Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 145

BORI CE: 01-145-001

जनमेजय उवाच
एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः
अतः परं द्विजश्रेष्ठ किमकुर्वत पाण्डवाः

MN DUTT: 01-157-001

जनमेजय उवाच एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः
अत ऊर्ध्वं द्विजश्रेष्ठ किमकुर्वत पाण्डवाः

M. N. Dutt: Janamejaya said : O best of twice-born, what did the Pandavas, those great car-warriors, the sons of Kunti, do when they went to Ekachakra?

BORI CE: 01-145-002

वैशंपायन उवाच
एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः
ऊषुर्नातिचिरं कालं ब्राह्मणस्य निवेशने

MN DUTT: 01-157-002

वैशम्पायन उवाच एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः
ऊषुर्नातिचिरं कालं ब्राह्मणस्य निवेशने

M. N. Dutt: Vaishampayana said : These great car-warriors, the sons of Pandu, going to Ekachakra, lived for a short time in a Brahmana's house.

BORI CE: 01-145-003

रमणीयानि पश्यन्तो वनानि विविधानि च
पार्थिवानपि चोद्देशान्सरितश्च सरांसि च

BORI CE: 01-145-004

चेरुर्भैक्षं तदा ते तु सर्व एव विशां पते
बभूवुर्नागराणां च स्वैर्गुणैः प्रियदर्शनाः

MN DUTT: 01-157-003

रमणीयानि पश्यन्तो वनानि विविधानि च
पार्थिवानपि चोद्देशान् सरितश्च सरांसि च
चेसर्भेक्षं तदा ते तु सर्व एव विशाम्पते
बभूवुर्नागराणां च स्वैर्गुणैः प्रियदर्शनाः

M. N. Dutt: O king, they saw many beautiful woods and countries, rivers and lakes, as they roamed about bagging their bread. O account of their many accomplishments they became (great) favourites of all men.

BORI CE: 01-145-005

निवेदयन्ति स्म च ते भैक्षं कुन्त्याः सदा निशि
तया विभक्तान्भागांस्ते भुञ्जते स्म पृथक्पृथक्

MN DUTT: 01-157-004

निवेदयन्ति स्म तदा कुन्त्या भैक्षं सदा निशि
तया विभक्तान् भागांस्ते भुञ्जते स्म पृथक् पृथक्

M. N. Dutt: They offered to Kunti every night all the food (that they got during the day) and it (the food) was divided (by Kunti) and they each ate separately the share of each.

BORI CE: 01-145-006

अर्धं ते भुञ्जते वीराः सह मात्रा परंतपाः
अर्धं भैक्षस्य सर्वस्य भीमो भुङ्क्ते महाबलः

MN DUTT: 01-157-005

अर्धं ते भुञ्जते वीराः सह मात्रा परंतपाः
अर्धं सर्वस्य भैक्षस्य भीमो भुङ्क्ते महाबलः

M. N. Dutt: Those heroes, those chastisers of foes, with their mother, ate half of the food collected, the greatly strong Bhima alone ate the other half.

