Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 152

BORI CE: 01-152-001

वैशंपायन उवाच
तेन शब्देन वित्रस्तो जनस्तस्याथ रक्षसः
निष्पपात गृहाद्राजन्सहैव परिचारिभिः

BORI CE: 01-152-002

तान्भीतान्विगतज्ञानान्भीमः प्रहरतां वरः
सान्त्वयामास बलवान्समये च न्यवेशयत्

BORI CE: 01-152-003

न हिंस्या मानुषा भूयो युष्माभिरिह कर्हिचित्
हिंसतां हि वधः शीघ्रमेवमेव भवेदिति

MN DUTT: 01-164-002

तेन शब्देन वित्रस्तो जनस्तस्याथ रक्षसः
निष्पपात गृहाद् राजन् सहैव परिचारिभः
तान् भीतान् विगतज्ञानान् भीमः प्रहरतां वरः
सान्त्वयामास बलवान् समये च न्यवेशयत्
न हिंस्या मानुषा भूयो युष्माभिरिति कर्हिचित्
हिंसतां हि वधः शीघ्रमेवमेव भवेदिति

M. N. Dutt: O king, terrified by that noise, the relatives of that Rakshasas with their attendants came out of their houses. Seeing them terrified and deprived of reason, that best of all wielders of arms, the strong Bhima, comforted them and made them promise (to give up cannibalism.) Bhima said: Do not again kill men. If you do it, you will be killed like this (Baka).

BORI CE: 01-152-004

तस्य तद्वचनं श्रुत्वा तानि रक्षांसि भारत
एवमस्त्विति तं प्राहुर्जगृहुः समयं च तम्

MN DUTT: 01-164-003

तस्य तद् वचनं श्रुत्वा तानि रक्षांसि भारत
एवमस्त्विति तं प्राहुर्जगृहुः समयं च तम्

M. N. Dutt: Vaishampayana said : C descendant of Bharata, hearing his these words, those Rakshasas gave the desired promise by saying "Be it so."

BORI CE: 01-152-005

ततः प्रभृति रक्षांसि तत्र सौम्यानि भारत
नगरे प्रत्यदृश्यन्त नरैर्नगरवासिभिः

MN DUTT: 01-164-004

ततः प्रभृति रक्षांसि तत्र सौम्यानि भारत
नगरे प्रत्यदृश्यन्त नरनगरवासिभिः

M. N. Dutt: O descendant of Bharata, from that day the people inhabiting that town saw the Rakshasas vary peaceful towards mankind.

BORI CE: 01-152-006

ततो भीमस्तमादाय गतासुं पुरुषादकम्
द्वारदेशे विनिक्षिप्य जगामानुपलक्षितः

MN DUTT: 01-164-005

ततो भीमस्तमादाय गतासुं पुरुषादकम्
द्वारदेशे विनिक्षिप्य जगामानुपलक्षितः

M. N. Dutt: Then Bhima took the dead cannibal and placed him at one of the gates (of the city) unobserved by anyone, he then went away.

Corresponding verse not found in BORI CE

MN DUTT: 01-164-006

दृष्ट्वा भीमबलोद्भूतं बकं विनिहतं तदा
ज्ञातयोऽस्य भयोद्विग्नाः प्रतिजग्मुस्ततस्ततः

M. N. Dutt: Seeing Baka killed by Bhima and his extraordinary strength, the kinsmen (of the Rakshasas) became frightened and ran away in different directions.

BORI CE: 01-152-007

ततः स भीमस्तं हत्वा गत्वा ब्राह्मणवेश्म तत्
आचचक्षे यथावृत्तं राज्ञः सर्वमशेषतः

MN DUTT: 01-164-007

ततः स भीमस्तं हत्वा गत्वा ब्राह्मणवेश्म तत्
आचचक्षे यथावृतं राज्ञः सर्वमशेषतः

M. N. Dutt: Then Bhima, thus killing him (Baka), returned to the house of the Brahmana and described to the prince (Yudhisthira) in detail all that had happened.

BORI CE: 01-152-008

ततो नरा विनिष्क्रान्ता नगरात्काल्यमेव तु
ददृशुर्निहतं भूमौ राक्षसं रुधिरोक्षितम्

MN DUTT: 01-164-008

ततो नरा विनिष्क्रान्ता नगरात् कल्यमेव तु
ददृशुनिहतं भूमौ राक्षसं रुधिरोक्षितम्

M. N. Dutt: The next morning the inhabitants of the town, in coming out, saw the Rakshasas lying dead on the ground, his body covered with blood.

BORI CE: 01-152-009

तमद्रिकूटसदृशं विनिकीर्णं भयावहम्
एकचक्रां ततो गत्वा प्रवृत्तिं प्रददुः परे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-164-009

तमद्रिकूटसदृशं विनिकीर्णं भयानकम्
दृष्ट्वा संहृष्टरोमाणो बभूवुस्तत्र नागराः

M. N. Dutt: The citizens' hair stood on end when they saw the fearful cannibal, as huge as a mountain cliff.

BORI CE: 01-152-010

ततः सहस्रशो राजन्नरा नगरवासिनः
तत्राजग्मुर्बकं द्रष्टुं सस्त्रीवृद्धकुमारकाः

BORI CE: 01-152-011

ततस्ते विस्मिताः सर्वे कर्म दृष्ट्वातिमानुषम्
दैवतान्यर्चयां चक्रुः सर्व एव विशां पते

