Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 127

BORI CE: 01-127-001

वैशंपायन उवाच
ततः स्रस्तोत्तरपटः सप्रस्वेदः सवेपथुः
विवेशाधिरथो रङ्गं यष्टिप्राणो ह्वयन्निव

MN DUTT: 01-137-001

वैशम्पायन उवाच ततः स्रस्तोत्तरपटः सप्रस्वेदः सवेपथुः
विवेशाधिरथो रङ्गं यष्टिप्राणो ह्वयन्निव

M. N. Dutt: Vaishampayana said: Thereupon Adhiratha (Karna's father), with his sheet loosely hanging down, trembling and perspiring, supporting himself on a stuff, entered the arena.

BORI CE: 01-127-002

तमालोक्य धनुस्त्यक्त्वा पितृगौरवयन्त्रितः
कर्णोऽभिषेकार्द्रशिराः शिरसा समवन्दत

MN DUTT: 01-137-002

तमालोक्य धनुस्त्यक्त्वा पितृगौरवयन्त्रितः
कर्णोऽभिषेकाशिराः शिरसा समवन्दत

M. N. Dutt: Seeing him, Karna left his bow and impelled by filial regard bowed his head, wet with the water of his coronation.

BORI CE: 01-127-003

ततः पादाववच्छाद्य पटान्तेन ससंभ्रमः
पुत्रेति परिपूर्णार्थमब्रवीद्रथसारथिः

MN DUTT: 01-137-003

ततः पादाववच्छाद्य पटान्तेन ससमम्भ्रमः
पुत्रेति परिपूर्णार्थमब्रवीत् रथसारथिः

M. N. Dutt: The charioteer (Adhiratha) hurriedly covered his feet with the end of his sheet and addressed the successful Karna as his son.

BORI CE: 01-127-004

परिष्वज्य च तस्याथ मूर्धानं स्नेहविक्लवः
अङ्गराज्याभिषेकार्द्रमश्रुभिः सिषिचे पुनः

MN DUTT: 01-137-004

परिष्वज्य च तस्याथ मूर्धानं स्नेहविक्लवः
अङ्गराज्याभिषेकामश्रुभिः सिषिचे पुनः

M. N. Dutt: He (Adhiratha) embraced him (Karna) and wetted his head with tears, his head which was still wet with the water sprinkled over it at his coronation as the king of Anga.

BORI CE: 01-127-005

तं दृष्ट्वा सूतपुत्रोऽयमिति निश्चित्य पाण्डवः
भीमसेनस्तदा वाक्यमब्रवीत्प्रहसन्निव

MN DUTT: 01-137-005

तं दृष्ट्वा सूतपुत्रोऽयमिति संचिन्त्य पाण्डवः
भीमसेनस्तदा वाक्यमब्रवीत् प्रहसन्निव

M. N. Dutt: Seeing him (Adhiratha) the Pandavas considered him to be a son of a charioteer and Bhishma jeeringly said,

BORI CE: 01-127-006

न त्वमर्हसि पार्थेन सूतपुत्र रणे वधम्
कुलस्य सदृशस्तूर्णं प्रतोदो गृह्यतां त्वया

MN DUTT: 01-137-006

न त्वमर्हसि पार्थेन सूतपुत्र रणे वधम्
कुलस्य सदृशस्तूर्णं प्रतोदो गृह्यतां त्वया

M. N. Dutt: O Charioteer's son, you deserve no to be killed by Partha in the battle. You should better take up the whip (instead of the sword) which befits your race.

BORI CE: 01-127-007

अङ्गराज्यं च नार्हस्त्वमुपभोक्तुं नराधम
श्वा हुताशसमीपस्थं पुरोडाशमिवाध्वरे

MN DUTT: 01-137-007

अङ्गराज्यं च नार्हस्त्वमुपभोक्तुं नराधम
श्वा हुताशमीपस्थं पुरोडाशमिवाध्वरे

M. N. Dutt: O worst of men, you are not worthy of enjoying the kingdom of Anga, as a dog deserves not the ghee placed before the sacrificial fire."

BORI CE: 01-127-008

एवमुक्तस्ततः कर्णः किंचित्प्रस्फुरिताधरः
गगनस्थं विनिःश्वस्य दिवाकरमुदैक्षत

MN DUTT: 01-137-008

एवमुक्तस्ततः कर्णः किंचित्प्रस्फुरिताधरः
गगनस्थं विनिःश्वस्य दिवाकरमुर्दक्षत

M. N. Dutt: Thus addressed Karna looked at the sun in the sky and with slightly quivering lips he heaved a deep sigh.

BORI CE: 01-127-009

ततो दुर्योधनः कोपादुत्पपात महाबलः
भ्रातृपद्मवनात्तस्मान्मदोत्कट इव द्विपः

MN DUTT: 01-137-009

कोपादुत्ययात महाबलः
भ्रातृपद्मवनात् तस्मान्मदोत्कट इव द्विपः

M. N. Dutt: Like a mad elephant the greatly strong Duryodhana rose in anger from among his brothers, who were like an assemblage of lotuses.

