Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 150

BORI CE: 01-150-001

वैशंपायन उवाच
करिष्य इति भीमेन प्रतिज्ञाते तु भारत
आजग्मुस्ते ततः सर्वे भैक्षमादाय पाण्डवाः

MN DUTT: 01-162-001

वैशम्पायन उवाच करिष्य इति भीमेन प्रतिज्ञातेऽथ भारत
आजग्मुस्ते ततः सर्वे भैक्षमादाय पाण्डवाः

M. N. Dutt: Vaishampayana said : O descendant of Bharata, when Bhima promised by saying, “I shall do it," the Pandavas all came there after collecting food,

BORI CE: 01-150-002

आकारेणैव तं ज्ञात्वा पाण्डुपुत्रो युधिष्ठिरः
रहः समुपविश्यैकस्ततः पप्रच्छ मातरम्

MN DUTT: 01-162-002

आकारेणैव तं ज्ञात्वा पाण्डुपुत्रो युधिष्ठिरः
रहः समुपविश्यैकस्तत: पप्रच्छ मातरम्

M. N. Dutt: The son of Pandu Yudhisthira learnt the affair by the appearance of Bhima and sitting by his mother, he spoke thus to her in private.

BORI CE: 01-150-003

किं चिकीर्षत्ययं कर्म भीमो भीमपराक्रमः
भवत्यनुमते कच्चिदयं कर्तुमिहेच्छति

MN DUTT: 01-162-003

युधिष्ठिर उवाच किं चिकीर्षत्ययं कर्म भीमो भीमपराक्रमः
भवत्यनुमते कच्चित् स्वयं वा कर्तुमिच्छति

M. N. Dutt: Yudhisthira said: What is the work that the greatly powerful Bhima wants to performs? Does he wish to do it by your command or of his own will?

BORI CE: 01-150-004

कुन्त्युवाच
ममैव वचनादेष करिष्यति परंतपः
ब्राह्मणार्थे महत्कृत्यं मोष्काय नगरस्य च

MN DUTT: 01-162-004

कुन्त्युवाच ममैव वचनादेष करिष्यति परंतपः
ब्राह्मणार्थे महत् कृत्यं मोक्षाय नगरस्य च

M. N. Dutt: Kunti said: By my request the chastiser of foes (Bhima) will do this great deed for the sake of the Brahmana and in order to save the town (from the Rakshasa).

BORI CE: 01-150-005

युधिष्ठिर उवाच
किमिदं साहसं तीक्ष्णं भवत्या दुष्कृतं कृतम्
परित्यागं हि पुत्रस्य न प्रशंसन्ति साधवः

MN DUTT: 01-162-005

युधिष्ठिर उवाच किमिदं साहसं तीक्ष्णं भवत्या दुष्करं कृतम्
परित्यागं हि पुत्रस्य न प्रशंसन्ति साधवः

M. N. Dutt: Yudhisthira said : What rush act has been done by you! It is a very difficult work. The learned men never praise one's abandonment of his own son.

BORI CE: 01-150-006

कथं परसुतस्यार्थे स्वसुतं त्यक्तुमिच्छसि
लोकवृत्तिविरुद्धं वै पुत्रत्यागात्कृतं त्वया

MN DUTT: 01-162-006

कथं परसुतस्यार्थे स्वसुतं त्यक्तुमिच्छसि
लोकवेदविरुद्धं हि पुत्रत्यागात् कृतं त्वया

M. N. Dutt: were Why do you wish to abandon your son for the sake of another's son? You have done this act of abandonment of your son which is not approved by both men and by the Vedas.

BORI CE: 01-150-007

यस्य बाहू समाश्रित्य सुखं सर्वे स्वपामहे
राज्यं चापहृतं क्षुद्रैराजिहीर्षामहे पुनः

MN DUTT: 01-162-007

यस्य बाहू समाश्रित्य सुखं सर्वे शयामहे
राज्यं चापहृतं क्षुद्रराजिहीर्षामहे पुनः

M. N. Dutt: By the strength of whose arms we all sleep in comfort and hope to recovered the kingdom of which we have been deprived by the wretches (Duryodhana and others).

