Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 116

BORI CE: 01-116-001

वैशंपायन उवाच
दर्शनीयांस्ततः पुत्रान्पाण्डुः पञ्च महावने
तान्पश्यन्पर्वते रेमे स्वबाहुबलपालितान्

MN DUTT: 01-125-001

वैशम्पायन उवाच दर्शनीयांस्ततः पुत्रान् पाण्डुः पञ्च महावने
तान् पश्यन् पर्वते रम्ये स्वबाहुबलमाश्रितः

M. N. Dutt: Vaishampayana said : Seeing his five handsome sons before him in the great forest on the charming mountain slope, Pandu left that the old strength of his arms had come back.

BORI CE: 01-116-002

सुपुष्पितवने काले कदाचिन्मधुमाधवे
भूतसंमोहने राजा सभार्यो व्यचरद्वनम्

MN DUTT: 01-125-002

सुपुष्पितवने काले कदाचिन्मधुमाधवे
भूतसम्मोहने राजा सभार्यो व्यचरद् वनम्

M. N. Dutt: One day in the season of spring which maddens all creatures, the king (Pandu) with his wife (Madri) roamed in the woods where every tree was blossomed.

BORI CE: 01-116-003

पलाशैस्तिलकैश्चूतैश्चम्पकैः पारिभद्रकैः
अन्यैश्च बहुभिर्वृक्षैः फलपुष्पसमृद्धिभिः

BORI CE: 01-116-004

जलस्थानैश्च विविधैः पद्मिनीभिश्च शोभितम्
पाण्डोर्वनं तु संप्रेक्ष्य प्रजज्ञे हृदि मन्मथः

MN DUTT: 01-125-003

पलाशैस्तिलकैश्चतैश्चम्पकैः पारिभद्रकैः
अन्यैश्च बहुभिवृक्षैः फलपुष्पसमृद्धिभिः
जलस्थानैश्च विविधैः पद्मिनीभिश्च शोभितम्
पाण्डोर्वनं तत् सम्प्रेक्ष्य प्रजज्ञे हृदि मन्मथः

M. N. Dutt: He saw Palashas, Tilakas, Mangoes, Champakas, Paribhadrakas and Karnikaras Kesharas, Atimuktas. There were also many other trees bent down with the weight of their flowers and fruits. There were many lakes overgrown with lotuses. Seeing all this, Pandu felt the influence of (the god of) love in his mind.

BORI CE: 01-116-005

प्रहृष्टमनसं तत्र विहरन्तं यथामरम्
तं माद्र्यनुजगामैका वसनं बिभ्रती शुभम्

BORI CE: 01-116-006

समीक्षमाणः स तु तां वयःस्थां तनुवाससम्
तस्य कामः प्रववृधे गहनेऽग्निरिवोत्थितः

MN DUTT: 01-125-004

प्रहृष्टमनसं तत्र विचरन्तं यथामरम्
तं मात्यनुजगामैका वसनं बिभ्रती शुभम्
समीक्षमाणः स तु तां वयःस्थां तनुवाससम्
तस्य कामः प्रववृधै गहनेऽग्निरिवोद्गतः

M. N. Dutt: In a delightful heart he roamed there like a celestial, followed by (his wife) Madri, who was robed in a semi-transparent cloth.

BORI CE: 01-116-007

रहस्यात्मसमां दृष्ट्वा राजा राजीवलोचनाम्
न शशाक नियन्तुं तं कामं कामबलात्कृतः

MN DUTT: 01-125-005

रहस्येकां तु तां दृष्ट्वा राजा राजीवलोचनाम्
न शशाक नियन्तुं तं कामं कामवशीकृतः

M. N. Dutt: The king could not suppress his desire on seeing his lotus eyed wife and he was completely overcome by it in that solitude of the wood.