BORI CE: 01-145-007

तथा तु तेषां वसतां तत्र राजन्महात्मनाम्
अतिचक्राम सुमहान्कालोऽथ भरतर्षभ

MN DUTT: 01-157-006

तथा तु तेषां वसतां तस्मिन् राष्ट्रे महात्मनाम्
अतिचक्राम सुमहान् कालोऽथ भरतर्षभ

M. N. Dutt: O best of the Bharata race, the illustrious men thus passed some days in that country.

BORI CE: 01-145-008

ततः कदाचिद्भैक्षाय गतास्ते भरतर्षभाः
संगत्या भीमसेनस्तु तत्रास्ते पृथया सह

MN DUTT: 01-157-007

ततः कदाचिद् भैक्षाय गतास्ते पुरुषर्षभाः
संगत्या भीमसेनस्तु तत्रास्ते पृथया सह

M. N. Dutt: One day, when those best of men went out food, Bhima (alone) was (at home) with Pritha This mother.

BORI CE: 01-145-009

अथार्तिजं महाशब्दं ब्राह्मणस्य निवेशने
भृशमुत्पतितं घोरं कुन्ती शुश्राव भारत

MN DUTT: 01-157-008

अथार्तिजं महाशब्दं ब्राह्मणस्य निवेशने
भृशमुत्पतितं घोरं कुन्ती शुश्राव भारत

M. N. Dutt: O descendant of Bharata, Kunti heard loud and heart-rending lamentations in the house of the Brahmana.

BORI CE: 01-145-010

रोरूयमाणांस्तान्सर्वान्परिदेवयतश्च सा
कारुण्यात्साधुभावाच्च देवी राजन्न चक्षमे

BORI CE: 01-145-011

मथ्यमानेव दुःखेन हृदयेन पृथा ततः
उवाच भीमं कल्याणी कृपान्वितमिदं वचः

BORI CE: 01-145-012

वसामः सुसुखं पुत्र ब्राह्मणस्य निवेशने
अज्ञाता धार्तराष्ट्राणां सत्कृता वीतमन्यवः

MN DUTT: 01-157-009

रोरूयमाणांस्तान् दृष्ट्वा परिदेवयतश्च सा
कारुण्यात् साधुभावाच्च कुन्ती राजन् न चक्षमे
मथ्यमानेन दुःखेन हृदयेन पृथा तदा
उवाच भीमं कल्याणी कृपान्वितमिदं वचः
वसाम सुसुखं पुत्र ब्राह्मणस्य निवेशने
अज्ञाता धार्तराष्ट्रस्य सत्कृता वीतमन्यवः

M. N. Dutt: O king, seeing them weeping and piteously lamenting, she could not bear it from her compassion and form her goodness of heart. Being sorry in mind, the amiable Pritha spoke to Bhima these words full of compassion. "O son, our grief being gone we were happily living in this Brahmana's house, unknown to Dhritarashtra's son and much respected by him.

BORI CE: 01-145-013

सा चिन्तये सदा पुत्र ब्राह्मणस्यास्य किं न्वहम्
प्रियं कुर्यामिति गृहे यत्कुर्युरुषिताः सुखम्

MN DUTT: 01-157-010

सा चिन्तये सदा पुत्र ब्राह्मणस्यास्य किं न्वहम्
प्रियं कुर्यामिति गृहे यत् कुर्युरुषिताः सुखम्

M. N. Dutt: O son, I always think what might be good for the Brahmana and what good I can do to him, as men who live in others, house (ought to) try to do.

BORI CE: 01-145-014

एतावान्पुरुषस्तात कृतं यस्मिन्न नश्यति
यावच्च कुर्यादन्योऽस्य कुर्यादभ्यधिकं ततः

MN DUTT: 01-157-011

एतावान् पुरुषस्तात कृतं यस्मिन् न नश्यति
यावच्च कुर्यादन्योऽस्य कुर्यादभ्यधिकं ततः

M. N. Dutt: O child, he is truly a man who pays back the benefit received. Such an act is never destroyed. One should do more (good) than others do him.

BORI CE: 01-145-015

तदिदं ब्राह्मणस्यास्य दुःखमापतितं ध्रुवम्
तत्रास्य यदि साहाय्यं कुर्याम सुकृतं भवेत्

MN DUTT: 01-157-012

तदिदं ब्राह्मणस्यास्य दुःखमापतितं ध्रुवम्
तत्रास्य यदि साहाय्यं कुर्यामुपकृतं भवेत्

M. N. Dutt: This Brahmana has certainly fallen into a great distress. If we can be of any help to him (in his present distress), we should by (somewhat) repay his services.

BORI CE: 01-145-016

भीम उवाच
ज्ञायतामस्य यद्दुःखं यतश्चैव समुत्थितम्
विदिते व्यवसिष्यामि यद्यपि स्यात्सुदुष्करम्

MN DUTT: 01-157-013

भीमसेन उवाच ज्ञायतामस्य यद् यतश्चैव समुत्थितम्
विदित्वा व्यवसिष्यामि यद्यपि स्यात् सुदुष्करम्

M. N. Dutt: Bhima said: Learn what distress and from what cause that distress has befallen him. Having learnt it, I shall try to remove it (his distress), however difficult its achievement may be.

BORI CE: 01-145-017

वैशंपायन उवाच
तथा हि कथयन्तौ तौ भूयः शुश्रुवतुः स्वनम्
आर्तिजं तस्य विप्रस्य सभार्यस्य विशां पते

MN DUTT: 01-157-014

वैशम्पायन उवाच एवं तौ कथयन्तौ च भूयः शुश्रुवतुः स्वनम्
आर्तिजं तस्य विप्रस्य सभार्यस्य विशाम्पते

M. N. Dutt: Vaishampayana said : O king when those two (Kunti and Bhima) were thus talking, they heard a cry of sorrow proceeding from the Brahmana and his wife.

