Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 146

BORI CE: 01-146-001

ब्राह्मण्युवाच
न संतापस्त्वया कार्यः प्राकृतेनेव कर्हिचित्
न हि संतापकालोऽयं वैद्यस्य तव विद्यते

MN DUTT: 01-158-001

ब्राह्मण्युवाच न संतापस्त्वया कार्यः प्राकृतेनेव कर्हिचित्
न हि संतापकालोऽयं वैद्यस्य तव विद्यते

M. N. Dutt: The Brahmani said: You should not grieve like ordinary men. This is not the time for lamentation. You are learned.

BORI CE: 01-146-002

अवश्यं निधनं सर्वैर्गन्तव्यमिह मानवैः
अवश्यभाविन्यर्थे वै संतापो नेह विद्यते

MN DUTT: 01-158-002

अवश्यं निधनं सर्वैर्गन्तव्यमिह मानवैः
अवश्यम्भाविन्यर्थे वै संतापो नेह विद्यते

M. N. Dutt: All men must die. None should grieve for that which is inevitable.

BORI CE: 01-146-003

भार्या पुत्रोऽथ दुहिता सर्वमात्मार्थमिष्यते
व्यथां जहि सुबुद्ध्या त्वं स्वयं यास्यामि तत्र वै

BORI CE: 01-146-004

एतद्धि परमं नार्याः कार्यं लोके सनातनम्
प्राणानपि परित्यज्य यद्भर्तृहितमाचरेत्

MN DUTT: 01-158-003

भार्या पुत्रोऽथ दुहिता सर्वमात्मार्थमिष्यते
व्यथां जहि सुबुद्ध्या त्वं स्वयं यास्यामि तत्र च
एतद्धि परमं नार्याः कार्यं लोके सनातनम्
प्राणानपि परित्यज्य यद् भर्तृहितमाचरेत्

M. N. Dutt: Man desires son, daughter and wife for himself. Therefore abandon grief, for you are greatly intelligent; I shall myself go there. It is the highest and eternal duty of women, namely to sacrifice their lives and to seek the good of their husbands.

BORI CE: 01-146-005

तच्च तत्र कृतं कर्म तवापीह सुखावहम्
भवत्यमुत्र चाक्षय्यं लोकेऽस्मिंश्च यशस्करम्

MN DUTT: 01-158-004

तच्च तत्र कृतं कर्म तवापीदं सुखावहम्
भवत्यमुत्र चाक्षय्यं लोकेऽस्मिंश्च यशस्करम्

M. N. Dutt: Such an act done by me will give you pleasure; it will (also) bring me fame in this world and eternal bliss hereafter.

BORI CE: 01-146-006

एष चैव गुरुर्धर्मो यं प्रवक्षाम्यहं तव
अर्थश्च तव धर्मश्च भूयानत्र प्रदृश्यते

MN DUTT: 01-158-005

एष चैव गुरुर्धर्मो यं प्रवक्ष्याम्यहं तव
अर्थश्च तव धर्मश्च भूयानत्र प्रदृश्यते

M. N. Dutt: What I speak to you is the highest virtue. You can acquire by it (by my sacrificing myself) both virtue and profit.

BORI CE: 01-146-007

यदर्थमिष्यते भार्या प्राप्तः सोऽर्थस्त्वया मयि
कन्या चैव कुमारश्च कृताहमनृणा त्वया

MN DUTT: 01-158-006

यदर्थमिष्यते भार्या प्राप्तः सोऽर्थस्त्वया मयि
कन्या चैका कुमारश्च कृताहमनृणा त्वया

M. N. Dutt: The object for which one desires a wife has already been achieved by you from me. I have borne you a daughter and a son, by which I have been freed from the debt I owe you.

BORI CE: 01-146-008

समर्थः पोषणे चासि सुतयो रक्षणे तथा
न त्वहं सुतयोः शक्ता तथा रक्षणपोषणे

MN DUTT: 01-158-007

समर्थः पोषणे चासि सुतयो रक्षणे तथा
न त्वहं सुतयोः शक्ता तथा रक्षणपोषणे

M. N. Dutt: You are able to support and protect your children. I cannot support and protect the children as you can (do it).

