Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 102

BORI CE: 01-102-001

वैशंपायन उवाच
तेषु त्रिषु कुमारेषु जातेषु कुरुजाङ्गलम्
कुरवोऽथ कुरुक्षेत्रं त्रयमेतदवर्धत

MN DUTT: 01-109-001

वैशम्पायन उवाच तेषु त्रिषु कुमारेषु जातेषु कुरुजाङ्गलम्
कुरवोऽथ कुरुक्षेत्रं त्रयमेतदवर्धत

M. N. Dutt: Vaishampayana said : On the birth of these three sons (Dhritarashtra, Pandu and Vidura), Kurujangala, Kurukshetra and the Kurus grew in prosperity.

BORI CE: 01-102-002

ऊर्ध्वसस्याभवद्भूमिः सस्यानि फलवन्ति च
यथर्तुवर्षी पर्जन्यो बहुपुष्पफला द्रुमाः

MN DUTT: 01-109-002

ऊर्ध्वसस्याभवद् भूमिः सस्यानि रसवन्ति च
यथर्तुवर्षी पर्जन्यो बहुपुष्पफला दुमाः

M. N. Dutt: The land gave abundant harvests and the crops were juicy. The clouds showered rains at proper time and the trees became full of fruits and flowers.

BORI CE: 01-102-003

वाहनानि प्रहृष्टानि मुदिता मृगपक्षिणः
गन्धवन्ति च माल्यानि रसवन्ति फलानि च

MN DUTT: 01-109-003

वाहनानि प्रहृष्टानि मुदिता मृगपक्षिणः
गन्धवन्ति च माल्यानि रसवन्ति फलानि च

M. N. Dutt: The beasts of burdens were happy and the deer and the birds were exceedingly glad. The flowers became fragrant and the fruits became sweet.

BORI CE: 01-102-004

वणिग्भिश्चावकीर्यन्त नगराण्यथ शिल्पिभिः
शूराश्च कृतविद्याश्च सन्तश्च सुखिनोऽभवन्

MN DUTT: 01-109-004

वणिम्भिश्चान्वकीर्यन्त नगराण्यथ शिल्पिभिः
शूराश्च कृतविद्याश्च सन्तश्च सुखिनोऽभवन्

M. N. Dutt: The cities were filled with merchants and artisans; the people became brave, learned, honest and happy.

BORI CE: 01-102-005

नाभवन्दस्यवः केचिन्नाधर्मरुचयो जनाः
प्रदेशेष्वपि राष्ट्राणां कृतं युगमवर्तत

MN DUTT: 01-109-005

नाभवन् दस्यवः केचिन्नाधर्मरुचयो जनाः
प्रदेशेष्वपि राष्ट्राणां कृतं युगमवर्तत

M. N. Dutt: There were no thieves, there was none who was sinful. It seemed that Satyayuga had come over all parts of the kingdom.

BORI CE: 01-102-006

दानक्रियाधर्मशीला यज्ञव्रतपरायणाः
अन्योन्यप्रीतिसंयुक्ता व्यवर्धन्त प्रजास्तदा

MN DUTT: 01-109-006

धर्मक्रिया यज्ञशीलाः सत्यव्रतपरायणाः
अन्योन्यप्रीतिसंयुक्ता व्यवर्धन्त प्रजास्तदा

M. N. Dutt: The people were devoted to virtuous acts, sacrifices and the vow of the truth. Bearing love and affection for one another, they grew in prosperity.

BORI CE: 01-102-007

मानक्रोधविहीनाश्च जना लोभविवर्जिताः
अन्योन्यमभ्यवर्धन्त धर्मोत्तरमवर्तत

MN DUTT: 01-109-007

मानक्रोधविहीनाश्च नरा लोभविवर्जिताः
अन्योन्यमभ्यनन्दन्त धर्मोत्तरमवर्तत

M. N. Dutt: They were free from pride, anger and covetousness; they took delight in sports which were perfectly innocent.

BORI CE: 01-102-008

तन्महोदधिवत्पूर्णं नगरं वै व्यरोचत
द्वारतोरणनिर्यूहैर्युक्तमभ्रचयोपमैः
प्रासादशतसंबाधं महेन्द्रपुरसंनिभम्

MN DUTT: 01-109-008

तन्महोदधिवत् पूर्णं नगरं वै व्यरोचत
द्वारतोरणनिर्दूहैर्युक्तमध्चयोपमैः
प्रासादशतसम्बाधं महेन्द्रपुरसंनिभम्
नदीषु वनखण्डेषु वापीपल्वलसानुषु
काननेषु च रम्येषु विजहर्मुदिता जनाः

M. N. Dutt: The holy city (Hastinapur) like the wide ocean, full of hundreds of palaces and mansions, possessing gates and arches and looking like dark clouds, appeared like the celestial capital of Indra. The people sported in great delight in the rivers, lakes, tanks, beautiful groves and woods.

