Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 151

BORI CE: 01-151-001

वैशंपायन उवाच
ततो रात्र्यां व्यतीतायामन्नमादाय पाण्डवः
भीमसेनो ययौ तत्र यत्रासौ पुरुषादकः

MN DUTT: 01-163-004

वैशम्पायन उवाच ततो रात्र्यां व्यतीतायामन्नमादाय पाण्डवः
भीमसेनो ययौ तत्र यत्रासौ पुरुषादकः
आसाद्य तु वनं तस्य रक्षसः पाण्डवो बली
आजुहाव ततो नाम्ना तदनमुपपादयन्

M. N. Dutt: Vaishampayana said : When the night passed away, the Pandava, Bhimasena, taking with him the food (for the Rakshasa) set out for the place where the cannibal dwelt. Reaching the forest in which the Rakshasas lived, the greatly strong Pandava (Bhima) began to eat himself the food and called loudly the Rakshasas by name.

BORI CE: 01-151-002

आसाद्य तु वनं तस्य रक्षसः पाण्डवो बली
आजुहाव ततो नाम्ना तदन्नमुपयोजयन्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-151-003

ततः स राक्षसः श्रुत्वा भीमसेनस्य तद्वचः
आजगाम सुसंक्रुद्धो यत्र भीमो व्यवस्थितः

MN DUTT: 01-163-005

ततः स राक्षसः क्रुद्धो भीमस्य वचनात् तदा
आजगाम सुसंक्रुद्धो यत्र भीमो व्यवस्थितः

M. N. Dutt: Thereupon the Rakshasas was inflamed with anger by Bhima's words. He came in wrath to the place where Bhima was.

BORI CE: 01-151-004

महाकायो महावेगो दारयन्निव मेदिनीम्
त्रिशिखां भृकुटिं कृत्वा संदश्य दशनच्छदम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-163-006

महाकायो महावेगो दारयन्निव मेदिनीम्
लोहिताक्षः करालश्च लोहितश्मश्रुमूर्धजः

M. N. Dutt: Of huge body, of great strength, of fierce appearance, with red eyes, red beard, red hair, he pressed the earth (as he walked).

BORI CE: 01-151-005

भुञ्जानमन्नं तं दृष्ट्वा भीमसेनं स राक्षसः
विवृत्य नयने क्रुद्ध इदं वचनमब्रवीत्

MN DUTT: 01-163-007

आकर्णाद् भिन्नवक्त्रश्च शरूको विभीषणः
त्रिशिस्त्रां भ्रुकुटिं कृत्वा संदश्य दशनच्छदम्
भुञ्जानमन्नं तं दृष्ट्वा भीमसेनं स राक्षसः
विवृत्य नयने क्रुद्ध इदं वचनमब्रवीत्

M. N. Dutt: The opening of his mouth was from ear to ear, his ears were like arrows, his visage was grim and his forehead furrowed into three lines. Seeing Bhima engaged in eating his food the Rakshasas, thus spoke in anger and with eyes expanded and lips bitten.

BORI CE: 01-151-006

कोऽयमन्नमिदं भुङ्क्ते मदर्थमुपकल्पितम्
पश्यतो मम दुर्बुद्धिर्यियासुर्यमसादनम्

MN DUTT: 01-163-008

कोऽयमन्नमिदं भुङ्क्ते मदर्थमुपकल्पितम्
पश्यतो मम दुर्बुद्धिर्मियासुर्यमसादनम्

M. N. Dutt: The Rakshasas said : Who is the fool that desires to go to the land of the dead by eating in my very sight the food intended for me!

BORI CE: 01-151-007

भीमसेनस्तु तच्छ्रुत्वा प्रहसन्निव भारत
राक्षसं तमनादृत्य भुङ्क्त एव पराङ्मुखः

MN DUTT: 01-163-009

भीमसेनस्ततः श्रुत्वा प्रहसन्निव भारत
राक्षसं तमनादृत्य भुक्त एव पराङ्मुखः

M. N. Dutt: O descendant of Bharata, hearing this Bhimasena smiled (in derision) and disregarding the Rakshasas and turning his head continued to eat.

BORI CE: 01-151-008

ततः स भैरवं कृत्वा समुद्यम्य करावुभौ
अभ्यद्रवद्भीमसेनं जिघांसुः पुरुषादकः

MN DUTT: 01-163-010

रवं स भैरवं कृत्वा समुद्यम्य करावुभौ
अभ्यद्रवद् भीमसेनं जिघांसुः पुरुषादकः

M. N. Dutt: Uttering a fearful yell, the cannibal rushed on Bhima with two arms raised high and with the intention of killing Bhimasena.