BORI CE: 01-146-009

मम हि त्वद्विहीनायाः सर्वकामा न आपदः
कथं स्यातां सुतौ बालौ भवेयं च कथं त्वहम्

MN DUTT: 01-158-008

मम हि त्वद्विहीनायाः सर्वप्राणधनेश्वर
कथं स्यातां सुतौ बालौ भरेयं च कथं त्वहम्

M. N. Dutt: You are my life, wealth and lord; having been abandoned by you, how these children to tender years and how myself, can live?

BORI CE: 01-146-010

कथं हि विधवानाथा बालपुत्रा विना त्वया
मिथुनं जीवयिष्यामि स्थिता साधुगते पथि

MN DUTT: 01-158-009

कथं हि विधवानाथा बालुपत्रा विना त्वया
मिथुनं जीवयिष्यामि स्थिता साधुगते पथि

M. N. Dutt: Being a helpless widow with two children of tender years depending on me how shall I be able to live leading my life in the path of virtue.

BORI CE: 01-146-011

अहंकृतावलिप्तैश्च प्रार्थ्यमानामिमां सुताम्
अयुक्तैस्तव संबन्धे कथं शक्ष्यामि रक्षितुम्

MN DUTT: 01-158-010

अहंकृतावलिप्तैश्च प्रार्थ्यमानामिमां सुताम्
अयुक्तैस्तव सम्बन्धे कथं शक्ष्यामि रक्षितुम्

M. N. Dutt: How shall I be able to protect the girl, if your this daughter is solicited by dishonourable and vain persons, unworthy of contracting an alliance with you?

BORI CE: 01-146-012

उत्सृष्टमामिषं भूमौ प्रार्थयन्ति यथा खगाः
प्रार्थयन्ति जनाः सर्वे वीरहीनां तथा स्त्रियम्

BORI CE: 01-146-013

साहं विचाल्यमाना वै प्रार्थ्यमाना दुरात्मभिः
स्थातुं पथि न शक्ष्यामि सज्जनेष्टे द्विजोत्तम

MN DUTT: 01-158-011

उत्सृष्टमामिषं भूमौ प्रार्थयन्ति यथा खगाः प्रार्थयन्ति जनाः सर्वे पतिहीनां तथा स्त्रियम्
साहं विचाल्यमाना वै प्रार्थ्यमाना दुरात्मभिः
स्थातुं पथि न शक्ष्यामि सज्जनेष्टे द्विजोत्तम्

M. N. Dutt: As birds eagerly seek with avidity for the piece of) meat thrown on the ground, so men solicit women who have lost their husbands. O best of the twice-born, being solicited by wicked men, I might waver and I might not be able to keep myself on the path of virtue.

BORI CE: 01-146-014

कथं तव कुलस्यैकामिमां बालामसंस्कृताम्
पितृपैतामहे मार्गे नियोक्तुमहमुत्सहे

MN DUTT: 01-158-012

कथं तव कुलस्यैकामिमां बालामनागसम्
पितृपैतामहे मार्गे नियोक्तुमहमुत्सहे

M. N. Dutt: How shall I be able to place this only daughter of your house, this innocent girl, in the (virtuous) way in which her ancestors have always walked?

BORI CE: 01-146-015

कथं शक्ष्यामि बालेऽस्मिन्गुणानाधातुमीप्षितान्
अनाथे सर्वतो लुप्ते यथा त्वं धर्मदर्शिवान्

MN DUTT: 01-158-013

कथं शक्ष्यामि बालेऽस्मिन् गुणानाधातुमीप्सितान्
अनाथे सर्वतो लुप्ते यथा त्वं धर्मदर्शिवान्

M. N. Dutt: How shall I be able to teach this child (your son) every desirable accomplishment to make him as virtuous as yourself in that time of want I shall be helpless (without you)?