BORI CE: 01-145-018

अन्तःपुरं ततस्तस्य ब्राह्मणस्य महात्मनः
विवेश कुन्ती त्वरिता बद्धवत्सेव सौरभी

MN DUTT: 01-157-015

अन्तःपुरं ततस्तस्य ब्राह्मणस्य महात्मनः
विवेश त्वरिता कुन्ती बद्धवत्सेव सौरभी

M. N. Dutt: As the Kamadhenu (the all-boon giving cow) runs at her tethered calf, so Kunti ran in all hurry to the inner apartment of the highsouled Brahmana.

BORI CE: 01-145-019

ततस्तं ब्राह्मणं तत्र भार्यया च सुतेन च
दुहित्रा चैव सहितं ददर्श विकृताननम्

MN DUTT: 01-157-016

ततस्तं ब्राह्मणं तत्र भार्यया च सुतेन च
दुहित्रा चैव सहितं ददर्शावनताननम्

M. N. Dutt: She saw there the Brahmana, his wife, his son and his daughter, all sitting with cast-down faces.

BORI CE: 01-145-020

ब्राह्मण उवाच
धिगिदं जीवितं लोकेऽनलसारमनर्थकम्
दुःखमूलं पराधीनं भृशमप्रियभागि च

MN DUTT: 01-157-017

दुःखानामागमो ब्राह्मण उवाच धिगिदं जीवितं लोके गतसारमनर्थकम्
दुःखमूलं पराधीनं भृशमप्रियभागि च

M. N. Dutt: The Brahmana said: Fie on the life in this world which is hollow as the read. It is full of misery; it is a slave to others; it is based on great sorrow.

BORI CE: 01-145-021

जीविते परमं दुःखं जीविते परमो ज्वरः
जीविते वर्तमानस्य द्वन्द्वानामागमो ध्रुवः

MN DUTT: 01-157-018

जीविते परमं दुःखं जीविते परमो ज्वरः
जीविते वर्तमानस्य ध्रुवः

M. N. Dutt: To live is to suffer great misery; to live is to suffer great diseases. Life is certainly a record of sorrows.

BORI CE: 01-145-022

एकात्मापि हि धर्मार्थौ कामं च न निषेवते
एतैश्च विप्रयोगोऽपि दुःखं परमकं मतम्

MN DUTT: 01-157-019

आत्मा ह्येको हि धर्मार्थो कामं चैव निषेवते
एतैश्च विप्रयोगोऽपि दुःखं परमनन्तकम्

M. N. Dutt: The soul is one, but it has to serve Dharma, Artha and Kama. By simultaneous pursuit of these, great misery is occasioned.

BORI CE: 01-145-023

आहुः केचित्परं मोक्षं स च नास्ति कथंचन
अर्थप्राप्तौ च नरकः कृत्स्न एवोपपद्यते

MN DUTT: 01-157-020

आहुः केचित् परं मोक्षं स च नास्ति कथंचन
अर्थप्राप्तौ तु नरकः कृत्स्न एवोपपद्यते

M. N. Dutt: Some say salvation is our highest object of attainment, but it can never be attained. The acquisition of wealth is hell; it is attended with misery.

BORI CE: 01-145-024

अर्थेप्सुता परं दुःखमर्थप्राप्तौ ततोऽधिकम्
जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम्

MN DUTT: 01-157-021

अर्थेप्सुता परं दुःखमर्थप्राप्तौ ततोऽधिकम्
जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम्

M. N. Dutt: Great misery is for those that desire wealth, greater for him who has (already) acquired it. Great affection is engendered on the acquired wealth; and when it goes away, the misery is great.

BORI CE: 01-145-025

न हि योगं प्रपश्यामि येन मुच्येयमापदः
पुत्रदारेण वा सार्धं प्राद्रवेयामनामयम्

MN DUTT: 01-157-022

न हि योगं प्रपश्यामि येन मुच्येयमापदः
पुत्रदारेण वा सार्धं प्राद्रवेयमनामयम्

M. N. Dutt: I do not see by what means I can escape from this danger and how can I fiy away (from this place) with my son and wife?

