Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 101

BORI CE: 01-101-001

जनमेजय उवाच
किं कृतं कर्म धर्मेण येन शापमुपेयिवान्
कस्य शापाच्च ब्रह्मर्षे शूद्रयोनावजायत

MN DUTT: 01-107-001

जनमेजय उवाच किं कृतं कर्म धर्मेण येन शापमुपेयिवान्
कस्य शापाच ब्रह्मर्षे: शुद्रयोनावजायत

M. N. Dutt: Janamejaya said : What did Dharma (the god of justice) for which he was cursed? Who was the Brahmana Rishi, for whose curse the god had to be born in the womb of Shudra woman?

BORI CE: 01-101-002

वैशंपायन उवाच
बभूव ब्राह्मणः कश्चिन्माण्डव्य इति विश्रुतः
धृतिमान्सर्वधर्मज्ञः सत्ये तपसि च स्थितः

MN DUTT: 01-107-002

वैशम्पायन उवाच बभूव ब्राह्मणः कश्चिन्माण्डव्य इति विश्रुतः
धृतिमान् सर्वधर्मज्ञः सत्ये तपसि च स्थितः

M. N. Dutt: Vaishampayana said : There was a certain Brahmana, who was known as Mandavya. He was learned in all the precepts of virtue; he was devoted to truth and asceticism.

BORI CE: 01-101-003

स आश्रमपदद्वारि वृक्षमूले महातपाः
ऊर्ध्वबाहुर्महायोगी तस्थौ मौनव्रतान्वितः

MN DUTT: 01-107-003

स आश्रमपदद्वारि वृक्षमूले महातपाः
ऊर्ध्वबाहुर्महायोगी तस्थौ मौनव्रतान्वितः

M. N. Dutt: The great ascetic sat at the entrance of his hermitage, as a great Yogi with his arms upraised in the observance of the vow of silence.

BORI CE: 01-101-004

तस्य कालेन महता तस्मिंस्तपसि तिष्ठतः
तमाश्रमपदं प्राप्ता दस्यवो लोप्त्रहारिणः
अनुसार्यमाणा बहुभी रक्षिभिर्भरतर्षभ

MN DUTT: 01-107-004

तस्य कालेन महता तस्मिंस्तपसि वर्ततः
तमाश्रममनुप्राप्ता दस्यवो लोप्पहारिणः

M. N. Dutt: As he passed years together (in that state), one day (some) robbers came to his hermitage with stolen properties.

BORI CE: 01-101-005

ते तस्यावसथे लोप्त्रं निदधुः कुरुसत्तम
निधाय च भयाल्लीनास्तत्रैवान्वागते बले

BORI CE: 01-101-006

तेषु लीनेष्वथो शीघ्रं ततस्तद्रक्षिणां बलम्
आजगाम ततोऽपश्यंस्तमृषिं तस्करानुगाः

BORI CE: 01-101-007

तमपृच्छंस्ततो राजंस्तथावृत्तं तपोधनम्
कतरेण पथा याता दस्यवो द्विजसत्तम
तेन गच्छामहे ब्रह्मन्पथा शीघ्रतरं वयम्

MN DUTT: 01-107-005

अनुसार्यमाणा बहुभी रक्षिभिर्भरतर्षभ
ते तस्यावसथे लोखं दस्यवः कुरुसत्तम
निधाय च भयाल्लीनास्तत्रैवानागते बले
तेषु लीनेष्वथो शीघ्रं ततस्तद् रक्षिणां बलम्
आजगाम ततोऽपश्यंस्तमृषि तस्करानुगाः
तमपृच्छंस्ततो राजंस्तथावृत्तं तपोधनम्
कतमेन पथा याता दस्यवो द्विजसत्तम
तेन गच्छामहे ब्रह्मन् यथा शीघ्रतरं वयम्

M. N. Dutt: O best of the Bharata race, they were pursued by many guards-men. O best of the Kuru race, the thieves, entering that hermitage, hid their booty there. Before the force (guardsmen) came up, they too hid themselves in fear. But as soon as they had concealed themselves, the guards in pursuit came to the spot. O king, the pursuers of the thieves saw the ascetic sitting in that state; and they asked him, "O excellent Brahmana, which way the thieves have gone? O Brahmana, point them to us, so that we may follow them without loss of time.”