BORI CE: 01-102-009

नदीषु वनखण्डेषु वापीपल्वलसानुषु
काननेषु च रम्येषु विजह्रुर्मुदिता जनाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-102-010

उत्तरैः कुरुभिः सार्धं दक्षिणाः कुरवस्तदा
विस्पर्धमाना व्यचरंस्तथा सिद्धर्षिचारणैः
नाभवत्कृपणः कश्चिन्नाभवन्विधवाः स्त्रियः

MN DUTT: 01-109-009

उत्तरैः कुरुभिः सार्धं दक्षिणा: कुरवस्तथा
विस्पर्धमाना व्यचरंस्तथा देवर्षिचारणैः

M. N. Dutt: The Southern Kurus, in virtuous rivalry with the Northern Kurus, walked with the Devarshis and Charanas.

BORI CE: 01-102-011

तस्मिञ्जनपदे रम्ये बहवः कुरुभिः कृताः
कूपारामसभावाप्यो ब्राह्मणावसथास्तथा
भीष्मेण शास्त्रतो राजन्सर्वतः परिरक्षिते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-109-010

नाभवत् कृपणः कश्चिन्नाभवन् विधवाः स्त्रियः
तस्मिञ्जनपदे रम्ये कुरुभिर्बहुलीकृते

M. N. Dutt: None was there miserly and there was no woman who was a widow in that delightful country whose prosperity was thus increased by the Kurus.

Corresponding verse not found in BORI CE

MN DUTT: 01-109-011

कूपारामसभावाप्यो ब्राह्मणावसथास्तथा
बभूवुः सर्वर्द्धियुतास्तस्मिन् राष्ट्रे सदोत्सवाः

M. N. Dutt: The wells were full of water, the groves abounded with trees, the houses of Brahmanas were full of wealth and the whole kingdom was full of prosperity.

Corresponding verse not found in BORI CE

MN DUTT: 01-109-012

भीष्मेण धर्मतो राजन् सर्वतः परिरक्षिते
बभूव रमणीयश्च चैत्ययूपशताङ्कितः

M. N. Dutt: O king, thus virtuously ruled by Bhishma, the kingdom was adorned with hundreds of sacrificial stakes.

BORI CE: 01-102-012

बभूव रमणीयश्च चैत्ययूपशताङ्कितः
स देशः परराष्ट्राणि प्रतिगृह्याभिवर्धितः
भीष्मेण विहितं राष्ट्रे धर्मचक्रमवर्तत

MN DUTT: 01-109-013

स देशः परराष्ट्राणि विमृज्याभिप्रवर्धितः
भीष्मेण विहितं राष्ट्र धर्मचक्रमवर्तत

M. N. Dutt: The wheel of virtue being thus set in motion by Bhishma, the country was full of increased population, people coming from other countries.

BORI CE: 01-102-013

क्रियमाणेषु कृत्येषु कुमाराणां महात्मनाम्
पौरजानपदाः सर्वे बभूवुः सततोत्सवाः

MN DUTT: 01-109-014

क्रियमाणेषु कृत्येषु कुमाराणां महात्मनाम्
पौरजानपदाः सर्वे बभूवुः सततोत्सवाः

M. N. Dutt: The citizens and the people were all filled with hope on seeing the achievements and behaviour of the youthful princes.

BORI CE: 01-102-014

गृहेषु कुरुमुख्यानां पौराणां च नराधिप
दीयतां भुज्यतां चेति वाचोऽश्रूयन्त सर्वशः

MN DUTT: 01-109-015

गृहेषु कुरुमुख्यानां पौराणां च नराधिप
दीयतां भुज्यतां चेति वाचोऽश्रूयन्त सर्वशः

M. N. Dutt: O king, in the house of the chief Kurus and in those of the people, "Give” “Eat” were the words that were constantly heard.

BORI CE: 01-102-015

धृतराष्ट्रश्च पाण्डुश्च विदुरश्च महामतिः
जन्मप्रभृति भीष्मेण पुत्रवत्परिपालिताः

MN DUTT: 01-109-016

धृतराष्ट्रश्च पाण्डुश्च विदुरश्च महामतिः
जन्मप्रभृति भीष्मेण पुत्रवत् परिपालिताः

M. N. Dutt: Dhritarashtra, Pandu and Vidura were brought up from their birth by Bhishma, as if they were his own sons.

BORI CE: 01-102-016

संस्कारैः संस्कृतास्ते तु व्रताध्ययनसंयुताः
श्रमव्यायामकुशलाः समपद्यन्त यौवनम्

MN DUTT: 01-109-017

संस्कारैः संस्कृतास्ते तु व्रताध्ययनसंयुताः
श्रमव्यायामकुशलाः समपद्यन्त यौवनम्

M. N. Dutt: They passed through the usual rites of their order; they engaged themselves in study and vows; they grew up into youths, expert in athletic sports and labour.