BORI CE: 01-145-026

यतितं वै मया पूर्वं यथा त्वं वेत्थ ब्राह्मणि
यतः क्षेमं ततो गन्तुं त्वया तु मम न श्रुतम्

MN DUTT: 01-157-023

यतितं वै मया पूर्वं वेत्थ ब्राह्मणि तत् तथा
क्षेमं यतस्ततो गन्तुं त्वया तु मम न श्रुतम्

M. N. Dutt: O Brahmani, (wife), remember, I tried to go to some other place where we could be happy, but you did not listen to my words.

BORI CE: 01-145-027

इह जाता विवृद्धास्मि पिता चेह ममेति च
उक्तवत्यसि दुर्मेधे याच्यमाना मयासकृत्

MN DUTT: 01-157-024

इह जाता विवृद्धास्मि पिता चापि ममेति वै
उक्तवत्यसि दुर्मेधे याच्यमाना मयासकृत्

M. N. Dutt: When I repeatedly asked you to go, you, O foolish woman, said, "I am born here; I have grown old here; this is my ancestral homestead."

BORI CE: 01-145-028

स्वर्गतो हि पिता वृद्धस्तथा माता चिरं तव
बान्धवा भूतपूर्वाश्च तत्र वासे तु का रतिः

MN DUTT: 01-157-025

स्वर्गतोऽपि पिता वृद्धस्तथा माता चिरं तव
बान्धवा भूतपूर्वाश्च तत्र वासे तु का रतिः

M. N. Dutt: Your father is dead, your old mother died long ago. Your friends and relatives are also dead, why do you (then) desire to live here?

BORI CE: 01-145-029

सोऽयं ते बन्धुकामाया अशृण्वन्त्या वचो मम
बन्धुप्रणाशः संप्राप्तो भृशं दुःखकरो मम

MN DUTT: 01-157-026

सोऽयं ते बन्धुकामाया अशृण्वत्या वचो मम
बन्धुप्रणाशः सम्प्राप्तो भृशं दुःखकरो मम

M. N. Dutt: From you affection towards your relatives and friends, you did not then listen to my words. The great misery for the loss of a relative and friend has now come to us.

BORI CE: 01-145-030

अथ वा मद्विनाशोऽयं न हि शक्ष्यामि कंचन
परित्यक्तुमहं बन्धुं स्वयं जीवन्नृशंसवत्

MN DUTT: 01-157-027

अथवा मद्विनाशोऽयं न हि शक्ष्यामि कंचन
परित्यक्तुमहं बन्धं स्वयं जीवन् नृशंसवत्

M. N. Dutt: Oh, how can I bear it? The time has come for my own death. I shall not be able to live like a cruel wretch by abandoning my own relatives and friends.

BORI CE: 01-145-031

सहधर्मचरीं दान्तां नित्यं मातृसमां मम
सखायं विहितां देवैर्नित्यं परमिकां गतिम्

MN DUTT: 01-157-028

सहधर्मचरी दान्तां नित्यं मातृसमां मम
सखायं विहितां देवैर्नित्यं परमिकां गतिम्

M. N. Dutt: You are always my heip-mate in all virtuous acts, you are like a mother to me. The gods have given you to me as my friend; you are my chief stay.

BORI CE: 01-145-032

मात्रा पित्रा च विहितां सदा गार्हस्थ्यभागिनीम्
वरयित्वा यथान्यायं मन्त्रवत्परिणीय च

BORI CE: 01-145-033

कुलीनां शीलसंपन्नामपत्यजननीं मम
त्वामहं जीवितस्यार्थे साध्वीमनपकारिणीम्
परित्यक्तुं न शक्ष्यामि भार्यां नित्यमनुव्रताम्

BORI CE: 01-145-034

कुत एव परित्यक्तुं सुतां शक्ष्याम्यहं स्वयम्
बालामप्राप्तवयसमजातव्यञ्जनाकृतिम्

BORI CE: 01-145-035

भर्तुरर्थाय निक्षिप्तां न्यासं धात्रा महात्मना
यस्यां दौहित्रजाँल्लोकानाशंसे पितृभिः सह
स्वयमुत्पाद्य तां बालां कथमुत्स्रष्टुमुत्सहे

