Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 115

BORI CE: 01-115-001

वैशंपायन उवाच
कुन्तीपुत्रेषु जातेषु धृतराष्ट्रात्मजेषु च
मद्रराजसुता पाण्डुं रहो वचनमब्रवीत्

MN DUTT: 01-124-001

वैशम्पायन उवाच कुन्तीपुत्रेषु जातेषु धृतराष्ट्रमजेषु च
मद्रराजसुता पाण्डं रहो वचनमब्रवीत्

M. N. Dutt: Vaishampayana said : After the birth of sons of Kunti and that of the sons of Dhritarashtra, the daughter of the king of Madra privately spoke to Pandu thus.

BORI CE: 01-115-002

न मेऽस्ति त्वयि संतापो विगुणेऽपि परंतप
नावरत्वे वरार्हायाः स्थित्वा चानघ नित्यदा

BORI CE: 01-115-003

गान्धार्याश्चैव नृपते जातं पुत्रशतं तथा
श्रुत्वा न मे तथा दुःखमभवत्कुरुनन्दन

MN DUTT: 01-124-002

न मेऽस्ति त्वयि संतापो विगुणेऽपि परंतप
नावरत्वे वराहयाः स्थित्वा चानघ नित्यदा
गान्धार्याश्चैव नृपते जातं पुत्रशतं तथा
श्रुत्वा न मे तथा दुःखमभवत् कुरुनन्दन

M. N. Dutt: O chastiser of foes I can have on complaint, if you do not favourably look at me. O sinless one, I have no complaint that though I am by birth superior (to Kunti), yet I am inferior to her in status. O descendant of Kuru, O king, I do not grieve, hearing that Gandhari has obtained one hundred sons.

BORI CE: 01-115-004

इदं तु मे महद्दुःखं तुल्यतायामपुत्रता
दिष्ट्या त्विदानीं भर्तुर्मे कुन्त्यामप्यस्ति संततिः

MN DUTT: 01-124-003

इदं तु मे महद् दुःखं तुल्यतायामपुत्रता
दिष्ट्या त्विदानीं भर्तुर्मे कुन्त्यामप्यस्ति संततिः

M. N. Dutt: This is my great grief (however) that though we are both equal, you should have sons by Kunti alone.

BORI CE: 01-115-005

यदि त्वपत्यसंतानं कुन्तिराजसुता मयि
कुर्यादनुग्रहो मे स्यात्तव चापि हितं भवेत्

MN DUTT: 01-124-004

यदि त्वपत्यसंतानं कुन्तिराजसुता मयि
कुर्यादनुग्रहो मे स्यात् तव चापि हितं भवेत्

M. N. Dutt: If the princess Kunti so provide that I should have offspring, she would do me a great favour and she will also do you good.

BORI CE: 01-115-006

स्तम्भो हि मे सपत्नीत्वाद्वक्तुं कुन्तिसुतां प्रति
यदि तु त्वं प्रसन्नो मे स्वयमेनां प्रचोदय

MN DUTT: 01-124-005

संरम्भो हि सपत्नीत्वाद् वक्तुं कुन्तुसुतां प्रति
यदि तु त्वं प्रसन्नो मे स्वयमेनां प्रचोदय

M. N. Dutt: Kunti is my rival and therefore, I feel a delicacy in soliciting any favour from her, if you are favourably inclined towards me, ask her to grant me my desire.

BORI CE: 01-115-007

पाण्डुरुवाच
ममाप्येष सदा माद्रि हृद्यर्थः परिवर्तते
न तु त्वां प्रसहे वक्तुमिष्टानिष्टविवक्षया

MN DUTT: 01-124-006

पाण्डुरुवाच ममाप्येष सदा माद्रि हृद्यर्थः परिवर्तते
न तु त्वां प्रसहे वक्तुमिष्टानिष्टविवक्षया

M. N. Dutt: Pandu said: O Madri, I have often, reflected over this matter in my own mind. But I hesitated to tell you, not knowing whether you would like it or not.

BORI CE: 01-115-008

तव त्विदं मतं ज्ञात्वा प्रयतिष्याम्यतः परम्
मन्ये ध्रुवं मयोक्ता सा वचो मे प्रतिपत्स्यते

MN DUTT: 01-124-007

तव त्विदं मतं मत्वा प्रयतिष्याम्यतः परम्
मन्ये ध्रुवं मयोक्ता सा वचनं प्रतिपत्स्यते

M. N. Dutt: Now that I know your mind, I shall certainly try to do it. I think, being asked by me, she (Kunti) will not refuse.