BORI CE: 01-102-017

धनुर्वेदेऽश्वपृष्ठे च गदायुद्धेऽसिचर्मणि
तथैव गजशिक्षायां नीतिशास्त्रे च पारगाः

MN DUTT: 01-109-018

धनुर्वेदऽश्वपृष्ठे च गदायुद्धेऽसिचर्मणि
तथैव गजशिक्षायां नीतिशास्त्रेषु पारगाः

M. N. Dutt: They became expert in archery, learned in the Veda, skillful in club-fight and in using sword and shield. They were experts in horsemanship and in the management of elephants; they were learned in the science off morality.

BORI CE: 01-102-018

इतिहासपुराणेषु नानाशिक्षासु चाभिभो
वेदवेदाङ्गतत्त्वज्ञाः सर्वत्र कृतनिश्रमाः

MN DUTT: 01-109-019

इतिहासपुराणेषु नानाशिक्षासु बोधिताः
वेदवेदाङ्गतत्त्वज्ञाः सर्वत्र कृतनिश्चयाः

M. N. Dutt: They were acquainted with history, Puranas and with many other branches of learning. They were well-acquainted with the mystery of the Vedas and the Vedangas. The knowledge they acquired was versatile and deep.

BORI CE: 01-102-019

पाण्डुर्धनुषि विक्रान्तो नरेभ्योऽभ्यधिकोऽभवत्
अत्यन्यान्बलवानासीद्धृतराष्ट्रो महीपतिः

MN DUTT: 01-109-020

पाण्डुर्धनुषि विक्रान्तो नरेष्वभ्यधिकोऽभवत्
अन्येभ्यो बलवानासीद् धृतराष्ट्रो महीपतिः

M. N. Dutt: The greatly powerful Pandu excelled all men in the science of archery. The king Dhritarashtra excelled all men in personal strength.

BORI CE: 01-102-020

त्रिषु लोकेषु न त्वासीत्कश्चिद्विदुरसंमितः
धर्मनित्यस्ततो राजन्धर्मे च परमं गतः

MN DUTT: 01-109-021

त्रिषु लोकेषु न त्वासीत् कश्चिद् विदुरसम्मितः
धर्मनित्यस्तथा राजन् धर्मे च परमं गतः

M. N. Dutt: O king, there was none in the three worlds, who excelled Vidura in his devotion towards religion and virtue and in his knowledge of the science of morality.

BORI CE: 01-102-021

प्रनष्टं शंतनोर्वंशं समीक्ष्य पुनरुद्धृतम्
ततो निर्वचनं लोके सर्वराष्ट्रेष्ववर्तत

MN DUTT: 01-109-022

प्रणष्टं शन्तनोर्वंशं समीक्ष्य पुनरुद्धृतम्
ततो निर्वचनं लोके सर्वराष्ट्रेष्ववर्तत

M. N. Dutt: On seeing the restoration of the extinct dynasty of Shantanu, the following saying became current over all countries.

BORI CE: 01-102-022

वीरसूनां काशिसुते देशानां कुरुजाङ्गलम्
सर्वधर्मविदां भीष्मः पुराणां गजसाह्वयम्

BORI CE: 01-102-023

धृतराष्ट्रस्त्वचक्षुष्ट्वाद्राज्यं न प्रत्यपद्यत
करणत्वाच्च विदुरः पाण्डुरासीन्महीपतिः

MN DUTT: 01-109-023

वीरसूनां काशिसुते देशानां कुरुजाङ्गलम्
सर्वधर्मविदां भीष्मः पुराणां गजसाह्वयम्
धृतराष्ट्रस्त्वचक्षुष्ट्वाद् राज्यं च प्रत्यपद्यत
पारसवत्वाद् विदुरो राजा पाण्डुर्बभूव ह

M. N. Dutt: "Amongst the mothers of heroes, the daughter of the king of Kashi; among all countries, Kurujangalas; among all virtuous men, Bhishma; and among all cities, Hastinapur, are the foremost. Dhritarashtra did not get the kingdom, because he was blind; and Vidura also did not get it, because he was born of a Shudra woman, therefore Pandu became king.

Corresponding verse not found in BORI CE

MN DUTT: 01-109-024

कदाचिदथ गाङ्गेय सर्वनीतिमतां वरः
विदुरं धर्मतत्त्वज्ञं वाक्यमाह यथोचितम्

M. N. Dutt: One day the foremost of all statesmen, the learned in all the moral precepts, the son of Ganga (Bhishma), spoke to Vidura thus.

Home | About | Back to Book 01 Contents | ← Chapter 101 | Chapter 103 →