BORI CE: 01-146-016

इमामपि च ते बालामनाथां परिभूय माम्
अनर्हाः प्रार्थयिष्यन्ति शूद्रा वेदश्रुतिं यथा

MN DUTT: 01-158-014

इमामपि च ते बालामनाथां परिभूय माम्
अनर्हाः प्रार्थयिष्यन्ति शूद्रा वेदश्रुति यथा

M. N. Dutt: When I shall be in such helpless state, the unworthy persons will demand this orphan girl, like Shudras desiring to hear the Vedas.

BORI CE: 01-146-017

तां चेदहं न दित्सेयं त्वद्गुणैरुपबृंहिताम्
प्रमथ्यैनां हरेयुस्ते हविर्ध्वाङ्क्षा इवाध्वरात्

MN DUTT: 01-158-015

तां चेदहं न दित्सेयं त्वहगुणैरुपबृंहिताम्
प्रमथ्यैनां हरेयुस्ते हविर्खाङ्क्षा इवाध्वरात्

M. N. Dutt: If I do not bestow this girl, endued with all qualities and possessing your blood, they may take her away by force as cows take the sacrificial ghee.

BORI CE: 01-146-018

संप्रेक्षमाणा पुत्रं ते नानुरूपमिवात्मनः
अनर्हवशमापन्नामिमां चापि सुतां तव

BORI CE: 01-146-019

अवज्ञाता च लोकस्य तथात्मानमजानती
अवलिप्तैर्नरैर्ब्रह्मन्मरिष्यामि न संशयः

MN DUTT: 01-158-016

सम्प्रेक्षमाणा पुत्रं ते नानुरूपमिवात्मनः
अनर्हवशमापन्नामिमां चापि सुतां तव
अवज्ञाता च लोकेषु तथाऽऽत्मानमजानती
अवलिप्तैनरैर्ब्रह्मन् मरिष्यामि न संशयः

M. N. Dutt: Seeing your son (thoroughly) unlike yourself and your daughter under the control of unworthy person. I shall be despised in the world. I do not know what will happen to me. O Brahmana, there is no doubt I shall certainly die.

BORI CE: 01-146-020

तौ विहीनौ मया बालौ त्वया चैव ममात्मजौ
विनश्येतां न संदेहो मत्स्याविव जलक्षये

MN DUTT: 01-158-017

तौ च हीनौ मया बालौ त्वया चैव तथाऽऽत्मजौ
विनश्येतां न संदेहो मत्स्याविव जलक्षये

M. N. Dutt: There is no doubt these children of tender years, being bereft of me and you, will die as fish (in a tank) when the water is dried up.

BORI CE: 01-146-021

त्रितयं सर्वथाप्येवं विनशिष्यत्यसंशयम्
त्वया विहीनं तस्मात्त्वं मां परित्यक्तुमर्हसि

MN DUTT: 01-158-018

त्रितयं सर्वथाप्येवं विनशिष्यत्यसंशयम्
त्वया विहीनं तस्मात् त्वं मां परित्यक्तुमर्हसि

M. N. Dutt: There is no doubt the three (myself, our son and daughter) will all die without you. Therefore you ought to abandon me.

BORI CE: 01-146-022

व्युष्टिरेषा परा स्त्रीणां पूर्वं भर्तुः परा गतिः
न तु ब्राह्मण पुत्राणां विषये परिवर्तितुम्

MN DUTT: 01-158-019

व्युष्टिरेषा परा स्त्रीणां पूर्वं भर्तुः परां गतिम्
गन्तुं ब्रह्मन् सपुत्राणामिति धर्मविदो दिदुः

M. N. Dutt: O Brahmana, persons learned in the precepts of virtue have said that to predecease their husbands in an act of the highest merit for women who have borne children.

