Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 153

BORI CE: 01-153-001

जनमेजय उवाच
ते तथा पुरुषव्याघ्रा निहत्य बकराक्षसम्
अत ऊर्ध्वं ततो ब्रह्मन्किमकुर्वत पाण्डवाः

MN DUTT: 01-165-001

जनमेजय उवाच ते तथा पुरुषव्याघ्रा निहत्य बकराक्षसम्
अत ऊर्ध्वं ततो ब्रह्मन् किमकुर्वत पाण्डवाः

M. N. Dutt: Janamejaya said : O Brahmana, what did those best of men, the Pandavas, do after they had killed the, Rakshasas Baka.

BORI CE: 01-153-002

वैशंपायन उवाच
तत्रैव न्यवसन्राजन्निहत्य बकराक्षसम्
अधीयानाः परं ब्रह्म ब्राह्मणस्य निवेशने

MN DUTT: 01-165-002

वैशम्पायन उवाच तत्रैव न्यवसन् राजन् निहत्य बकराक्षसम्
अधीयानाः परं ब्रह्म ब्राह्मणस्य निवेशने

M. N. Dutt: O king, after killing the Rakshasas Baka, they lived in the house of that Brahmana engaged in the study of the Vedas.

BORI CE: 01-153-003

ततः कतिपयाहस्य ब्राह्मणः संशितव्रतः
प्रतिश्रयार्थं तद्वेश्म ब्राह्मणस्याजगाम ह

MN DUTT: 01-165-003

ततः कतिपयाहस्य ब्राह्मणः संशितव्रतः
प्रतिश्रयार्थी तद् वेश्म ब्राह्मणस्य जगाम ह

M. N. Dutt: A few days after, a Brahmana of rigid Vows came to the house of the Brahmana in order to live there.

BORI CE: 01-153-004

स सम्यक्पूजयित्वा तं विद्वान्विप्रर्षभस्तदा
ददौ प्रतिश्रयं तस्मै सदा सर्वातिथिव्रती

MN DUTT: 01-165-004

स सम्यक् पूजयित्वा तं विप्रं विप्रर्षभस्तदा
ददौ प्रतिश्रयं तस्मै सदा सर्वातिथिव्रतः

M. N. Dutt: That best of Brahmanas, ever hospitable to hosts, after duly worshipping him, in his house, gave him quarters to live.

BORI CE: 01-153-005

ततस्ते पाण्डवाः सर्वे सह कुन्त्या नरर्षभाः
उपासां चक्रिरे विप्रं कथयानं कथास्तदा

MN DUTT: 01-165-005

ततस्ते पाण्डवाः सर्वे सह कुन्त्या नरर्षभाः
उपासांचक्रिरे विप्रं कथयन्तं कथा: शुभाः

M. N. Dutt: Then all those, O best of men, the Pandavas, with Kunti requested the Brahmanas to narrate his interesting experiences.

BORI CE: 01-153-006

कथयामास देशान्स तीर्थानि विविधानि च
राज्ञां च विविधाश्चर्याः पुराणि विविधानि च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-165-006

कथयामास देशांश्च तीर्थानि सरितस्तथा
राज्ञश्च विविधाश्चर्यान् देशांश्चैव पुराणि च

M. N. Dutt: He spoke to them of various countries, pilgrimages, rivers, kingdoms, many wonderful provinces cities.

BORI CE: 01-153-007

स तत्राकथयद्विप्रः कथान्ते जनमेजय
पाञ्चालेष्वद्भुताकारं याज्ञसेन्याः स्वयंवरम्

BORI CE: 01-153-008

धृष्टद्युम्नस्य चोत्पत्तिमुत्पत्तिं च शिखण्डिनः
अयोनिजत्वं कृष्णाया द्रुपदस्य महामखे

MN DUTT: 01-165-007

स तत्राकथयन् विप्रः कथान्ते जनमेजय
पञ्चालेष्वद्भुताकारं याज्ञसेन्याः स्वयंवरम्
धृष्टद्युम्नस्य चोत्पत्तिमुत्पत्तिं च शिखण्डिनः
अयोनिजत्वं कृष्णाया द्रुपदस्य महामखे

M. N. Dutt: O Janamejaya, when the narrations were over, that Brahmanas spoke to them of the wonderful Svayamvara of the daughter of Yajnasena, the princess of Panchala and the births of Dhrishtadyumna and Shikhandi and that of Krishna, born of no woman, in the sacrifice of Drupada.

BORI CE: 01-153-009

तदद्भुततमं श्रुत्वा लोके तस्य महात्मनः
विस्तरेणैव पप्रच्छुः कथां तां पुरुषर्षभाः

MN DUTT: 01-165-008

तदद्भुततमं श्रुत्वा लोके तस्य महात्मनः
विस्तरेणैव पप्रच्छुः कथान्ते पुरुषर्षभाः

M. N. Dutt: When he concluded, those best of men (the Pandavas) hearing of these extraordinary affairs asked him to narrate it in detail.

BORI CE: 01-153-010

कथं द्रुपदपुत्रस्य धृष्टद्युम्नस्य पावकात्
वेदिमध्याच्च कृष्णायाः संभवः कथमद्भुतः

MN DUTT: 01-165-009

पाण्डवा ऊचुः कथं दुपदपुत्रस्य धृष्टद्युम्नस्य पावकात्
वेदीमध्याच्च कृष्णायाः सम्भवः कथमद्भुतः

M. N. Dutt: The Pandavas said : O Brahmana, how did the birth of Dhrishtadyumna, the son of Drupada, take place from the (sacrificial) fire?

BORI CE: 01-153-011

कथं द्रोणान्महेष्वासात्सर्वाण्यस्त्राण्यशिक्षत
कथं प्रियसखायौ तौ भिन्नौ कस्य कृतेन च

MN DUTT: 01-165-010

कथं द्रोणान्महेष्वासात् सर्वाण्यस्त्राण्यशिक्षत
कथं विप्र सखायौ तौ भिन्नौ कस्य कृतेन वा

M. N. Dutt: How did the wonderful birth of Krishna take place from the (sacrificial) after? How did (the sons of Drupada) learn all weapons from the great bowman Drona? How and for whom and for what reason was the friendship between Drona and Drupada broken?

BORI CE: 01-153-012

एवं तैश्चोदितो राजन्स विप्रः पुरुषर्षभैः
कथयामास तत्सर्वं द्रौपदीसंभवं तदा

MN DUTT: 01-165-011

वैशम्पायन उवाच एवं तैश्चोदितो राजन् स विप्रः पुरुषर्षभैः
कथयामास तत् सर्व द्रौपदीसम्भवं तदा

M. N. Dutt: Vaishampayana said : O king, having been thus asked by those best of men, the Brahmana narrated in detail the account of the birth of Draupadi.

Home | About | Back to Book 01 Contents | ← Chapter 152 | Chapter 154 →