BORI CE: 01-115-009

वैशंपायन उवाच
ततः कुन्तीं पुनः पाण्डुर्विविक्त इदमब्रवीत्
कुलस्य मम संतानं लोकस्य च कुरु प्रियम्

BORI CE: 01-115-010

मम चापिण्डनाशाय पूर्वेषामपि चात्मनः
मत्प्रियार्थं च कल्याणि कुरु कल्याणमुत्तमम्

MN DUTT: 01-124-008

वैशम्पायन उवाच ततः कुन्तीं पुनः पाण्डुर्विविक्त इदमब्रवीत्
कुलस्य मम संतानं लोकस्य च कुरु प्रियम्
मम चापिण्डनाशाय पूर्वेषामपि चात्मनः
मत्प्रियार्थं च कल्याणि कुरु कल्याणमुत्तमम्

M. N. Dutt: Vaishampayana said : Thereupon Pandu again spoke to Kunti in private; (he said), “O blessed lady, great me some more offspring for the good of my race and of the whole world. Provide that I myself, my ancestors and you also, may always have the funeral cake.

BORI CE: 01-115-011

यशसोऽर्थाय चैव त्वं कुरु कर्म सुदुष्करम्
प्राप्याधिपत्यमिन्द्रेण यज्ञैरिष्टं यशोर्थिना

MN DUTT: 01-124-009

यशसोऽर्थाय चैव त्वं कुरु कर्म सुदुष्करम्
प्राप्याधिपत्यमिन्द्रेण यज्ञैरिष्टं यशोऽर्थिना

M. N. Dutt: In order to gain fame, do this difficult work for me. Indra, through he has obtained the sovereignty of the celestials, performs sacrifices for fame alone.

BORI CE: 01-115-012

तथा मन्त्रविदो विप्रास्तपस्तप्त्वा सुदुष्करम्
गुरूनभ्युपगच्छन्ति यशसोऽर्थाय भामिनि

MN DUTT: 01-124-010

तथा मन्त्रविदो विप्रास्तपस्तप्त्वा सुदुष्करम्
गुरूनभ्युपगच्छन्ति यशसोऽर्थाय भाविनि

M. N. Dutt: O handsome lady, Brahmanas, learned in Mantras, after having acquired ascetic merits most difficult to be achieved, still go to their preceptors for fame.

BORI CE: 01-115-013

तथा राजर्षयः सर्वे ब्राह्मणाश्च तपोधनाः
चक्रुरुच्चावचं कर्म यशसोऽर्थाय दुष्करम्

MN DUTT: 01-124-011

तथा राजर्षयः सर्वे ब्राह्मणाश्च तपोधनाः
चक्रुरुच्चावचं कर्म यशसोऽर्थाय दुष्करम्

M. N. Dutt: All the royal sages and Brahmanas, Possessed of ascetic wealth, have achieved the most difficult of feats for fame alone.

BORI CE: 01-115-014

सा त्वं माद्रीं प्लवेनेव तारयेमामनिन्दिते
अपत्यसंविभागेन परां कीर्तिमवाप्नुहि

MN DUTT: 01-124-012

सा त्वं माद्री प्लवेनैव तारयैनामनिन्दिते
अपत्यसंविभागेन परां कीर्तिमवाप्नुहि

M. N. Dutt: O blameless one, rescue Madri with a raft of offspring; and achieve imperishable fame by making her a mother of children.”

BORI CE: 01-115-015

एवमुक्ताब्रवीन्माद्रीं सकृच्चिन्तय दैवतम्
तस्मात्ते भवितापत्यमनुरूपमसंशयम्

MN DUTT: 01-124-013

वैशम्पायन उवाच एवमुक्त्वाब्रवीन्माद्रीं सकृच्चिन्तय दैवतम्
तस्मात् ते भवितापत्यमनुरूपमसंशयम्

M. N. Dutt: Having been thus addressed, Kunti said to Madri, “Think of some celestials, from whom you will certainly get offspring."

BORI CE: 01-115-016

ततो माद्री विचार्यैव जगाम मनसाश्विनौ
तावागम्य सुतौ तस्यां जनयामासतुर्यमौ

MN DUTT: 01-124-014

ततो माद्री विचार्यैवं जगाम मनसाश्चिनौ
तावागम्य सुतौ तस्यां जनयामासतुर्यमौ

M. N. Dutt: Thereupon, Madri reflecting sometime, thought of the twin Asvinis. They came to her without delay and begot offspring on her.