BORI CE: 01-150-008

यस्य दुर्योधनो वीर्यं चिन्तयन्नमितौजसः
न शेते वसतीः सर्वा दुःखाच्छकुनिना सह

MN DUTT: 01-162-008

यस्य दुर्योधनो वीर्यं चिन्तयन्नमितौजसः
न शेते रजनी: सर्वा दुःखाच्छकुनिना सह

M. N. Dutt: Remembering whose great prowess, Duryodhana with Sakuni and all others do not sleep (for a moment) in the night in anxiety;

BORI CE: 01-150-009

यस्य वीरस्य वीर्येण मुक्ता जतुगृहाद्वयम्
अन्येभ्यश्चैव पापेभ्यो निहतश्च पुरोचनः

MN DUTT: 01-162-009

यस्य वीरस्य वीर्येण मुक्ता जतुगृहाद् वयम्
अन्येभ्यश्चैव पापेभ्यो निहतश्च पुरोचनः

M. N. Dutt: By whose heretic prowess we rescued from the burning house of lac and others dangers; by whom Purochana was killed.

BORI CE: 01-150-010

यस्य वीर्यं समाश्रित्य वसुपूर्णां वसुंधराम्
इमां मन्यामहे प्राप्तां निहत्य धृतराष्ट्रजान्

BORI CE: 01-150-011

तस्य व्यवसितस्त्यागो बुद्धिमास्थाय कां त्वया
कच्चिन्न दुःखैर्बुद्धिस्ते विप्लुता गतचेतसः

MN DUTT: 01-162-010

यस्य वीर्यं समाश्रित्य वसुपूर्णां वसुन्धराम्
इमां मन्यामहे प्राप्तां निहत्य धृतराष्ट्रजान्
तस्य व्यवसितस्त्यागो बुद्धिमास्थाय बुद्धिमास्थाय कां त्वया
कच्चिन्नु दुःखैर्बुद्धिस्ते विलुप्ता गतचेतसः

M. N. Dutt: Relying on whose prowess we believe ourselves that we have already acquired this earth full of wealth and have killed the sons of Dhritarashira. On what consideration have you resolved upon abandoning him? have you lost your senses on account of the calamities?

BORI CE: 01-150-012

कुन्त्युवाच
युधिष्ठिर न संतापः कार्यः प्रति वृकोदरम्
न चायं बुद्धिदौर्बल्याद्व्यवसायः कृतो मया

MN DUTT: 01-162-011

कुन्त्युवाच युधिष्ठिर न संतापस्त्वया कार्यो वृकोदरे
न चायं बुद्धिदौर्बल्याद् व्यवसायः कृतो मया

M. N. Dutt: Kunti said: ( Yudhisthira, you need not be anxious for Vrikodara. I have not resolved (to do it) out of any weakness of my understanding.

BORI CE: 01-150-013

इह विप्रस्य भवने वयं पुत्र सुखोषिताः
तस्य प्रतिक्रिया तात मयेयं प्रसमीक्षिता
एतावानेव पुरुषः कृतं यस्मिन्न नश्यति

MN DUTT: 01-162-012

इह विप्रस्य भवने वयं पुत्र सुखोषिताः
अज्ञाता धार्तराष्ट्राणां सत्कृतः वीतमन्यवः
तस्य प्रतिक्रिया पार्थ मयेयं प्रसमीक्षिता
एतावानेव पुरुषः कृतं यस्मिन् न नश्यति

M. N. Dutt: O son, our grief being assuaged, we live happily in the house of this Brahmana, unknown to the sons of Dhritarashtra and much respected by him. O Partha, I have resolved upon doing this in order to requite him, for he is a (true) man upon whom good service is never lost.

BORI CE: 01-150-014

दृष्ट्वा भीमस्य विक्रान्तं तदा जतुगृहे महत्
हिडिम्बस्य वधाच्चैव विश्वासो मे वृकोदरे

MN DUTT: 01-162-013

यावच्च कुर्यादन्योऽस्य कुर्याद् बहुगुणं ततः
दृष्ट्वा भीमस्य विक्रान्तं तदा जदुगृहे महत्
हिडिम्बस्य वधाच्चैवं विश्वासो मे वृकोदरे

M. N. Dutt: It is (always) proper that the requital should be greater than the service received. Seeing the great prowess of Bhima in the house of lac. And in killing Hidimba, my confidence on Vrikodara is great.

