: Vaishampayana said : Thus addressed by his mother, relatives and friends, the chastiser of foes, the virtuousminded (Bhishma) said the following comfortable to the dictates of virtues.

BORI CE: 01-097-013

असंशयं परो धर्मस्त्वया मातरुदाहृतः
त्वमपत्यं प्रति च मे प्रतिज्ञां वेत्थ वै पराम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-097-014

जानासि च यथावृत्तं शुल्कहेतोस्त्वदन्तरे
स सत्यवति सत्यं ते प्रतिजानाम्यहं पुनः

MN DUTT: 01-103-009

असंशयं परो धर्मस्त्वया मातरुदाहृतः
राज्यार्थे नाभिषिञ्चयं नोपेयां जातु मैथुनम्
त्वमपत्यं प्रति च मे प्रतिज्ञां वेत्थ वै पराम्
जानासि च यथावृत्तं शुल्कहेतोस्त्वदन्तरे
स सत्यवति सत्यं ते प्रतिजानाम्यहं पुनः

M. N. Dutt: "O mother, what you say is certainly sanctioned by religion. But you know my vow as regards begetting children. () mother Satyavati, you know also what took place in connection with thy bestowal. I now repeat the pledge I once gave.

BORI CE: 01-097-015

परित्यजेयं त्रैलोक्यं राज्यं देवेषु वा पुनः
यद्वाप्यधिकमेताभ्यां न तु सत्यं कथंचन

MN DUTT: 01-103-010

परित्यजेयं त्रैलोक्यं राज्यं देवेषु वा पुनः
यद् वाप्यधिकमेताभ्यां न तु सत्यं कथंचन

M. N. Dutt: I can renounce the three worlds, I can renounce the kingdom of heaven or anything that may be greater than the both, but I can never renounce truth.

BORI CE: 01-097-016

त्यजेच्च पृथिवी गन्धमापश्च रसमात्मनः
ज्योतिस्तथा त्यजेद्रूपं वायुः स्पर्शगुणं त्यजेत्

BORI CE: 01-097-017

प्रभां समुत्सृजेदर्को धूमकेतुस्तथोष्णताम्
त्यजेच्छब्दं तथाकाशः सोमः शीतांशुतां त्यजेत्

MN DUTT: 01-103-011

त्यजेच पृथिवी गन्धमापश्च रसमात्मनः
ज्योतिस्तथा त्यजेद् रूपं वायुः स्पर्शगुणं त्यजेत्
प्रभां समुत्सृजेदर्को धूमकेतुस्तथोप्मताम्
त्यजेच्छब्दं तथाऽऽकाशं सोमः शीतांशुतां त्यजेत्
१७

M. N. Dutt: Earth may renounce her scent, water may renounce its moisture, light may renounce its attribute of exhibiting forms, the wind may renounce its attribute of being perceivable by the touch. The sun may renounce its glory, comet its heat, the sky its sound, moon its cool rays.

BORI CE: 01-097-018

विक्रमं वृत्रहा जह्याद्धर्मं जह्याच्च धर्मराट्
न त्वहं सत्यमुत्स्रष्टुं व्यवसेयं कथंचन

MN DUTT: 01-103-012

विक्रमं वृत्रहा जह्याद् धर्मं जह्याच धर्मराट्
न त्वहं सत्यमुत्स्स्रष्टुं व्यवसेयं कथंचन

M. N. Dutt: The slayer of Vitra (Indra) may renounce his prowess and the king of justice his impartiality, but I cannot renounce truth.”