BORI CE: 01-101-008

तथा तु रक्षिणां तेषां ब्रुवतां स तपोधनः
न किंचिद्वचनं राजन्नवदत्साध्वसाधु वा

MN DUTT: 01-107-006

तथा तु रक्षिणां तेषां ब्रुवतां स तपोधनः
न किंचिद् वचनं राजन्नब्रवीत् साध्वसाधु वा

M. N. Dutt: O king, having been thus addressed by the guards, the ascetic did not say a word in reply, good or bad.

BORI CE: 01-101-009

ततस्ते राजपुरुषा विचिन्वानास्तदाश्रमम्
ददृशुस्तत्र संलीनांस्तांश्चोरान्द्रव्यमेव च

MN DUTT: 01-107-007

ततस्ते राजपुरुषा विचिन्वानास्तमाश्रमम्
तदृशुस्तत्र लीनांस्तांश्चौरांस्तद् द्रव्यमेव च

M. N. Dutt: Thereupon, the officers of the king, in searching that hermitage, found the thieves with the stolen properties concealed there.

BORI CE: 01-101-010

ततः शङ्का समभवद्रक्षिणां तं मुनिं प्रति
संयम्यैनं ततो राज्ञे दस्यूंश्चैव न्यवेदयन्

MN DUTT: 01-107-008

ततः शङ्का समभवद् रक्षिणां तं मुनि प्रति
संयम्यैनं ततो राज्ञे दस्यूंश्चैव न्यवेदयन्

M. N. Dutt: The suspicion of the guards fell upon the Rishi; they seized him with the thieves and brought him before the king.

BORI CE: 01-101-011

तं राजा सह तैश्चोरैरन्वशाद्वध्यतामिति
स वध्यघातैरज्ञातः शूले प्रोतो महातपाः

MN DUTT: 01-107-009

तं राजा सह तैश्चौरैरन्वशाद् वध्यतामिति
स रक्षिभिस्तैरज्ञात: शूले प्रोतो महातपाः

M. N. Dutt: The king sentenced him along with the thieves. The guards, acting in ignorance, put the great Rishi also on the Shula (an instrument of death).

BORI CE: 01-101-012

ततस्ते शूलमारोप्य तं मुनिं रक्षिणस्तदा
प्रतिजग्मुर्महीपालं धनान्यादाय तान्यथ

MN DUTT: 01-107-010

ततस्ते शूलमारोप्य तं मुनि रक्षिणस्तदा
प्रतिजग्मुर्महीपालं धनान्यादाय तान्यथ

M. N. Dutt: Having put them (the thieves) and the Rishi on an iron-spit, they returned to the king with the stolen property they had recovered.

BORI CE: 01-101-013

शूलस्थः स तु धर्मात्मा कालेन महता ततः
निराहारोऽपि विप्रर्षिर्मरणं नाभ्युपागमत्
धारयामास च प्राणानृषींश्च समुपानयत्

MN DUTT: 01-107-011

शूलस्थः स तु धर्मात्मा कालेन महता ततः
निराहारोऽपि विप्रर्षिर्मरणं नाभ्यपद्यत

M. N. Dutt: Though the virtuous-minded Brahmana Rishi remained for many years on the Shula (iron-spit) without food, yet he did not die.

BORI CE: 01-101-014

शूलाग्रे तप्यमानेन तपस्तेन महात्मना
संतापं परमं जग्मुर्मुनयोऽथ परंतप

BORI CE: 01-101-015

ते रात्रौ शकुना भूत्वा संन्यवर्तन्त सर्वतः
दर्शयन्तो यथाशक्ति तमपृच्छन्द्विजोत्तमम्
श्रोतुमिच्छामहे ब्रह्मन्किं पापं कृतवानसि

MN DUTT: 01-107-012

धारयामास च प्राणानृषींश्च समुपानयत्
शूलाग्रे तप्यमानेन तपस्तेन महात्मना
संतापं परमं जग्मुर्मुनयस्तपसान्विताः
ते रात्रौ शकुना भूत्वा संनिपत्य तु भारत
दर्शयन्तो यथाशक्ति तमपृच्छन् द्विजोत्तमम्

MN DUTT: 01-107-013

श्रोतुमिच्छामहे ब्रह्मन् किं पापं कृतवानसि
येनेह समनुप्राप्तं शूले दुःखभयं महत्

M. N. Dutt: The illustrious man, who was in deep Tapa, at the point of the Shula, kept up his life and brought other Rishis there by his ascetic power. O descendant of the Bharata race, they came in the night in the forms of birds; and seeing him engaged in Tapa (ascetic meditation), though fixed on the Shula, they were extremely aggrieved. Having shown themselves in their own forms, they asked that excellent Brahmana "O Brahmana, we desire to hear what is your sin for which you suffer this torture of being placed at the point of the Shula."