BORI CE: 01-146-023

परित्यक्तः सुतश्चायं दुहितेयं तथा मया
बान्धवाश्च परित्यक्तास्त्वदर्थं जीवितं च मे

MN DUTT: 01-158-020

परित्यक्तः सुतश्चायं दुहितेयं तथा मया
बान्धवाश्च परित्यक्तास्त्वदर्थं जीवितं च मे

M. N. Dutt: I am ready to abandon this son and this daughter, these my relations, my this life itself.

BORI CE: 01-146-024

यज्ञैस्तपोभिर्नियमैर्दानैश्च विविधैस्तथा
विशिष्यते स्त्रिया भर्तुर्नित्यं प्रियहिते स्थितिः

MN DUTT: 01-158-021

यज्ञैस्तपोभिर्नियमैर्दानैश्च विविधैस्तथा
विशिष्यते स्त्रिया भर्तुनित्यं प्रियहिते स्थितिः

M. N. Dutt: To be ever engaged in serving her husband is a higher duty to a women than sacrifices, asceticism, vows and various charities.

BORI CE: 01-146-025

तदिदं यच्चिकीर्षामि धर्म्यं परमसंमतम्
इष्टं चैव हितं चैव तव चैव कुलस्य च

MN DUTT: 01-158-022

तदिदं यच्चिकीर्षामि धर्मं परमसम्मतम्
इष्टं चैव हितं चैव तव चैव कुलस्य च

M. N. Dutt: Therefore the act I desire to perform is consonant with the highest virtue. It is for your good and for the good of your race.

BORI CE: 01-146-026

इष्टानि चाप्यपत्यानि द्रव्याणि सुहृदः प्रियाः
आपद्धर्मविमोक्षाय भार्या चापि सतां मतम्

MN DUTT: 01-158-023

इष्टानि चाप्यपत्यानि द्रव्याणि सुहृदः प्रियाः
आपद्धर्मप्रमोक्षाय भार्या चापि सतां मतम्

M. N. Dutt: The virtuous (men) say, that children, relatives, wives and all things dear in this world) are cherished for rescuing oneself from distress.

Corresponding verse not found in BORI CE

MN DUTT: 01-158-024

आपदर्थे धनं रक्षेद् दारान् रक्षेद् धनैरपि
आत्मानं सततं रक्षेद् दारैरपि धनैरपि

M. N. Dutt: Man cherishes wealth for (rescuing himself) from distress and danger. By wealth be cherishes his wife. He must always cherish himself both by his wealth and wife.

Corresponding verse not found in BORI CE

MN DUTT: 01-158-025

दृष्टादृष्टफलार्थं हि भार्या पुत्रो धनं गृहम्
सर्वमेतद् विधातव्यं बुधानमेष निश्चयः

M. N. Dutt: The wise men have said that wife, son, wealth or house is acquired to provide for foreseen or unforescen accidents.

BORI CE: 01-146-027

एकतो वा कुलं कृत्स्नमात्मा वा कुलवर्धन
न समं सर्वमेवेति बुधानामेष निश्चयः

MN DUTT: 01-158-026

एकतो वा कुलं कृत्स्नमात्मा वा कुलवर्धनः
न समं सर्वमेवेति बुधानामेष निश्चयः

M. N. Dutt: The wise men have said that one's all relations, weighed against one's own self, would not be equal to one's own self.

BORI CE: 01-146-028

स कुरुष्व मया कार्यं तारयात्मानमात्मना
अनुजानीहि मामार्य सुतौ मे परिरक्ष च

MN DUTT: 01-158-027

स कुरुष्व मया कार्यं तारयात्मानमात्मना
अनुजानीहि मामार्य सुतौ मे परिपालय

M. N. Dutt: Therefore, O respected Sir, accomplish your object by me. Protect yourself by abandoning me. Give me your permission cherish children.

BORI CE: 01-146-029

अवध्याः स्त्रिय इत्याहुर्धर्मज्ञा धर्मनिश्चये
धर्मज्ञान्राक्षसानाहुर्न हन्यात्स च मामपि

MN DUTT: 01-158-028

अवध्यां स्त्रियमित्याहुर्धर्मज्ञा धर्मनिश्चये
धर्मज्ञान् राक्षसानाहुन हन्यात् स च मामपि

M. N. Dutt: In fixing moralities the men, learned in the precepts of virtue, have said that women should never be killed; and (they have also said that the Rakshasas are learned in the rules of morality. Therefore he (the Rakshasas) may not kill me.