BORI CE: 01-151-009

तथापि परिभूयैनं नेक्षमाणो वृकोदरः
राक्षसं भुङ्क्त एवान्नं पाण्डवः परवीरहा

BORI CE: 01-151-010

अमर्षेण तु संपूर्णः कुन्तीपुत्रस्य राक्षसः
जघान पृष्ठं पाणिभ्यामुभाभ्यां पृष्ठतः स्थितः

MN DUTT: 01-163-011

तथापि परिभूयैनं प्रेक्षमाणो वृकोदरः
राक्षसं भुक्त एवान्नं पाण्डवः परवीरहा
अमर्षेण तु सम्पूर्णः कुन्तीपुत्रं वृकोदरम्
जघान पृष्ठे पाणिभ्यामुभाभ्यां पृष्ठतः स्थितः

M. N. Dutt: That slayer of hostile heroes, the son of Pandu (Bhima), even then disregarding him and casting on him only a single glance, continued to eat the food of the Rakshasas. Being filled with great displeasure, he (the Rakshasas) struck a heavy blow with both his hands on the back of the son of Kunti, Vrikodara.

BORI CE: 01-151-011

तथा बलवता भीमः पाणिभ्यां भृशमाहतः
नैवावलोकयामास राक्षसं भुङ्क्त एव सः

MN DUTT: 01-163-012

तथा बलवता भीमः पाणिभ्यां भृशमाहतः
नैवावलोकयामास राक्षसं भुङ्क्त एव सः

M. N. Dutt: Though Bhima was struck in great force with the arms (of the Rakshasas), yet he did not even look at him, but he continued to eat.

BORI CE: 01-151-012

ततः स भूयः संक्रुद्धो वृक्षमादाय राक्षसः
ताडयिष्यंस्तदा भीमं पुनरभ्यद्रवद्बली

MN DUTT: 01-163-013

ततः स भूयः संक्रुद्धो वृक्षमादाय राक्षसः
ताडयिष्यंस्तदा भीमं पुनरभ्यद्रवद् बली

M. N. Dutt: Thereupon he (the Rakshasas) became very angry, tore up a tree and ran at the strong Bhima to strike him again.

BORI CE: 01-151-013

ततो भीमः शनैर्भुक्त्वा तदन्नं पुरुषर्षभः
वार्युपस्पृश्य संहृष्टस्तस्थौ युधि महाबलः

MN DUTT: 01-163-014

ततो भीमः शनैर्भुक्त्वा तदन्नं पुरुषर्षभः
वायुपस्पृश्य संहृष्टस्तस्थौ युधि महाबलः

M. N. Dutt: That best of men, the greatly strong Bhima, leisurely ate up all the food and then washing himself he stood up cheerfully to fight.

BORI CE: 01-151-014

क्षिप्तं क्रुद्धेन तं वृक्षं प्रतिजग्राह वीर्यवान्
सव्येन पाणिना भीमः प्रहसन्निव भारत

MN DUTT: 01-163-015

क्षिप्तं क्रुद्धेन तं वृक्षं प्रतिजग्राह वीर्यवान्
सव्येन पाणिना भीमः प्रहसन्निव भारत

M. N. Dutt: O descendant of Bharata, the greatly powerful Bhima smilingly caught in his left hand the tree hurled in anger (by the Rakshasas.)

BORI CE: 01-151-015

ततः स पुनरुद्यम्य वृक्षान्बहुविधान्बली
प्राहिणोद्भीमसेनाय तस्मै भीमश्च पाण्डवः

MN DUTT: 01-163-016

ततः स पुनरुद्यम्य वृक्षान् बहुविधान् बली
प्राहिणोद् भीमसेनाय तस्मै भीमश्च पाण्डवः

M. N. Dutt: Then that mighty Rakshasas tearing up various trees, hurled them at Bhima and that Pandava also (hurled) many on the Rakshasas.

