Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 154

BORI CE: 01-154-001

ब्राह्मण उवाच
गङ्गाद्वारं प्रति महान्बभूवर्षिर्महातपाः
भरद्वाजो महाप्राज्ञः सततं संशितव्रतः

MN DUTT: 01-166-001

ब्राह्मण उवाच गङ्गाद्वारं प्रति महान् बभूवर्षिर्महातपाः
भरद्वाजो महाप्राज्ञः सततं संशितव्रतः

M. N. Dutt: The Brahmana said : There lived at the source of the Gangas a great Rishi of rigid vows and great wisdom and of severest austerities; his name was Bharadvaja.

BORI CE: 01-154-002

सोऽभिषेक्तुं गतो गङ्गां पूर्वमेवागतां सतीम्
ददर्शाप्सरसं तत्र घृताचीमाप्लुतामृषिः

MN DUTT: 01-166-002

सोऽभिषेक्तं गतो गङ्गां पूर्वमेवागतां सतीम्
ददर्शाप्सरसं तत्र घृताचीमाप्लुतामृषिः

M. N. Dutt: One day when the Rishi came to the Ganges to perform his ablutions, he saw the Apsara Gritachi who came before him and who now stood there after her ablutions.

BORI CE: 01-154-003

तस्या वायुर्नदीतीरे वसनं व्यहरत्तदा
अपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे ततः

MN DUTT: 01-166-003

तस्या वायुर्नदीतीरे वसनं व्यहरत् तदा
अपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे तदा

M. N. Dutt: A wind rose on the banks of the river and made the cloth of the Apsara) fall from her body. Seeing her nude, the Rishi was filled with desire.

BORI CE: 01-154-004

तस्यां संसक्तमनसः कौमारब्रह्मचारिणः
हृष्टस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे

MN DUTT: 01-166-004

तस्यां संसक्तमनसः कौमारब्रह्मचारिणः
चिरस्य रेतश्चस्कन्द तदृषिोण आदधे

M. N. Dutt: He was a Brahmachari from his boyhood and (therefore) as soon as his mind felt the influence of desire, his vital fluid dropped down. The Rishi held it in a Drona (water-pot).

BORI CE: 01-154-005

ततः समभवद्द्रोणः कुमारस्तस्य धीमतः
अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः

MN DUTT: 01-166-005

तत समभवद् द्रोणः कुमारस्तस्य धीमतः
अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः

M. N. Dutt: From that pot was born a son, the learned Drona and he studied all the Vedas and the Vedangas.

BORI CE: 01-154-006

भरद्वाजस्य तु सखा पृषतो नाम पार्थिवः
तस्यापि द्रुपदो नाम तदा समभवत्सुतः

MN DUTT: 01-166-006

भरद्वाजस्य तु सखा पृषतो नाम पार्थिवः
तस्यापि दुपदो नाम तदा समभवत् सुतः

M. N. Dutt: Bharadvaja had a friend, who was a king by the name of Prishata. He had a son, called Drupada.

BORI CE: 01-154-007

स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः
चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः

MN DUTT: 01-166-007

स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः
चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः

M. N. Dutt: That son of Prishata, that best of the Kshatriyas, went daily to the hermitage and played and studies with Drona.

BORI CE: 01-154-008

ततस्तु पृषतेऽतीते स राजा द्रुपदोऽभवत्
द्रोणोऽपि रामं शुश्राव दित्सन्तं वसु सर्वशः

BORI CE: 01-154-009

वनं तु प्रस्थितं रामं भरद्वाजसुतोऽब्रवीत्
आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभ

MN DUTT: 01-166-008

ततस्तु पृषतेऽतीते स राजा द्रुपदोऽभवत्
द्रोणोऽपि रामं शुश्राव दित्सन्तं वसु सर्वशः
वनं तु प्रस्थितं रामं भरद्वाजसुतोऽब्रवीत्
आगतं वित्तकामं मां विद्धि द्रोणं द्विजोत्तम

M. N. Dutt: After Prishata's death, Draupada succeeded him as king. (About this time) Drona heard that (Parashu) Rama was going to distribute away all his wealth. Going from the forest, the son of Bharadvaja (Drona) thus spoke to Rama, O excellent Brahmana, know me to be Drona. I have come for obtaining wealth.

BORI CE: 01-154-010

राम उवाच
शरीरमात्रमेवाद्य मयेदमवशेषितम्
अस्त्राणि वा शरीरं वा ब्रह्मन्नन्यतरं वृणु

MN DUTT: 01-166-009

राम उवाच शरीरमात्रमेवाद्य मया समवशेषितम्
अस्त्राणि वा शरीरं वा ब्रह्मन्नेकतमं वृणु

M. N. Dutt: Rama said: O Brahmana, after giving away all I have now left only my body. Ask from me either my body or weapons.

BORI CE: 01-154-011

द्रोण उवाच
अस्त्राणि चैव सर्वाणि तेषां संहारमेव च
प्रयोगं चैव सर्वेषां दातुमर्हति मे भवान्

MN DUTT: 01-166-010

द्रोण उवाच अस्त्राणि चैव सर्वाणि तेषां संहारमेव च
प्रयोगं चैव सर्वेषां दातुमर्हति मे भवान्

M. N. Dutt: Drona said : You should give me all your weapons cugether with the knowledge of hurling and recalling them.

BORI CE: 01-154-012

ब्राह्मण उवाच
तथेत्युक्त्वा ततस्तस्मै प्रददौ भृगुनन्दनः
प्रतिगृह्य ततो द्रोणः कृतकृत्योऽभवत्तदा

MN DUTT: 01-166-011

ब्राह्मण उवाच तथेत्युक्त्वा ततस्तस्मै प्रददौ भृगुनन्दनः
प्रतिगृह्य तदा द्रोणः कृतकृत्योऽभवत् तदा

M. N. Dutt: The Brahmana said: Saying “Be it so", the descendant of Bhrigu gave him (the weapons) and having received them, Drona considered himself crowned with success.