MN DUTT: 01-157-029

पित्रा मात्रा च विहितां सदा गार्हस्थ्यभागिनीम्
वरयित्वा यथान्यायं मन्त्रवत् परिणीय च
कुलीनां शीलसम्पन्नामपत्यजननीमपि
त्वामहं जीवितस्यार्थे साध्वीमनपकारिणीम्
परित्यक्तुं न शक्ष्यामि भार्यां नित्यमनुव्रताम्
कुत एव परित्यक्तुं सुतं शक्ष्याम्यहं स्वयम्
बालमप्राप्तवयसमजातव्यञ्जनाकृतिम्
भर्तुरर्थाय निक्षिप्तां न्यासं धात्रा महात्मना
यया दौहित्रजॉल्लोकानाशंसे पितृभिः सह
स्वयमुत्पाद्य तां बालां कथमुत्स्रष्टुमुत्सहे

M. N. Dutt: You were made by my parents as a partner of my domestic life; you are nobly-born and of good disposition; you are a mother of children; you are ever devoted to me; you are innocent, ever constant to your vows; you have chosen and wed me in due rites, how can I abandon you for the sake of saving my own life? How shall I be able to abandon my own son? (He is) a child of tender years, having no bcard (yet on his chin). How shall I sacrifice my daughter whom I have begotten myself, who has been given to me by the illustrious creator for bestowing her on a husband and through whom I am to enjoy, along with my ancestors, these regions attainable by those only who possess daughter's sons.

BORI CE: 01-145-036

मन्यन्ते केचिदधिकं स्नेहं पुत्रे पितुर्नराः
कन्यायां नैव तु पुनर्मम तुल्यावुभौ मतौ

MN DUTT: 01-157-030

मन्यते केचिदधिकं स्नेहं पुत्रे पितुर्नराः
कन्यायां केचिदपरे मम तुल्यावुभौ स्मृतौ

M. N. Dutt: Some men think that father's affection for his son is greater; others (think that father's affection) for his daughter (is greater); but mine is equal.

BORI CE: 01-145-037

यस्मिँल्लोकाः प्रसूतिश्च स्थिता नित्यमथो सुखम्
अपापां तामहं बालां कथमुत्स्रष्टुमुत्सहे

MN DUTT: 01-157-031

यस्यां लोकाः प्रसूतिश्च स्थिता नित्यमथो सुखम्
अपापां तामहं बालां कथमुत्स्रष्टुमुत्सहे

M. N. Dutt: How can I abandon the innocent girl upon whom rests the region of internal bliss and my own lineage and perpetual happiness?

BORI CE: 01-145-038

आत्मानमपि चोत्सृज्य तप्स्ये प्रेतवशं गतः
त्यक्ता ह्येते मया व्यक्तं नेह शक्ष्यन्ति जीवितुम्

MN DUTT: 01-157-032

आत्मानमपि चोत्सृज्य तप्स्यामि परलोकगः
त्यक्ता ह्येते मया व्यक्तं नेह शक्ष्यन्ति जीवितुम्

M. N. Dutt: If I sacrifice myself and go to the other world, I shall still be repentant, for being abandoned by me, they would not be able to live.

BORI CE: 01-145-039

एषां चान्यतमत्यागो नृशंसो गर्हितो बुधैः
आत्मत्यागे कृते चेमे मरिष्यन्ति मया विना

MN DUTT: 01-157-033

एषां चान्यतमत्यागो नृशंसो गर्हितो बुधैः
आत्मत्यागे कृते चेमे मरिष्यन्ति मया विना

M. N. Dutt: To abandon any of these (my wife son or daughter) will be a cruel and most wicked act. If I sacrifice myself, they will (also) die without me.

BORI CE: 01-145-040

स कृच्छ्रामहमापन्नो न शक्तस्तर्तुमापदम्
अहो धिक्कां गतिं त्वद्य गमिष्यामि सबान्धवः
सर्वैः सह मृतं श्रेयो न तु मे जीवितं क्षमम्

MN DUTT: 01-157-034

स कृच्छ्रामहमापन्नो न शक्तस्तर्तुमापदम्
अहो धिक् कां गतिं त्वद्य गमिष्यामि सबान्धवः
सर्वैः सह मृतं श्रेयो न च मे जीवितं क्षमम्

M. N. Dutt: The distress into which I have fallen is great; I do not know the means of escape (from it). Alas! What means shall I adopt with my friends and relatives! It is better that I should die with them; I am unable to live (any longer).

Home | About | Back to Book 01 Contents | ← Chapter 144 | Chapter 146 →