MN DUTT: 01-164-010

एकचक्रां ततो गत्वा प्रवृत्तिं प्रददुः पुरे
ततः सहस्रशो राजन् नरा नगरवासिनः
तत्राजग्मुर्बकं दुष्टं सस्त्रीवृद्धकुमारकाः
ततस्ते विस्मिताः सर्वे कर्म दृष्ट्वातिमानुषम्
दैवतान्यर्चयांचक्रुः सर्व एव विशाम्पते

M. N. Dutt: Going to Ekachakra, they soon gave the intelligence; thereupon, O king, thousands of the citizens. Accompanied by their wives both young and old, (all) went there to see Baka. They were all astonished at seeing the superhuman feat. O king they began to worship the gods.

BORI CE: 01-152-012

ततः प्रगणयामासुः कस्य वारोऽद्य भोजने
ज्ञात्वा चागम्य तं विप्रं पप्रच्छुः सर्व एव तत्

MN DUTT: 01-164-011

ततः प्रगणयामासुः कस्य वारोऽद्य भोजने
ज्ञात्वा चागम्य तं विप्रं पप्रच्छुः सर्व एव ते

M. N. Dutt: They then began to calculate whose turn was to supply food (to the Rakshasas) on the previous day. Ascertaining this, they all came to that Brahmana and asked him (if he knew any thing about the matter).

BORI CE: 01-152-013

एवं पृष्टस्तु बहुशो रक्षमाणश्च पाण्डवान्
उवाच नागरान्सर्वानिदं विप्रर्षभस्तदा

MN DUTT: 01-164-012

एवं पृष्टः स बहुशो रक्षमाणश्च पाण्डवान्
उवाच नागरान् सर्वानिदं विप्रर्षभस्तदा

M. N. Dutt: Having been thus repeatedly asked by them that best of Brahmanas thus spoke to all the citizens in order to conceal the Pandavas.

BORI CE: 01-152-014

आज्ञापितं मामशने रुदन्तं सह बन्धुभिः
ददर्श ब्राह्मणः कश्चिन्मन्त्रसिद्धो महाबलः

MN DUTT: 01-164-013

आज्ञापितं मामशने रुदन्तं सह बन्धुभिः
ददर्श ब्राह्मणः कश्चिन्मन्त्रसिद्धो महामनाः

M. N. Dutt: Seeing me weeping with my friends when I was ordered to supply the food (for the Rakshasas ), a high-minded Brahmana, learned in Mantras, saw me.

BORI CE: 01-152-015

परिपृच्छ्य स मां पूर्वं परिक्लेशं पुरस्य च
अब्रवीद्ब्राह्मणश्रेष्ठ आश्वास्य प्रहसन्निव

BORI CE: 01-152-016

प्रापयिष्याम्यहं तस्मै इदमन्नं दुरात्मने
मन्निमित्तं भयं चापि न कार्यमिति वीर्यवान्

MN DUTT: 01-164-014

परिपृच्छ्य स मां पूर्वं परिक्लेशं पुरस्य च
अब्रवीद् ब्राह्मणश्रेष्ठो विश्वास्य प्रहसन्निव
प्रापयिष्याम्यहं तस्मा अन्मेतद् दुरात्मने
मन्निमित्तं भयं चापि न कार्यमिति चाब्रवीत्

M. N. Dutt: Asking me the cause and knowing the calamity that hangs over the town, that best of Bra' manas ga e me every assurance and spoke to me with smiles, “I shall today carry the food to that wicked-minded wretch. "Do not fear for me." He said this.

BORI CE: 01-152-017

स तदन्नमुपादाय गतो बकवनं प्रति
तेन नूनं भवेदेतत्कर्म लोकहितं कृतम्

MN DUTT: 01-164-015

स तदन्नमुपादाय गतो बकवनं प्रति
तेन नूनं भवेदेतत् कर्म लोकहितं कृतम्

M. N. Dutt: And taking the food, set out for the forest where Baka lived. This deed, so beneficial to us, must have been done by him.

BORI CE: 01-152-018

ततस्ते ब्राह्मणाः सर्वे क्षत्रियाश्च सुविस्मिताः
वैश्याः शूद्राश्च मुदिताश्चक्रुर्ब्रह्ममहं तदा

MN DUTT: 01-164-016

ततस्ते ब्राह्मणाः सर्वे क्षत्रियाश्च सुविस्मितः
वैश्याः शूद्राश्च मुदिताश्चक्रुर्ब्रह्ममहं तदा

M. N. Dutt: Thereupon all the Brahmanas and Kshatriyas became exceedingly astonished and the Vaishyas and Shudras became exceedingly glad.

BORI CE: 01-152-019

ततो जानपदाः सर्वे आजग्मुर्नगरं प्रति
तदद्भुततमं द्रष्टुं पार्थास्तत्रैव चावसन्

MN DUTT: 01-164-017

ततो जानपदाः सर्वे आजग्मुर्नगरं प्रति
तदद्भुततमं द्रष्टुं पार्थास्तत्रैव चावसन्

M. N. Dutt: Thereupon all the citizens returned to the city after seeing that extraordinary feat. The Pandavas also lived there.

Home | About | Back to Book 01 Contents | ← Chapter 151 | Chapter 153 →