BORI CE: 01-127-010

सोऽब्रवीद्भीमकर्माणं भीमसेनमवस्थितम्
वृकोदर न युक्तं ते वचनं वक्तुमीदृशम्

MN DUTT: 01-137-010

सोऽब्रवीद् भीमकर्माणं भीमसेनमवस्थितम्
वृकोदर न युक्तं ते वचनं वक्तुमीदृशम्

M. N. Dutt: He said to that doer of fearful deeds, Bhimasena there present, “Vrikodara, you should not speak such words.

BORI CE: 01-127-011

क्षत्रियाणां बलं ज्येष्ठं योद्धव्यं क्षत्रबन्धुना
शूराणां च नदीनां च प्रभवा दुर्विदाः किल

MN DUTT: 01-137-011

ततो दुर्योधनः क्षत्रियाणां बलं ज्येष्ठं योद्धव्यं क्षत्रबन्धुना
शूराणां च नदीनां च दुर्विदाः प्रभवाः किल

M. N. Dutt: The strength is the cardinal virtue of the Kshatriyas; even a man of inferior birth deserve to be fought with. The sources of heroes and rivers are the same, both the always unknown.

BORI CE: 01-127-012

सलिलादुत्थितो वह्निर्येन व्याप्तं चराचरम्
दधीचस्यास्थितो वज्रं कृतं दानवसूदनम्

MN DUTT: 01-137-012

सलिलादुत्थितो वह्निर्येन व्याप्तं चराचरम्
दधीचस्यास्थितो वज्रं कृतं दानवसूदनम्

M. N. Dutt: The fore that covers the whole world rises from water. The Danava destroying thunder was made of Dadhichi's bone.

BORI CE: 01-127-013

आग्नेयः कृत्तिकापुत्रो रौद्रो गाङ्गेय इत्यपि
श्रूयते भगवान्देवः सर्वगुह्यमयो गुहः

MN DUTT: 01-137-013

आग्नेयः कृत्तिकापुत्रो रौद्रो गाङ्गेय इत्यपि
श्रूयते भगवान् देवः सर्वगुह्यमयो गुहः

M. N. Dutt: It is heard that the birth of the illustrious god Guha (Kartikeya) is full of all mysteries. Some say he is the son of Agni, (some say) he is the son of Kirtika, (some again say) he is the son of Rudra and (other say) he is the son of Ganga.

BORI CE: 01-127-014

क्षत्रियाभ्यश्च ये जाता ब्राह्मणास्ते च विश्रुताः
आचार्यः कलशाज्जातः शरस्तम्बाद्गुरुः कृपः
भवतां च यथा जन्म तदप्यागमितं नृपैः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-137-014

क्षत्रियेभ्यश्च ये जाता ब्राह्मणास्ते च ते श्रुताः
विश्वामित्रप्रभृतयः प्राप्ता ब्रह्मत्वमव्ययम्

M. N. Dutt: It is also heard that those that were born Kshatriyas became Brahmanas. Vishvamitra and other attained to eternal Brahma.

Corresponding verse not found in BORI CE

MN DUTT: 01-137-015

आचार्यः कलशाज्जातो द्रोणः शस्त्रभृतां वरः
गौतमस्यान्ववाये च शरस्तम्बाच्च गौतमः

M. N. Dutt: The foremost of all wielders of arms, the preceptor (Drona), was born in a water vessel and the son of Gautama (Kripa) sprung from a clump of heath.

BORI CE: 01-127-015

सकुण्डलं सकवचं दिव्यलक्षणलक्षितम्
कथमादित्यसंकाशं मृगी व्याघ्रं जनिष्यति

MN DUTT: 01-137-016

भवतां च यथा जन्म तदप्यागमितं मया
सकुण्डलं सकवचं सर्वलक्षणलक्षितम्
कथमादित्यसदृशं मृगी व्याघ्नं जनिष्यति

M. N. Dutt: I know also about your own birth. Can a deer give birth to this tiger, as effulgent as the sun, born with a natural armour and ear-rings and possessing all auspicious mark?

BORI CE: 01-127-016

पृथिवीराज्यमर्होऽयं नाङ्गराज्यं नरेश्वरः
अनेन बाहुवीर्येण मया चाज्ञानुवर्तिना

MN DUTT: 01-137-017

पृथिवीराज्यमर्होऽयं नाङ्गराज्यं नरेश्वरः
अनेन बाहुवीर्येण मया चाज्ञानुवर्तिना

M. N. Dutt: This lord of men deserves the sovereignty of not only Anga but of the whole world, by the prowess of his arms and by my obedience to him.

BORI CE: 01-127-017

यस्य वा मनुजस्येदं न क्षान्तं मद्विचेष्टितम्
रथमारुह्य पद्भ्यां वा विनामयतु कार्मुकम्

MN DUTT: 01-137-018

यस्य वा मनुजस्येदं न क्षान्तं मद्विचेष्टितम्
रथमारुह्य पद्भ्यां स विनामयतु कार्मुकम्

M. N. Dutt: If there is any one to whom all that I have done to him (Karna) has became intolerable, let him ascend his car and bend his bow with the help of his feet."