BORI CE: 01-097-019

एवमुक्ता तु पुत्रेण भूरिद्रविणतेजसा
माता सत्यवती भीष्ममुवाच तदनन्तरम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-097-020

जानामि ते स्थितिं सत्ये परां सत्यपराक्रम
इच्छन्सृजेथास्त्रीँल्लोकानन्यांस्त्वं स्वेन तेजसा

BORI CE: 01-097-021

जानामि चैव सत्यं तन्मदर्थं यदभाषथाः
आपद्धर्ममवेक्षस्व वह पैतामहीं धुरम्

MN DUTT: 01-103-013

माता सत्यवती भीष्ममुवाच तदनन्तरम्
जानामि ते स्थितिं सत्ये परां सत्यपराक्रमा इच्छन् सृजेथास्त्रील्लोकानन्यांस्त्वं स्वेन तेजसा
जानामि चैवं सत्यं तन्मदर्थे यच्च भाषितम्
आपद्धर्मं त्वमावेक्ष्य वह पैतामही धुरम्

M. N. Dutt: Having been thus addressed by her son, endued with great effulgence, mother Satyavati, then replied to Bhishma, "O hero whose strength is truth, I know you are devoted to truth. If you like, you can create another three worlds out of your great energy. I know what was your vow on my account. But taking into your consideration the emergency, bear the burden of duty you own towards your ancestors.

BORI CE: 01-097-022

यथा ते कुलतन्तुश्च धर्मश्च न पराभवेत्
सुहृदश्च प्रहृष्येरंस्तथा कुरु परंतप

MN DUTT: 01-103-014

यथा ते कुलतन्तुश्च धर्मश्च न पराभवेत्
सुहृदश्च प्रहष्येरंस्तथा कुरु परंतप

M. N. Dutt: "O chastiser of foes, act in a way so that virtue is not destroyed and so that the thread of our race is not broken and our friends and relatives may not grieve.”

BORI CE: 01-097-023

लालप्यमानां तामेवं कृपणां पुत्रगृद्धिनीम्
धर्मादपेतं ब्रुवतीं भीष्मो भूयोऽब्रवीदिदम्

MN DUTT: 01-103-015

लालप्यमानां तामेवं कृपणां पुत्रगृद्धिनीम्
धर्मादपेतं ब्रुवतीं भीष्मो भूयोऽब्रवीदिदम्

M. N. Dutt: Having been thus again and again urged by his miserable and son-bereaved mother (Satyavati), with words inconsistent with virtue, Bhishma said-

BORI CE: 01-097-024

राज्ञि धर्मानवेक्षस्व मा नः सर्वान्व्यनीनशः
सत्याच्च्युतिः क्षत्रियस्य न धर्मेषु प्रशस्यते

MN DUTT: 01-103-016

राज्ञि धर्मानवेक्षस्व मा नः सर्वान् व्यनीनशः
सत्याच्च्युतिः क्षत्रियस्य न धर्मेषु प्रशस्यते

M. N. Dutt: “O queen, turn your eyes on virtue. Do not destroy us all. The violation of truth in Kshatriyas is never praised in the scriptures.

BORI CE: 01-097-025

शंतनोरपि संतानं यथा स्यादक्षयं भुवि
तत्ते धर्मं प्रवक्ष्यामि क्षात्रं राज्ञि सनातनम्

MN DUTT: 01-103-017

शान्तनोरपि संतानं यथा स्यादक्षयं भुवि
तत् ते धर्मं प्रवक्ष्यामि क्षात्रं राज्ञि सनातनम्

M. N. Dutt: O queen, I shall tell you the everlasting usage of the Kshatriyas, to which recourse may be had in order to prevent the line of Shantanu being extinct.

BORI CE: 01-097-026

श्रुत्वा तं प्रतिपद्येथाः प्राज्ञैः सह पुरोहितैः
आपद्धर्मार्थकुशलैर्लोकतन्त्रमवेक्ष्य च

MN DUTT: 01-103-018

श्रुत्वा तं प्रतिपद्यस्व प्राज्ञैः सह पुरोहितैः
आपद्धर्मार्थकुशलैर्लोकतन्त्रमवेक्ष्य च

M. N. Dutt: Hearing it, consider what should be done, in consultation with the priests and those wise men who know what practices are allowable in the time of emergency and distress. Forget not the ordinary course of social conduct."

Home | About | Back to Book 01 Contents | ← Chapter 96 | Chapter 98 →