BORI CE: 01-151-016

तद्वृक्षयुद्धमभवन्महीरुहविनाशनम्
घोररूपं महाराज बकपाण्डवयोर्महत्

MN DUTT: 01-163-017

तद् वृक्षयुद्धमभवन्महीरुहविनाशनम्
घोररूपं महाराज नरराक्षसराजयोः

M. N. Dutt: O great king, the fight between the man and the Rakshasas with trees became devoid of all trees.

BORI CE: 01-151-017

नाम विश्राव्य तु बकः समभिद्रुत्य पाण्डवम्
भुजाभ्यां परिजग्राह भीमसेनं महाबलम्

MN DUTT: 01-163-018

नाम विश्राव्य तु बकः समभिदुत्य पाण्डवम्
भुजाभ्यां परिजग्राह भीमसेनं महाबलम्

M. N. Dutt: Saying that 'He is no other than Baka,' he sprang upon the Pandava and clasped the greatly powerful Bhima by both his arms.

BORI CE: 01-151-018

भीमसेनोऽपि तद्रक्षः परिरभ्य महाभुजः
विस्फुरन्तं महावेगं विचकर्ष बलाद्बली

MN DUTT: 01-163-019

भीमसेनोऽपि तद् रक्षः परिरभ्य महाभुजः

M. N. Dutt: Bhimasena also clasped the Rakshasas by his strong arms. The mighty hero began to drag him violently.

BORI CE: 01-151-019

स कृष्यमाणो भीमेन कर्षमाणश्च पाण्डवम्
समयुज्यत तीव्रेण श्रमेण पुरुषादकः

MN DUTT: 01-163-020

स कृष्यमाणो भीमेन कर्षमाणश्च पाण्डवम्
समयुज्यत तीव्रण क्लमेन पुरुषादकः

M. N. Dutt: Being dragged by Bhima and dragging Bhima also, the cannibal was gradually overcome with great fatigue.

BORI CE: 01-151-020

तयोर्वेगेन महता पृथिवी समकम्पत
पादपांश्च महाकायांश्चूर्णयामासतुस्तदा

MN DUTT: 01-163-021

तयोर्वेगेन महता पृथिवी समकम्पत
पादपांश्च महाकायांचूर्णयामासतुस्तदा

M. N. Dutt: The earth trembled in consequence of their great strength and large trees that stood there were broken to pieces.

BORI CE: 01-151-021

हीयमानं तु तद्रक्षः समीक्ष्य भरतर्षभ
निष्पिष्य भूमौ पाणिभ्यां समाजघ्ने वृकोदरः

MN DUTT: 01-163-022

महाबाहुं विचकर्ष बली
हीयमानं तु तद् रक्षः समीक्ष्य पुरुषादकम्
निष्पिप्य भूमौ जानुभ्यां समाजघ्ने वृकोदरः

M. N. Dutt: Seeing that the cannibal was overcome with fatigue, Vrikodara pressed him down on the earth with his knees and he then began to strike him with great force.

BORI CE: 01-151-022

ततोऽस्य जानुना पृष्ठमवपीड्य बलादिव
बाहुना परिजग्राह दक्षिणेन शिरोधराम्

BORI CE: 01-151-023

सव्येन च कटीदेशे गृह्य वाससि पाण्डवः
तद्रक्षो द्विगुणं चक्रे नदन्तं भैरवान्रवान्

MN DUTT: 01-163-023

ततोऽस्य जानुना पृष्ठमवपीड्य बलादिव
बाहुना परिजग्राह दक्षिणेन शिरोधराम्
सव्येन च कटीदेशे गृह्य वाससि पाण्डवः
तद् रक्षो द्विगुणं चक्रे रुवन्तं भैरवं रवम्

M. N. Dutt: Then placing one knee on the middle of his back, Bhima seized his neck with his right hand and his waist cloth with his left; he then broke him into two with great force. He (the cannibal) then uttered a fearful yell.

BORI CE: 01-151-024

ततोऽस्य रुधिरं वक्त्रात्प्रादुरासीद्विशां पते
भज्यमानस्य भीमेन तस्य घोरस्य रक्षसः

MN DUTT: 01-163-024

ततोऽस्य रुधिरं वक्त्रात् प्रादुरासीद् विशाम्पते
भज्यमानस्य भीमेन तस्य घोरस्य रक्षसः

M. N. Dutt: O Vishampata, then the Rakshasas, when he was thus fearfully broken by Bhima, vomited blood.

Corresponding verse not found in BORI CE

MN DUTT: 01-164-001

वैशम्पायन उवाच ततः स भग्नपार्वाङ्गो नदित्वा भैरवं रवम
शैलराजप्रतीकाशो. गतासुरभवद् बकः

M. N. Dutt: Vaishampayana said : Baka, huge as a mountain, being thus broken by Bhima, died uttering fearful yells.

Home | About | Back to Book 01 Contents | ← Chapter 150 | Chapter 152 →