BORI CE: 01-101-016

ततः स मुनिशार्दूलस्तानुवाच तपोधनान्
दोषतः कं गमिष्यामि न हि मेऽन्योऽपराध्यति

MN DUTT: 01-108-001

वैशम्पायन उवाच ततः स मुनिशार्दूलस्तानुवाच तपोधनान्
दोषतः कं गमिष्यामि न हि मेऽन्योऽपराध्यति

M. N. Dutt: Vaishampayana said : Thereupon, that best of Rishis thus replied to the ascetics, "Whom shall I blame? None is to blame."

Corresponding verse not found in BORI CE

MN DUTT: 01-108-002

तं दृष्ट्वा रक्षिणस्तत्र तथा बहुतिथेऽहनि
न्यवेदयंस्तथा राज्ञे यथावृत्तं नराधिप

M. N. Dutt: O king, the guards, having seen him after many days in that state, told the king all that had happened.

BORI CE: 01-101-017

राजा च तमृषिं श्रुत्वा निष्क्रम्य सह मन्त्रिभिः
प्रसादयामास तदा शूलस्थमृषिसत्तमम्

MN DUTT: 01-108-003

श्रुत्वा च वचनं तेषां निश्चित्य सह मन्त्रिभिः
प्रसादयामास तथा शूलस्थमृषिसत्तमम्

M. N. Dutt: Having heard their words, the king after consulting with his ministers, gratified that excellent Rishi fixed on the Shula.

BORI CE: 01-101-018

यन्मयापकृतं मोहादज्ञानादृषिसत्तम
प्रसादये त्वां तत्राहं न मे त्वं क्रोद्धुमर्हसि

MN DUTT: 01-108-004

राजोवाच यन्मयापकृतं मोहादज्ञानादृषिसत्तम
प्रसादये त्वां तत्राहं न मे त्वं क्रोद्भुमर्हसि

M. N. Dutt: The king said : O best of Rishis, I have offended you out of ignorance. I beseech you, pardon me. You should not be angry with me.

BORI CE: 01-101-019

एवमुक्तस्ततो राज्ञा प्रसादमकरोन्मुनिः
कृतप्रसादो राजा तं ततः समवतारयत्

BORI CE: 01-101-020

अवतार्य च शूलाग्रात्तच्छूलं निश्चकर्ष ह
अशक्नुवंश्च निष्क्रष्टुं शूलं मूले स चिच्छिदे

MN DUTT: 01-108-005

वैशम्पायन उवाच एवमुक्तस्ततो राज्ञा प्रसादमकरोन्मुनिः
कृतप्रसादं राजा तं ततः समवतारयत्
अवतार्य च शूलाग्रात् तच्छूलं निश्चकर्ष ह
अशक्नुवंश्च निष्क्रष्टुं शूलं मूले च चिच्छिदे

M. N. Dutt: Vaishampayana said : Having been thus addressed by the king, the Rishi was gratified. Having thus gratified him, the king took down the Shula and tried to draw it out from him but he was unable to do it.

BORI CE: 01-101-021

स तथान्तर्गतेनैव शूलेन व्यचरन्मुनिः
स तेन तपसा लोकान्विजिग्ये दुर्लभान्परैः
अणीमाण्डव्य इति च ततो लोकेषु कथ्यते

MN DUTT: 01-108-006

स तथान्तर्गतेनैव शूलेन व्यतरन्मुनिः
तेनातितपसा लोकान् विजिग्ये दुर्लभान् परैः

M. N. Dutt: The Rishi in that state with Shula practised the austerest penances and he thus conquered by his asceticism many regions difficult to be obtained.