BORI CE: 01-116-008

तत एनां बलाद्राजा निजग्राह रहोगताम्
वार्यमाणस्तया देव्या विस्फुरन्त्या यथाबलम्

MN DUTT: 01-125-006

तत एनां बलाद् राजा निजग्राह रहो गताम्
वार्यमाणस्तया देव्या विस्फुरन्त्या यथाबलम्

M. N. Dutt: The king then sized her by force, but Madri, trembling in fear, resisted him to the best of her power.

BORI CE: 01-116-009

स तु कामपरीतात्मा तं शापं नान्वबुध्यत
माद्रीं मैथुनधर्मेण गच्छमानो बलादिव

BORI CE: 01-116-010

जीवितान्ताय कौरव्यो मन्मथस्य वशं गतः
शापजं भयमुत्सृज्य जगामैव बलात्प्रियाम्

MN DUTT: 01-125-007

स तु कामपरीतात्मा तं शापं नान्वबुध्यत
माद्री मैथुनधर्मेण सोऽन्वगच्छद् बलादिव
जीवितान्ताय कौरव्य मन्मथस्य वशं गतः
शापजं भयमुत्सृज्य विधिना सम्प्रचोदितः

M. N. Dutt: He (the king) was then overcome by desire; he did not remember the course (of the Rishi); he embraced Madri by force. O descendant of Kuru, unrestrained by the fear of curse and impelled by fate, the king, being overpowered by passion, forcibly sought the embraces of his wife, as if to put an end to his life.

BORI CE: 01-116-011

तस्य कामात्मनो बुद्धिः साक्षात्कालेन मोहिता
संप्रमथ्येन्द्रियग्रामं प्रनष्टा सह चेतसा

MN DUTT: 01-125-008

तस्य कामात्मनो बुद्धिः साक्षात् कालेन मोहिता
सम्प्रमथ्येन्द्रियग्रामं प्रणष्टा सह चेतसा

M. N. Dutt: His reason, being clouded by the destroyer himself, after intoxicating his senses was itself lost with his life.

BORI CE: 01-116-012

स तया सह संगम्य भार्यया कुरुनन्दन
पाण्डुः परमधर्मात्मा युयुजे कालधर्मणा

MN DUTT: 01-125-009

स तया सह संगम्य भार्यया कुरुनन्दनः
पाण्डुः परमधर्मात्मा युयुजे कालधर्मणा

M. N. Dutt: The descendant of Kuru, virtuous minded Pandu succumbed to the inevitable influence of Time while united with his wife.

BORI CE: 01-116-013

ततो माद्री समालिङ्ग्य राजानं गतचेतसम्
मुमोच दुःखजं शब्दं पुनः पुनरतीव ह

MN DUTT: 01-125-010

ततो माद्री समालिङ्गय राजानं गतचेतसम्
मुमोच दुःखजं शब्दं पुनः पुनरतीव हि

M. N. Dutt: Then Madri, embracing the senseless (dead) king, began repeatedly to utter words of lament.

BORI CE: 01-116-014

सह पुत्रैस्ततः कुन्ती माद्रीपुत्रौ च पाण्डवौ
आजग्मुः सहितास्तत्र यत्र राजा तथागतः

MN DUTT: 01-125-011

सह पुत्रैस्ततः कुन्ती माद्रीपुत्रौ च पाण्डवौ
आजग्मुः सहितास्तत्र यत्र राजा तथागतः

M. N. Dutt: Kunti with her sons and the sons of Madri, the Pandavas, came there where the king lay in that state.

BORI CE: 01-116-015

ततो माद्र्यब्रवीद्राजन्नार्ता कुन्तीमिदं वचः
एकैव त्वमिहागच्छ तिष्ठन्त्वत्रैव दारकाः