BORI CE: 01-115-017

नकुलं सहदेवं च रूपेणाप्रतिमौ भुवि
तथैव तावपि यमौ वागुवाचाशरीरिणी

MN DUTT: 01-124-015

नकुलं सहदेवं च रूपेणाप्रतिमौ भुवि
तथैव तावपि यमौ वागुवाचाशरीरिणी

M. N. Dutt: Namely Nakula and Sahadeva, matchless in beauty on earth. On the birth of that twin, the invisible voice said.

BORI CE: 01-115-018

रूपसत्त्वगुणोपेतावेतावन्याञ्जनानति
भासतस्तेजसात्यर्थं रूपद्रविणसंपदा

MN DUTT: 01-124-016

सत्त्वरूपगुणोपेतौ भवतोऽत्यश्विनाविति
भासतस्तेजसात्यर्थं रूपद्रविणसम्पदा

M. N. Dutt: “There virtuous and accomplished sons will transcend in energy and beauty even the twin Asvinis themselves. Possessed of great energy and beauty, they illuminated the whole region.

BORI CE: 01-115-019

नामानि चक्रिरे तेषां शतशृङ्गनिवासिनः
भक्त्या च कर्मणा चैव तथाशीर्भिर्विशां पते

MN DUTT: 01-124-017

नामानि चक्रिरे तेषां शतशृङ्गनिवासिनः
भक्त्या च कर्मणा चैव तथाशीभिर्विशाम्पते

M. N. Dutt: The inhabitants (Rishi) of the mountain with the hundred parks, uttering blessings on them and performing the first rites of birth, named them.

BORI CE: 01-115-020

ज्येष्ठं युधिष्ठिरेत्याहुर्भीमसेनेति मध्यमम्
अर्जुनेति तृतीयं च कुन्तीपुत्रानकल्पयन्

MN DUTT: 01-124-018

ज्येष्ठं युधिष्ठिरेत्येवं भीमसेनेति मध्यमम्
अर्जुनेति तृतीयं च कुन्तीपुत्रानकल्पयन्

M. N. Dutt: The eldest of the Kunti's sons was called Yudhisthira, the second was named Bhimasena and the third was named Arjuna.

BORI CE: 01-115-021

पूर्वजं नकुलेत्येवं सहदेवेति चापरम्
माद्रीपुत्रावकथयंस्ते विप्राः प्रीतमानसाः
अनुसंवत्सरं जाता अपि ते कुरुसत्तमाः

MN DUTT: 01-124-019

पूर्वजं नकुलेत्येवं सहदेवेति चापरम्
माद्रीपुत्रावकथयंस्ते विप्राः प्रीतमानसाः

M. N. Dutt: The first birth of the twins among Madri's sons was named Nakula and the next one Sahadeva. The Brahmanas with much pleasure named them thus.

Corresponding verse not found in BORI CE

MN DUTT: 01-124-020

अनुसंवत्सरं जाता अपि ते कुरुसत्तमाः
पाण्डुपुत्रा व्यराजन्त पञ्च संवत्सरा इव

M. N. Dutt: Those best of Kurus, the sons of Pandu, looked like five years old boys when they were only one year of age.

Corresponding verse not found in BORI CE

MN DUTT: 01-124-021

महासत्त्वा महावीर्या महाबलपराक्रमाः
पाण्डुर्दृष्ट्वा सुतांस्तांस्तु देवरूपान् महौजसः
मुदं परमिकां लेभे ननन्द च नराधिपः ऋषीणामपि सर्वेषां शतशृङ्गनिवासिनाम्
प्रिया बभूवुस्तासां च तथैव मुनियोषिताम्
कुन्तीमथ पुनः पाण्डुर्माद्र्यर्थे समचोदयत्

M. N. Dutt: Seeing his sons endued with celestial beauty and extraordinary strength, with super abundant energy, prowess and largeness of mind, Pandu. The king, became exceedingly glad obtaining such sons. To all the Rishis, inhabitants of the mountain with the hundred peaks. And to their wives, they became great favourites. Sometime after, Pandu again requested Kunti for Madri.

