Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 147

BORI CE: 01-147-001

वैशंपायन उवाच
तयोर्दुःखितयोर्वाक्यमतिमात्रं निशम्य तत्
भृशं दुःखपरीताङ्गी कन्या तावभ्यभाषत

MN DUTT: 01-159-001

वैशम्पायन उवाच तयोर्दुःखितयोर्वाक्यमतिमात्रं निशम्य तु
ततो दुःखपरीताङ्गी कन्या तावभ्यभाषत

M. N. Dutt: Vaishampayana said : Having heard these words of her affected parents, the daughter was filled with grief and she thus spoke (to them.)

BORI CE: 01-147-002

किमिदं भृशदुःखार्तौ रोरवीथो अनाथवत्
ममापि श्रूयतां किंचिच्छ्रुत्वा च क्रियतां क्षमम्

MN DUTT: 01-159-002

किमेवं भृशदुःखार्ती रोरूयेतामनाथवत्
ममापि श्रूयतां वाक्यं श्रुत्वा च क्रियतां क्षमम्

M. N. Dutt: The Daughter said : Why are you so sorrowful? Why are you weeping, as if you have none. Listen to my words and hearing them, do what is proper.

BORI CE: 01-147-003

धर्मतोऽहं परित्याज्या युवयोर्नात्र संशयः
त्यक्तव्यां मां परित्यज्य त्रातं सर्वं मयैकया

MN DUTT: 01-159-003

धर्मतोऽहं परित्याज्या युवयोर्नात्र संशयः
त्यक्तव्यां मां परित्यज्य त्राहि सर्वं मयैकया

M. N. Dutt: There is no doubt that you will one time abandon me by the dictates of virtue. Abandon me who am to be abandoned and thus save all by (sacrificing) me alone.

BORI CE: 01-147-004

इत्यर्थमिष्यतेऽपत्यं तारयिष्यति मामिति
तस्मिन्नुपस्थिते काले तरतं प्लववन्मया

MN DUTT: 01-159-004

इत्यर्थमिष्यतेऽपत्यं तारयिष्यति मामिति
अस्मिन्नुपस्थिते काले तरध्वं प्लवन्मया

M. N. Dutt: Men desire for children hoping, they will save them. Cross this stream of your difficulty by me.

BORI CE: 01-147-005

इह वा तारयेद्दुर्गादुत वा प्रेत्य तारयेत्
सर्वथा तारयेत्पुत्रः पुत्र इत्युच्यते बुधैः

MN DUTT: 01-159-005

इह वा तारयेद् दुर्गादुत वा प्रेत्य भारत
सर्वथा तारयेत् पुत्रः पुत्र इत्युच्यते बुधैः

M. N. Dutt: A child saves his presents in this world and in the next. Therefore, a child is called by the learmed Putra.

BORI CE: 01-147-006

आकाङ्क्षन्ते च दौहित्रानपि नित्यं पितामहाः
तान्स्वयं वै परित्रास्ये रक्षन्ती जीवितं पितुः

MN DUTT: 01-159-006

आकाङ्क्षन्ते च दौहित्रान् मयि नित्यं पितामहाः
तत् स्वयं वै परित्रास्ये रक्षन्ती जीवितं पितुः

M. N. Dutt: My forefathers always desire to have daughter's son by me, (to save them from hell). I shall myself save them by saving the life of my father.

BORI CE: 01-147-007

भ्राता च मम बालोऽयं गते लोकममुं त्वयि
अचिरेणैव कालेन विनश्येत न संशयः

MN DUTT: 01-159-007

भ्राता च मम बालोऽयं गते लोकममुं त्वयि
अचिरेणैव कालेन विनश्यत न संशयः

M. N. Dutt: My brother is but of tender years; there is no doubt he will die soon after your death.

BORI CE: 01-147-008

तातेऽपि हि गते स्वर्गं विनष्टे च ममानुजे
पिण्डः पितॄणां व्युच्छिद्येत्तत्तेषामप्रियं भवेत्

MN DUTT: 01-159-008

तातेऽपि हि गते स्वर्ग विनष्टे च ममानुजे
पिण्डः पितॄणां व्युच्छिद्येत् तत् तेषां विप्रियं भवेत्

M. N. Dutt: If you, my father, ascend to heaven, if my brother dies, the Pinda (funeral cake) for the Pitris (ancestors) will be stopped and it will be most unfavourite act of theirs.