BORI CE: 01-150-015

बाह्वोर्बलं हि भीमस्य नागायुतसमं महत्
येन यूयं गजप्रख्या निर्व्यूढा वारणावतात्

MN DUTT: 01-162-014

बाह्वोर्बलं हि भीमस्य नागायुतसमं महत्
येन यूयं गजप्रख्या नियूँढा वारणावतात्

M. N. Dutt: The strength of Bhima's arms is as great as that of ten thousand elephants. It was therefore that he was able to carry you, all as heavy as elephants from Varanavata.

BORI CE: 01-150-016

वृकोदरबलो नान्यो न भूतो न भविष्यति
योऽभ्युदीयाद्युधि श्रेष्ठमपि वज्रधरं स्वयम्

MN DUTT: 01-162-015

वृकोदरेण सदृशो बलेनान्यो न विद्यते
योऽभ्युदीयाद् युधि श्रेष्ठमपि वज्रधरं स्वयम्

M. N. Dutt: There is none so strong as Vrikodara; he may even vanquish in battle the thunderer (Indra) himself.

BORI CE: 01-150-017

जातमात्रः पुरा चैष ममाङ्कात्पतितो गिरौ
शरीरगौरवात्तस्य शिला गात्रैर्विचूर्णिता

MN DUTT: 01-162-016

जातमात्रः पुरा चैव ममाङ्कात् पतितो गिरौ
शरीरगौरवादस्य शिला गात्रैविचूर्णिता

M. N. Dutt: As soon as he was born, he fell from my lap on the stone. The mass of stone on which he fell was broken into pieces by the weight of his body.

BORI CE: 01-150-018

तदहं प्रज्ञया स्मृत्वा बलं भीमस्य पाण्डव
प्रतीकारं च विप्रस्य ततः कृतवती मतिम्

MN DUTT: 01-162-017

तदहं प्रज्ञया ज्ञात्वा बलं भीमस्य पाण्डव
प्रतिकार्ये च विप्रस्य ततः कृतवती मतिम्

M. N. Dutt: O Pandaya, from that day I have come to know the (great) strength of Bhima. Therefore, I am desirous of requiting (the services) of the Brahmana.

BORI CE: 01-150-019

नेदं लोभान्न चाज्ञानान्न च मोहाद्विनिश्चितम्
बुद्धिपूर्वं तु धर्मस्य व्यवसायः कृतो मया

MN DUTT: 01-162-018

नेदं लोभान्न चाज्ञानान्न च मोहाद् विनिश्चितम्
बुद्धिपूर्वं तु धर्मस्य व्यवसायः कृतो मया

M. N. Dutt: I have not done this from foolishness, from ignorance, or from any inotive of gain. I have deliberately resolved to do this virtuous act.

BORI CE: 01-150-020

अर्थौ द्वावपि निष्पन्नौ युधिष्ठिर भविष्यतः
प्रतीकारश्च वासस्य धर्मश्च चरितो महान्

MN DUTT: 01-162-019

अर्थों द्वावपि निष्पन्नौ युधिष्ठिर भविष्यतः
प्रतीकारश्च वासस्य धर्मश्च चरितो महान्

M. N. Dutt: O Yudhisthira, two objects will be gained by this act, one is the requital of the Brahmana's services (to us) and the other is the acquisition of great religious merit.