BORI CE: 01-115-022

कुन्तीमथ पुनः पाण्डुर्माद्र्यर्थे समचोदयत्
तमुवाच पृथा राजन्रहस्युक्ता सती सदा

BORI CE: 01-115-023

उक्ता सकृद्द्वन्द्वमेषा लेभे तेनास्मि वञ्चिता
बिभेम्यस्याः परिभवान्नारीणां गतिरीदृशी

BORI CE: 01-115-024

नाज्ञासिषमहं मूढा द्वन्द्वाह्वाने फलद्वयम्
तस्मान्नाहं नियोक्तव्या त्वयैषोऽस्तु वरो मम

BORI CE: 01-115-025

एवं पाण्डोः सुताः पञ्च देवदत्ता महाबलाः
संभूताः कीर्तिमन्तस्ते कुरुवंशविवर्धनाः

BORI CE: 01-115-026

शुभलक्षणसंपन्नाः सोमवत्प्रियदर्शनाः
सिंहदर्पा महेष्वासाः सिंहविक्रान्तगामिनः
सिंहग्रीवा मनुष्येन्द्रा ववृधुर्देवविक्रमाः

BORI CE: 01-115-027

विवर्धमानास्ते तत्र पुण्ये हैमवते गिरौ
विस्मयं जनयामासुर्महर्षीणां समेयुषाम्

MN DUTT: 01-124-021

महासत्त्वा महावीर्या महाबलपराक्रमाः
पाण्डुर्दृष्ट्वा सुतांस्तांस्तु देवरूपान् महौजसः
मुदं परमिकां लेभे ननन्द च नराधिपः ऋषीणामपि सर्वेषां शतशृङ्गनिवासिनाम्
प्रिया बभूवुस्तासां च तथैव मुनियोषिताम्
कुन्तीमथ पुनः पाण्डुर्माद्र्यर्थे समचोदयत्

MN DUTT: 01-124-022

तमुवाच पृथा राजन् रहस्युक्ता तदा सती
उक्ता सकृद् द्वन्द्वमेषा लेभे तेनास्मि वञ्चिता

MN DUTT: 01-124-023

बिभेम्यस्याः परिभवात् कुस्त्रीणां गतिरीदृशी
नाज्ञासिषमहं मूढा द्वन्द्वाह्वाने फलद्वयम्
तस्मान्नाहं नियोक्तव्या त्वयैषोऽस्तु वरो मम
एवं पाण्डोः सुताः पञ्च देवदत्ता महाबलाः
सम्भूताः कीर्तिमन्तश्च कुरुवंशविवर्धनाः
शुभलक्षणसम्पन्नाः सोमवत् प्रियदर्शनाः

MN DUTT: 01-124-024

सिंहदर्पा महेष्वासाः सिंहविक्रान्तगामिनः
सिंहग्रीवा मनुष्येन्द्रा ववृधुर्देवविक्रमः
विवर्धमानास्ते तत्र पुण्ये हैमवते गिरौ
विस्मयं जनयामासुर्महर्षीणां समेयुषाम्

M. N. Dutt: Seeing his sons endued with celestial beauty and extraordinary strength, with super abundant energy, prowess and largeness of mind, Pandu. The king, became exceedingly glad obtaining such sons. To all the Rishis, inhabitants of the mountain with the hundred peaks. And to their wives, they became great favourites. Sometime after, Pandu again requested Kunti for Madri. In private, when the faithful Pritha replied to him thus, "Having given her the Mantra only for once, she has got two sons. I have been deceived by her. I fear she will surpass me in the number of her children. This is the way of all wicked women, fool l was, I did not know that by invoking the twin gods, I might get two sons all at once. Do not command me again, I ask from you this boon”. Thus were born to Pandu five sons, begotten by the celestials and endued with great strength. They achieved great fame and expanded the Kuru race. They were all as handsome as Soma and bore all the auspicious marks on their person. They were proud as lions; they were great bowmen; their necks were like those of lions and they were capable of going to the place frequented by lions. These kings of men endure with the prowess of the celestials daily grew up. Seeing them and their virtuous growth with years, the great Rishis, dwelling on the Himalaya mountains, were filled with astonishment and wonder.

BORI CE: 01-115-028

ते च पञ्च शतं चैव कुरुवंशविवर्धनाः
सर्वे ववृधुरल्पेन कालेनाप्स्विव नीरजाः

MN DUTT: 01-124-025

ते चे पञ्च शतं चैव कुरुवंशविवर्धनाः
सर्वे ववृधुरल्पेन कालेनाप्स्विव नीरजाः

M. N. Dutt: These five (Pandavas) and the hundred (sons of Dhritarashtra), the extenders of the Kuru race, grew up rapidly like an assembly of lotuses in a lake.

Home | About | Back to Book 01 Contents | ← Chapter 114 | Chapter 116 →