BORI CE: 01-146-030

निःसंशयो वधः पुंसां स्त्रीणां संशयितो वधः
अतो मामेव धर्मज्ञ प्रस्थापयितुमर्हसि

MN DUTT: 01-158-029

निस्संशयं वधः पुंसां स्त्रीणां संशयितो वधः
अतो मामेव धर्मज्ञ प्रस्थापयितुमर्हसि

M. N. Dutt: It is certain that he will kill a man, but it is doubtful whether he will kill a woman. O virtuously learned man, you ought to send me.

BORI CE: 01-146-031

भुक्तं प्रियाण्यवाप्तानि धर्मश्च चरितो मया
त्वत्प्रसूतिः प्रिया प्राप्ता न मां तप्स्यत्यजीवितम्

MN DUTT: 01-158-030

भुक्तं प्रियाण्यवाप्तानि धर्मश्च चरितो महान्
त्वत् प्रसूतिः प्रिया प्राप्ता न मां तप्स्यत्यजीवितम्
३३

M. N. Dutt: I have enjoyed much happiness; I have obtained many things agreeable; I have earned much of religious merits; I have obtained from you beloved sons; I do not grieve to die.

BORI CE: 01-146-032

जातपुत्रा च वृद्धा च प्रियकामा च ते सदा
समीक्ष्यैतदहं सर्वं व्यवसायं करोम्यतः

MN DUTT: 01-158-031

जातपुत्रा च वृद्धा च प्रियकामा च ते सदा
समीक्ष्यैतदहं सर्वं व्यवसायं करोम्यतः

M. N. Dutt: I have borne son and I have grown old; I am ever desirous of doing good to you. Having considered all this, I have come to this resolution.

BORI CE: 01-146-033

उत्सृज्यापि च मामार्य वेत्स्यस्यन्यामपि स्त्रियम्
ततः प्रतिष्ठितो धर्मो भविष्यति पुनस्तव

MN DUTT: 01-158-032

उत्सृज्यापि हि मामार्य प्राप्स्यस्यन्यामपि स्त्रियम्
ततः प्रतिष्ठितो धर्मो भविष्यति पुनस्तव

M. N. Dutt: O respected Sir, you can take another wife by abandoning me. You may be then again placed on the path of virtue.

BORI CE: 01-146-034

न चाप्यधर्मः कल्याण बहुपत्नीकता नृणाम्
स्त्रीणामधर्मः सुमहान्भर्तुः पूर्वस्य लङ्घने

MN DUTT: 01-158-033

न चाप्यधर्मः कल्याण बहुपत्नीकृतां नृणाम्
स्त्रीणामधर्मः सुमहान् भर्तुः पूर्वस्य लङ्घने

M. N. Dutt: To marry more than one wife is not sin among men. It is very sinful for a woman to take second husband after the first.

BORI CE: 01-146-035

एतत्सर्वं समीक्ष्य त्वमात्मत्यागं च गर्हितम्
आत्मानं तारय मया कुलं चेमौ च दारकौ

MN DUTT: 01-158-034

एतत् सर्वं समीक्ष्य त्वमात्मत्यागं च गर्हितम्
आत्मानं तारयाद्याशु कुलं चेमौ च दारकौ

M. N. Dutt: Having considered all this and knowing that your self-sacrifice is censurable, save today yourself, your race and your these two children without loss of time.

BORI CE: 01-146-036

वैशंपायन उवाच
एवमुक्तस्तया भर्ता तां समालिङ्ग्य भारत
मुमोच बाष्पं शनकैः सभार्यो भृशदुःखितः

MN DUTT: 01-158-035

वैशम्पायन उवाच एवमुक्तस्तया भर्ता तां समालिङ्गय भारत
मुमोच बाष्पं शनकैः सभार्यो भृशदुःखितः

M. N. Dutt: O foremost of the Bharata race, when Brahmani told thus, her husband became griefstricken and, embracing her, shed copious tears along with her.

Home | About | Back to Book 01 Contents | ← Chapter 145 | Chapter 147 →