BORI CE: 01-127-018

ततः सर्वस्य रङ्गस्य हाहाकारो महानभूत्
साधुवादानुसंबद्धः सूर्यश्चास्तमुपागमत्

MN DUTT: 01-137-019

ततः सर्वस्य रङ्गस्य हाहाकारो महानभूत्
साधुवादानुसम्बद्धः सूर्यश्चास्तमुपागमत्

M. N. Dutt: Thereupon there arose a loud cheer among all the spectators, approving of Duryodhana's speech. At this time the sun went down.

BORI CE: 01-127-019

ततो दुर्योधनः कर्णमालम्ब्याथ करे नृप
दीपिकाग्निकृतालोकस्तस्माद्रङ्गाद्विनिर्ययौ

MN DUTT: 01-137-020

ततो दुर्योधनः कर्णमालम्ब्यागकरे नृपः
दीपिकाग्निकृतालोकस्तस्माद् रङ्गाद् विनिर्ययौ

M. N. Dutt: Then king Duryodhana took Karna's hand and led him out of the arena lighted with countless lamps.

BORI CE: 01-127-020

पाण्डवाश्च सहद्रोणाः सकृपाश्च विशां पते
भीष्मेण सहिताः सर्वे ययुः स्वं स्वं निवेशनम्

MN DUTT: 01-137-021

पाण्डवाश्च सहद्रोणाः सकृपाश्च विशाम्पते
भीष्मेण सहिताः सर्वे ययुः स्वं स्वं निवेशनम्

M. N. Dutt: The Pandavas also with Drona, Kripa and Bhishma returned to their own homes. All the people also went the respective houses.

BORI CE: 01-127-021

अर्जुनेति जनः कश्चित्कश्चित्कर्णेति भारत
कश्चिद्दुर्योधनेत्येवं ब्रुवन्तः प्रस्थितास्तदा

MN DUTT: 01-137-022

अर्जुनेति जनः कश्चित् कश्चित् कर्णेति भारत
कश्चिद् दुर्योधनेत्येवं ब्रुवन्तः प्रस्थितास्तदा

M. N. Dutt: O descendant of the Bharata race, some of them named Arjuna), some Karna and some Duryodhana (as the victor of the day) as they went away.

BORI CE: 01-127-022

कुन्त्याश्च प्रत्यभिज्ञाय दिव्यलक्षणसूचितम्
पुत्रमङ्गेश्वरं स्नेहाच्छन्ना प्रीतिरवर्धत

MN DUTT: 01-137-023

कुन्त्याश्च प्रत्यभिज्ञाय दिव्यलक्षणसूचितम्
पुत्रमङ्गेश्वरं स्नेहाच्छन्ना प्रीतिरजायत

M. N. Dutt: Kunti also was much pleased out of her motherly love towards her son Karna, for he had various auspicious marks on his person and for he was installed as the king of Anga.

BORI CE: 01-127-023

दुर्योधनस्यापि तदा कर्णमासाद्य पार्थिव
भयमर्जुनसांजातं क्षिप्रमन्तरधीयत

MN DUTT: 01-137-024

दुर्योधनस्यापि तदा कर्णमासाद्य पार्थिवा भयमर्जुनसंजातं क्षिप्रमन्तरधीयत

M. N. Dutt: O king, Duryodhana, having obtained Karna, banished his fears arising out of Arjuna)'s proficiency in arms.

BORI CE: 01-127-024

स चापि वीरः कृतशस्त्रनिश्रमः; परेण साम्नाभ्यवदत्सुयोधनम्
युधिष्ठिरस्याप्यभवत्तदा मति;र्न कर्णतुल्योऽस्ति धनुर्धरः क्षितौ

MN DUTT: 01-137-025

स चापि वीरः कृतशस्त्रनिश्रमः परेण साम्नाभ्यवदत् सुयोधनम्
युधिष्ठिरस्याप्यभवत् तदा मतिन कर्णतुल्योऽस्ति धनुर्धरः क्षितौ

M. N. Dutt: And that hero, (Karna), accomplished in arms also began to gratify Duryodhana with sweet speeches; and Yudhisthira was impressed with the belief that there was no warrior like Karna on earth.

Corresponding verse not found in BORI CE

MN DUTT: 01-138-001

वैशम्पायन उवाच पाण्डवान् धार्तराष्ट्रांश्च कृतास्त्रान् प्रसमीक्ष्य सः
गुर्वर्थं दक्षिणाकाले प्राप्तेऽमन्यत वै गुरुः

M. N. Dutt: Vaishampayana said : Seeing the sons of Pandu and Dhritarashtra accomplished in arms, Drona thought that the time had come when he could demand the preceptor's Dakshina (remuneration).

Home | About | Back to Book 01 Contents | ← Chapter 126 | Chapter 128 →