BORI CE: 01-147-009

पित्रा त्यक्ता तथा मात्रा भ्रात्रा चाहमसंशयम्
दुःखाद्दुःखतरं प्राप्य म्रियेयमतथोचिता

MN DUTT: 01-159-009

पित्रा त्यक्ता तथा मात्रा भ्रात्रा चाहमसंशयम्
दुःखाद् दुःखतरं प्राप्य म्रियेयमतथोचिता

M. N. Dutt: Having been abandoned by my father brother and also my mother, I shall fall from misery to greater misery and I shall finally perish in great distress.

BORI CE: 01-147-010

त्वयि त्वरोगे निर्मुक्ते माता भ्राता च मे शिशुः
संतानश्चैव पिण्डश्च प्रतिष्ठास्यत्यसंशयम्

MN DUTT: 01-159-010

त्वयि त्वरोगे निर्मुक्ते माता भ्राता च मे शिशुः
संतानश्चैव पिण्डश्च प्रतिष्ठास्यत्यसंशयम्

M. N. Dutt: There is no doubt that if you can save yourself, my mother and my child brother, also the Pinda will be perpetuated.

BORI CE: 01-147-011

आत्मा पुत्रः सखा भार्या कृच्छ्रं तु दुहिता किल
स कृच्छ्रान्मोचयात्मानं मां च धर्मेण योजय

MN DUTT: 01-159-011

आत्मा पुत्रः सखा भार्या कृच्छं तु दुहिता किला स कृच्छ्रान्मोचयात्मानं मां च धर्मे नियोजय

M. N. Dutt: The son is one's own self; the wife is one's friend; the daughter is (however) a source of trouble. Save yourself by sacrificing that cause of trouble; and set me on the path of virtue.

BORI CE: 01-147-012

अनाथा कृपणा बाला यत्रक्वचनगामिनी
भविष्यामि त्वया तात विहीना कृपणा बत

MN DUTT: 01-159-012

अनाथा कृपणा बाला यत्रक्वचनगामिनी
भविष्यामि त्वया तात विहीना कृपणा सदा

M. N. Dutt: O father, I am but a girl being abandoned by you, I shall be helpless and miserable and I shall have to go anywhere and everywhere.

BORI CE: 01-147-013

अथ वाहं करिष्यामि कुलस्यास्य विमोक्षणम्
फलसंस्था भविष्यामि कृत्वा कर्म सुदुष्करम्

MN DUTT: 01-159-013

अथवाहं करिष्यामि कुलस्यास्य विमोचनम्
फलसंस्था भविष्यामि कृत्वा कर्म सुदुष्करम्

M. N. Dutt: I shall, therefore, save my race and I shall acquire the merit that such difficult work brings in.

BORI CE: 01-147-014

अथ वा यास्यसे तत्र त्यक्त्वा मां द्विजसत्तम
पीडिताहं भविष्यामि तदवेक्षस्व मामपि

MN DUTT: 01-159-014

अथवा यास्यसे तत्र त्यक्त्वा मां द्विजसत्तम्
पीडिताहं भविष्यामि तदवेक्षस्व मामपि

M. N. Dutt: O best of the twice-born, leaving me behind, if you go there (to the Rakshasas) I shall be very much pained; therefore be kind to ine.

BORI CE: 01-147-015

तदस्मदर्थं धर्मार्थं प्रसवार्थं च सत्तम
आत्मानं परिरक्षस्व त्यक्तव्यां मां च संत्यज

MN DUTT: 01-159-015

तदस्मदर्थं धर्मार्थं प्रसवार्थं स सत्तम
आत्मानं परिरक्षस्व त्यक्तव्यां मां च संत्यज

M. N. Dutt: O excellent man, abandoning me who am to be (one day) abandoned, save yourself for our sake, for the sake of virtue and your race.