BORI CE: 01-101-022

स गत्वा सदनं विप्रो धर्मस्य परमार्थवित्
आसनस्थं ततो धर्मं दृष्ट्वोपालभत प्रभुः

BORI CE: 01-101-023

किं नु तद्दुष्कृतं कर्म मया कृतमजानता
यस्येयं फलनिर्वृत्तिरीदृश्यासादिता मया
शीघ्रमाचक्ष्व मे तत्त्वं पश्य मे तपसो बलम्

MN DUTT: 01-108-007

अणीमाण्डव इति च ततो लोकेषु गीयते
स गत्वा सदनं विप्रो धर्मस्य परमात्मवित्
आसनस्थं ततो धर्मं दृष्ट्वोपालभत प्रभुः
किं नु तद् दुष्कृतं कर्म मया कृतमजानता
यस्येयं फलनिर्वृत्तिरीदृश्यासादिता मया
शीघ्रमाचक्ष्व मे तत्त्वं पश्य मे तपसो बलम्

M. N. Dutt: Therefore, he called earth Animandavya. That great truth-knowing Brahmana (one day) went to Dharma (the god of justice). Seeing the god seated on his seat, the lord (Rishi) asked him reproachingly, "What is the sinful act which has been committed unconsciously by me. For which I am suffering from this punishment? Tell me without delay and then see my ascetic power." was on

BORI CE: 01-101-024

धर्म उवाच
पतंगकानां पुच्छेषु त्वयेषीका प्रवेशिता
कर्मणस्तस्य ते प्राप्तं फलमेतत्तपोधन

MN DUTT: 01-108-008

धर्म उवाच पतङ्गिकानां पुच्छेषु त्वयेषीका प्रवेशिता
कर्मणस्तस्य ते प्राप्तं फलमेतत् तपोधन

M. N. Dutt: Dharma said : O ascetic, a little insect was once pierced by you with a blade of grass; you now receive the fruit of your action.

BORI CE: 01-101-025

अणीमाण्डव्य उवाच
अल्पेऽपराधे विपुलो मम दण्डस्त्वया कृतः
शूद्रयोनावतो धर्म मानुषः संभविष्यसि

BORI CE: 01-101-026

मर्यादां स्थापयाम्यद्य लोके धर्मफलोदयाम्
आ चतुर्दशमाद्वर्षान्न भविष्यति पातकम्
परेण कुर्वतामेवं दोष एव भविष्यति

MN DUTT: 01-108-009

अणीमाण्डव्य उवाच अल्पेऽपराधेऽपि महान् मम दण्डस्त्वया कृतः
शूद्रयोनावतो धर्म मानुषः सम्भविष्यसि
मर्यादां स्थापयाम्यद्य लोके धर्मफलोदयाम्
आ चतुर्दशकाद् वर्षान्न भविष्यति पातकम्
परतः कुर्वतामेवं दोष एव भविष्यति

M. N. Dutt: Animandavya said : You have inflicted upon me a great punishment for a little fault. Therefore o Dharma, you will be born as a man in the womb of a Shudra woman. I establish this rule today on earth in respect of the consequences of one's act that no sin will be committed in any act done by a man below the age of fourteen years. When committed only above that age, it will be sin.”

BORI CE: 01-101-027

वैशंपायन उवाच
एतेन त्वपराधेन शापात्तस्य महात्मनः
धर्मो विदुररूपेण शूद्रयोनावजायत

MN DUTT: 01-108-010

वैशम्पायन उवाच एतेन त्वपराधेन शापात् तस्य महात्मनः
धर्मो विदुररूपेण शूद्रयोनावजायत

M. N. Dutt: Vaishampayana said : Being cursed by that illustrious man for this fault, Dharma was born as Vidura in the womb of a Shudra woman.

BORI CE: 01-101-028

धर्मे चार्थे च कुशलो लोभक्रोधविवर्जितः
दीर्घदर्शी शमपरः कुरूणां च हिते रतः

MN DUTT: 01-108-011

धर्मे चार्थे च कुशलो लोभक्रोधविवर्जितः
दीर्घदर्शी शमपरः कुरूणां च हिते रतः

M. N. Dutt: He (Vidura) was learned in Dharma and Artha; he was free from avarice and anger; he was fore-seeing, tranquil in mind and ever engaged in doing good to the Kurus.

Home | About | Back to Book 01 Contents | ← Chapter 100 | Chapter 102 →