BORI CE: 01-150-021

यो ब्राह्मणस्य साहाय्यं कुर्यादर्थेषु कर्हिचित्
क्षत्रियः स शुभाँल्लोकान्प्राप्नुयादिति मे श्रुतम्

MN DUTT: 01-162-020

यो ब्राह्मणस्य साहाय्यं कुर्यादर्थेषु कहिचित्
क्षत्रियः स शुभाँल्लोकानाप्नुयादिति मे मतिः

M. N. Dutt: It is my opinion that the Kshatriya who helps a Brahmana obtains the regions of bliss in after life.

BORI CE: 01-150-022

क्षत्रियः क्षत्रियस्यैव कुर्वाणो वधमोक्षणम्
विपुलां कीर्तिमाप्नोति लोकेऽस्मिंश्च परत्र च

MN DUTT: 01-162-021

क्षत्रियस्यैव कुर्वाणः क्षत्रियो वधमोक्षणम्
विपुलां कीर्तिमाप्नोति लोकेऽस्मिंश्च परत्र च

M. N. Dutt: A Kshatriya, who saves the life of a Kshatriya, acquires great fame in this and in the next world.

BORI CE: 01-150-023

वैश्यस्यैव तु साहाय्यं कुर्वाणः क्षत्रियो युधि
स सर्वेष्वपि लोकेषु प्रजा रञ्जयते ध्रुवम्

MN DUTT: 01-162-022

वैश्यस्यार्थे च साहाय्यं कुर्वाणः क्षत्रियो भुवि
स सर्वेष्वपि लोकेषु प्रजा रञ्जयते ध्रुवम्

M. N. Dutt: A Kshatriya, who helps a Vaishya on earth, certainly becomes popular among men.

BORI CE: 01-150-024

शूद्रं तु मोक्षयन्राजा शरणार्थिनमागतम्
प्राप्नोतीह कुले जन्म सद्रव्ये राजसत्कृते

MN DUTT: 01-162-023

शूद्रं तु मोचयेद् राजा शरणार्थिनमागतम्
प्राप्नोतीह कुले जन्म सद्रव्ये राजपूजिते

M. N. Dutt: The king should even protect a Shudra who seeks protection. If he does so, he is born in his next birth in a royal family, possessing property and being adored by other kings.

BORI CE: 01-150-025

एवं स भगवान्व्यासः पुरा कौरवनन्दन
प्रोवाच सुतरां प्राज्ञस्तस्मादेतच्चिकीर्षितम्

MN DUTT: 01-162-024

एवं मां भगवान् व्यासः पुरा पौरवन्दना प्रोवाचासुकरप्रज्ञस्तस्मादेवं चिकीर्षितम्

M. N. Dutt: O descendant of Kuru, the illustrious and wise Vyasa formerly told me this. Therefore I am resolved upon doing it.

BORI CE: 01-150-026

युधिष्ठिर उवाच
उपपन्नमिदं मातस्त्वया यद्बुद्धिपूर्वकम्
आर्तस्य ब्राह्मणस्यैवमनुक्रोशादिदं कृतम्
ध्रुवमेष्यति भीमोऽयं निहत्य पुरुषादकम्

MN DUTT: 01-163-001

युधिष्ठिर उवाच उपपन्नमिदं मातस्त्वया यद् बुद्धिपूर्वकम्
आर्तस्य ब्राह्मणस्यैतदनुक्रोशादिदं कृतम्

M. N. Dutt: Yudhisthira said : O mother, what you have deliberately done, moved by the compassion for the affected Brahmana, is indeed excellent.

Corresponding verse not found in BORI CE

MN DUTT: 01-163-002

ध्रुवमेष्यति भीमोऽयं निहत्य पुरुषादकम्
सर्वथा ब्राह्मणस्यार्थे यदनुक्रोशवत्यसि

M. N. Dutt: Because you are compassionate for the Brahmana, Bhima will certainly come back after killing the cannibal.

BORI CE: 01-150-027

यथा त्विदं न विन्देयुर्नरा नगरवासिनः
तथायं ब्राह्मणो वाच्यः परिग्राह्यश्च यत्नतः

MN DUTT: 01-163-003

यथा त्विदं न विन्देयुनरा नगरवासिनः
तथायं ब्राह्मणो वाच्यः परिग्राह्यश्च यत्नतः

M. N. Dutt: But tell the Brahmana that he must not to any thing by which the people of this town may know all about it. You must carefully make him promise it.

Home | About | Back to Book 01 Contents | ← Chapter 149 | Chapter 151 →