MN DUTT: 01-125-012

ततो मायब्रवीद् राजन्नार्ता कुन्तीमिदं वचः
एकैव त्वमिहागच्छ तिष्ठन्त्वयैव दारकाः

M. N. Dutt: O king, Madri then crying piteously said to Kunti, “Come here alone and let the children stay there."

BORI CE: 01-116-016

तच्छ्रुत्वा वचनं तस्यास्तत्रैवावार्य दारकान्
हताहमिति विक्रुश्य सहसोपजगाम ह

MN DUTT: 01-125-013

तच्छ्रुत्वा वचनं तस्यास्तत्रैवाधाय दारकान्
हताहमिति विक्रुश्य सहसैवाजगाम सा

M. N. Dutt: Having heard her these words, Kunti bade the children to remain there came running and crying, "Woe to me!"

BORI CE: 01-116-017

दृष्ट्वा पाण्डुं च माद्रीं च शयानौ धरणीतले
कुन्ती शोकपरीताङ्गी विललाप सुदुःखिता

MN DUTT: 01-125-014

दृष्ट्वा पाण्डं च माद्रीं च शयानौ धरणीतले
कुन्ती शोकपरीताङ्गी विललाप सुदुःखिता

M. N. Dutt: Seeing both Pandu and Madri lying prostrate on the ground, she bewailed in grief and affliction, saying-

BORI CE: 01-116-018

रक्ष्यमाणो मया नित्यं वीरः सततमात्मवान्
कथं त्वमभ्यतिक्रान्तः शापं जानन्वनौकसः

MN DUTT: 01-125-015

रक्ष्यमाणो मया नित्यं वीरः सततमात्मवान्
कथं त्वामत्यतिक्रान्तः शापं जानन् वनौकसः

M. N. Dutt: “Thus self controlled hero was always watched by me with care. How did he embrace you, knowing the curse of the Rishi.”

BORI CE: 01-116-019

ननु नाम त्वया माद्रि रक्षितव्यो जनाधिपः
सा कथं लोभितवती विजने त्वं नराधिपम्

MN DUTT: 01-125-016

ननु नाम त्वया माद्रि रक्षितव्यो नराधिपः
सा कथं लोभितवती विजने त्वं नराधिपम्

M. N. Dutt: O Madri, this king ought to have been protected by you; but why did you tempt the king in solitude?

BORI CE: 01-116-020

कथं दीनस्य सततं त्वामासाद्य रहोगताम्
तं विचिन्तयतः शापं प्रहर्षः समजायत

MN DUTT: 01-125-017

कथं दीनस्य सततं त्वामासाद्य रहोगताम्
तं विचिन्तयतः शापं प्रहर्षः समजायत

M. N. Dutt: He was always melancholy, thinking the curse of the Rishi. How did he become marry with you in solitude?

BORI CE: 01-116-021

धन्या त्वमसि बाह्लीकि मत्तो भाग्यतरा तथा
दृष्टवत्यसि यद्वक्त्रं प्रहृष्टस्य महीपतेः

MN DUTT: 01-125-018

धन्या त्वमसि बाह्रीकि मत्तो भाग्यतरा तथा
दृष्टवत्यसि यद् वक्त्रं प्रहृष्टस्य महीपतेः

M. N. Dutt: "O princess of Valhika, greater fortunate you are than I. You have seen the face of the king in gladness and joy."

BORI CE: 01-116-022

माद्र्युवाच
विलोभ्यमानेन मया वार्यमाणेन चासकृत्
आत्मा न वारितोऽनेन सत्यं दिष्टं चिकीर्षुणा

MN DUTT: 01-125-019

मान्युवाच विलपन्त्या मया देवि वार्यमाणेन चासकृत्
आत्मा न वारितोऽनेन सत्यं दिष्टं चिकीर्षणा

M. N. Dutt: Madri said : Sister, with tears in my eyes, I resisted the king, but he could not control himself, as if he was bent upon making the Rishi's curse true.

BORI CE: 01-116-023

कुन्त्युवाच
अहं ज्येष्ठा धर्मपत्नी ज्येष्ठं धर्मफलं मम
अवश्यं भाविनो भावान्मा मां माद्रि निवर्तय

BORI CE: 01-116-024

अन्वेष्यामीह भर्तारमहं प्रेतवशं गतम्
उत्तिष्ठ त्वं विसृज्यैनमिमान्रक्षस्व दारकान्

MN DUTT: 01-125-020

कुन्त्युवाच अहं ज्येष्ठा धर्मपत्नी ज्येष्ठं धर्मफलं मम
अवश्यम्भाविनो भावान्मा मां माद्रि निवर्तय
अन्विष्यामीह भर्तारमहं प्रेतवशं गतम्
उत्तिष्ठ त्वं विसृज्यैनमिमान् पालय दारकान्
अवाप्य पुत्राँल्लोब्धात्मा वीरपत्नीत्वमर्थये

M. N. Dutt: Kunti said : I am the eldest of his wedded wives; the chief religious merit is mine. O Madri, therefore, prevent me not from what must come to pass. I must follow our lord to the region of the dead. Rise up, give me the body and you rear the children.