BORI CE: 01-147-016

अवश्यकरणीयेऽर्थे मा त्वां कालोऽत्यगादयम्
त्वया दत्तेन तोयेन भविष्यति हितं च मे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-147-017

किं न्वतः परमं दुःखं यद्वयं स्वर्गते त्वयि
याचमानाः परादन्नं परिधावेमहि श्ववत्

BORI CE: 01-147-018

त्वयि त्वरोगे निर्मुक्ते क्लेशादस्मात्सबान्धवे
अमृते वसती लोके भविष्यामि सुखान्विता

MN DUTT: 01-159-016

अवश्यकरणीये च मा त्वां कालोऽत्यगादयम्
किं त्वतः परमं दुःखं यद् वयं स्वर्गते त्वयि
याचमानाः परादन्नं परिधावेमहि श्ववत्
त्वयि त्वरोगे निर्मुक्ते क्लेशादस्मात् सबान्धवे
अमृते वसती लोके भविष्यामि सुखान्विता

M. N. Dutt: There should not be may delay in doing that which is inevitable. What could be more painful to us than your ascending heaven. (Then) we shall have to beg our food from others like dogs. If you are saved with your friends (dear ones), I shall pass my time in heaven and bliss.

Corresponding verse not found in BORI CE

MN DUTT: 01-159-017

इतः प्रदाने देवाश्च पितरश्चेति न श्रुतम्
त्वया दत्तेन तोयेन भविष्यन्ति हिताय वै

M. N. Dutt: We have heard that if after bestowing your daughter, you offer obtains to the celestial and forefathers, they will be propitious to you.

BORI CE: 01-147-019

एवं बहुविधं तस्या निशम्य परिदेवितम्
पिता माता च सा चैव कन्या प्ररुरुदुस्त्रयः

MN DUTT: 01-159-018

वैशम्पायन उवाच एवं बहुविधं तस्या निशम्य परिदेवितम्
पिता माता च सा चैव कन्या प्ररुरुदुस्त्रयः

M. N. Dutt: Vaishampayana said : Having heard her these piteous lamentations, the father, the brother and the daughter began to weep (together).

BORI CE: 01-147-020

ततः प्ररुदितान्सर्वान्निशम्याथ सुतस्तयोः
उत्फुल्लनयनो बालः कलमव्यक्तमब्रवीत्

MN DUTT: 01-159-019

ततः प्ररुदितान् सर्वान् निशम्याथ सुतस्तदा
उत्फुल्लनयनो बाल: कलमव्यक्तमब्रवीत्

M. N. Dutt: Thereupon seeing them all weep, their son of tender years, spoke thus in childish words, his eyes expanded with joy.

BORI CE: 01-147-021

मा रोदीस्तात मा मातर्मा स्वसस्त्वमिति ब्रुवन्
प्रहसन्निव सर्वांस्तानेकैकं सोऽपसर्पति

BORI CE: 01-147-022

ततः स तृणमादाय प्रहृष्टः पुनरब्रवीत्
अनेन तं हनिष्यामि राक्षसं पुरुषादकम्

MN DUTT: 01-159-020

मा पिता रुद मा मातर्मा स्वसस्त्विति चाब्रवीत्
प्रहसन्निव सर्वांस्तानेकैकमनुसर्पति
ततः स तृणमादाय प्रहृष्टः पुनरब्रवीत्
अनेनाहं हनिष्यामि राक्षसं पुरुषादकम्

M. N. Dutt: He said O father, o you mother, O sister also, do not weep.” Thus saying and smiling, he came to each of them. Then taking up a blade of glass, he said again in joy, “I shall kill the cannibal Rakshasas by it.

BORI CE: 01-147-023

तथापि तेषां दुःखेन परीतानां निशम्य तत्
बालस्य वाक्यमव्यक्तं हर्षः समभवन्महान्

MN DUTT: 01-159-021

तथापि तेषां दुःखेन परीतानां निशम्य तत्
बालस्य वाक्यमव्यक्तं हर्षः समभवन्महान्

M. N. Dutt: Through they were all in grief, yet hearing the lisping words of the child, they felt exceeding delight.

BORI CE: 01-147-024

अयं काल इति ज्ञात्वा कुन्ती समुपसृत्य तान्
गतासूनमृतेनेव जीवयन्तीदमब्रवीत्

MN DUTT: 01-159-022

अयं काल इति ज्ञात्वा कुन्ती समुपसृत्य तान्
गतासूनमृतेनेव जीवयन्तीदमब्रवीत्

M. N. Dutt: Thinking that to be the (proper) time (to appear before them), Kunti came to them and reviving them as nectar revives a dead man, she thus spoke (to them).

Home | About | Back to Book 01 Contents | ← Chapter 146 | Chapter 148 →