BORI CE: 01-116-025

माद्र्युवाच
अहमेवानुयास्यामि भर्तारमपलायिनम्
न हि तृप्तास्मि कामानां तज्ज्येष्ठा अनुमन्यताम्

MN DUTT: 01-125-021

मान्युवाच अहमेवानुयास्यामि भर्तारमपलायिनम्
न हि तृप्तास्मि कामानां ज्येष्ठा मामनुमन्यताम्

M. N. Dutt: Madri said: I am still clasping our lord and here not allowed him to go away. Therefore, I shall follow him. I am not as yet satiated you are my eldest sister, give me permission (to go).

BORI CE: 01-116-026

मां चाभिगम्य क्षीणोऽयं कामाद्भरतसत्तमः
तमुच्छिन्द्यामस्य कामं कथं नु यमसादने

MN DUTT: 01-125-022

मां चाभिगम्य क्षीणोऽयं कामाद् भरतसत्तमः
तमुच्छिन्द्यामस्य कामं कथं नु यमसादने

M. N. Dutt: This best of the Bharata race came to me with the desire of having intercourse. His desire was not satiated, should I not go to the region of the Yama to gratify him?

BORI CE: 01-116-027

न चाप्यहं वर्तयन्ती निर्विशेषं सुतेषु ते
वृत्तिमार्ये चरिष्यामि स्पृशेदेनस्तथा हि माम्

MN DUTT: 01-125-023

न चाप्यहं वर्तयन्ती निर्विशेषं सुतेषु ते
वृत्तिमार्ये चरिष्यामि स्पृशेदेनस्तथा च माम्

M. N. Dutt: O revered sister, if I survive you, it is certain I shall not be able to rear up your and my own children (with equality) and thus sin will touch me.

BORI CE: 01-116-028

तस्मान्मे सुतयोः कुन्ति वर्तितव्यं स्वपुत्रवत्
मां हि कामयमानोऽयं राजा प्रेतवशं गतः

MN DUTT: 01-125-024

तस्मान्मे सुतयोः कुन्ति वर्तितव्यं स्वपुत्रवत्
मां च कामयमानोऽयं राजा प्रेतवशं गतः

M. N. Dutt: O Kunti, you will be able to bring up my sons as if they are yours. The king, in seeking me with desire, has gone to the region of the dead.

BORI CE: 01-116-029

राज्ञः शरीरेण सह ममापीदं कलेवरम्
दग्धव्यं सुप्रतिच्छन्नमेतदार्ये प्रियं कुरु

MN DUTT: 01-125-025

वैशम्पायन उवाच राज्ञः शरीरेण सह मामपीदं कलेवरम्
दग्धव्यं सुप्रतिच्छन्नमेतदार्ये प्रियं कुरु

M. N. Dutt: Therefore, my body should be burned with that of the king. O revered abater, do not refuse me your permission to what is agreeable to me.

BORI CE: 01-116-030

दारकेष्वप्रमत्ता च भवेथाश्च हिता मम
अतोऽन्यन्न प्रपश्यामि संदेष्टव्यं हि किंचन

MN DUTT: 01-125-026

दारकेष्वप्रमत्ता च भवेथाश्च हिता ममा अतोऽन्यन्न प्रपश्यामि संदेष्टव्यं हि किंचन

M. N. Dutt: You will certainly bring up the children carefully. It would be doing the greatest good to me. I do not find anything more to tell you.

BORI CE: 01-116-031

वैशंपायन उवाच
इत्युक्त्वा तं चिताग्निस्थं धर्मपत्नी नरर्षभम्
मद्रराजात्मजा तूर्णमन्वारोहद्यशस्विनी

MN DUTT: 01-125-027

वैशम्पायन उवाच इत्युक्त्वा तं चिताग्निस्थं धर्मपत्नी नरर्षभम्
मद्रराजसुता तूर्णमन्वारोहद् यशस्विनी

M. N. Dutt: Vaishampayana said : Having said this, the daughter of the king of Madra, the lawfully wedded wife of that best of men Pandu, ascended the funeral pyre of her lord.

Home | About | Back to Book 01 Contents | ← Chapter 115 | Chapter 117 →