BORI CE: 01-154-013

संप्रहृष्टमनाश्चापि रामात्परमसंमतम्
ब्रह्मास्त्रं समनुप्राप्य नरेष्वभ्यधिकोऽभवत्

MN DUTT: 01-166-012

सम्प्रहृष्टमना द्रोणो रामात् परमसम्मतम्
ब्रह्मास्त्रं समनुप्राप्य नरेष्वभ्यधिकोऽभवत्

M. N. Dutt: Obtaining from Rama that great weapon called Brahmastra, Drona became exceeding glad and acquired superiority over all men.

BORI CE: 01-154-014

ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान्
अब्रवीत्पुरुषव्याघ्रः सखायं विद्धि मामिति

MN DUTT: 01-166-013

ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान्
अब्रवीत् पुरुषव्याघ्रः सखायं विद्धि मामिति

M. N. Dutt: Thereupon that powerful son of Bharadvaja went to that best of men Draupada and said, “Know me to be your friend."

BORI CE: 01-154-015

द्रुपद उवाच
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा
नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते

MN DUTT: 01-166-014

दुपद उवाच नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा
नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते

M. N. Dutt: Drupada said : One of low birth can never be the friend of one whose lineage is pure. He who is not a carwarrior can never be the friend of one who is; he who is not a king can never be a friend one who is. Therefore why do you desire (to revived) our old friendship?

BORI CE: 01-154-016

ब्राह्मण उवाच
स विनिश्चित्य मनसा पाञ्चाल्यं प्रति बुद्धिमान्
जगाम कुरुमुख्यानां नगरं नागसाह्वयम्

MN DUTT: 01-166-015

ब्राह्मण उवाच स विनिश्चित्य मनसा पाञ्चाल्यं प्रति बुद्धिमान्
जगाम कुरुमुख्यानां नगरं नागसाह्वयम्

M. N. Dutt: The Brahmana said: Being determined to humiliate the Panchala king, that intelligent man (Drona) went to the city of Hastinapur, the capital of the Kurus.

BORI CE: 01-154-017

तस्मै पौत्रान्समादाय वसूनि विविधानि च
प्राप्ताय प्रददौ भीष्मः शिष्यान्द्रोणाय धीमते

MN DUTT: 01-166-016

तस्मै पौत्रान् समादाय वसूनि विविधानि च
प्राप्ताय प्रददौ भीष्मः शिष्यान् द्रोणाय धीमते

M. N. Dutt: Thereupon Bhishma, taking with him his grandsons with much wealth, offered them to he intelligent Drona as his pupil.

BORI CE: 01-154-018

द्रोणः शिष्यांस्ततः सर्वानिदं वचनमब्रवीत्
समानीय तदा विद्वान्द्रुपदस्यासुखाय वै

MN DUTT: 01-166-017

द्रोण: शिष्यांस्ततः पार्थानिदं वचनमब्रवीत्
समानीय तु ताशिष्यान् दुपदस्यासुखाय वै

M. N. Dutt: With the intention of humiliating Draupada, Drona called together all his pupil and he spoke thus to them and to the sons of Kunti.

BORI CE: 01-154-019

आचार्यवेतनं किंचिद्धृदि संपरिवर्तते
कृतास्त्रैस्तत्प्रदेयं स्यात्तदृतं वदतानघाः

MN DUTT: 01-166-018

आचार्यवेतनं किंचिद्धृदि यद् वर्तते मम
कृतास्त्रैस्तत् प्रदेयं स्यात् तदृतं वदतानघाः
सोऽर्जुनप्रमुखैरुक्तस्तथास्त्विति गुरुस्तदा

M. N. Dutt: O sinless eyes, when you will be all experts in arms, you must give me as the preceptorial fee that which I cherish in my heart.” Arjuna and others said to the preceptor, "Be it so."

BORI CE: 01-154-020

यदा च पाण्डवाः सर्वे कृतास्त्राः कृतनिश्रमाः
ततो द्रोणोऽब्रवीद्भूयो वेतनार्थमिदं वचः

MN DUTT: 01-166-019

यदा च पाण्डवाः सर्वे कृतास्त्राः कृतनिश्चयाः
ततो द्रोणोऽब्रवीद् भूयो वेतनार्थमिदं वचः

M. N. Dutt: When all the Pandavas became experts in arms and sure in aim, then Drona thus spoke demanding his preceptorial fee.

BORI CE: 01-154-021

पार्षतो द्रुपदो नाम छत्रवत्यां नरेश्वरः
तस्यापकृष्य तद्राज्यं मम शीघ्रं प्रदीयताम्

MN DUTT: 01-166-020

पार्षतो दुपदो नामच्छत्रवत्यां नरेश्वरः
तस्मादाकृष्य तद् राज्यं मम शीघ्रं प्रदीयताम्

M. N. Dutt: Drona said: The son of Prishata, Drupada is the king of Chatravati. Take from him that kingdom and bestow it soon on me.

BORI CE: 01-154-022

ततः पाण्डुसुताः पञ्च निर्जित्य द्रुपदं युधि
द्रोणाय दर्शयामासुर्बद्ध्वा ससचिवं तदा

MN DUTT: 01-166-021

ततः पाण्डुसुताः पञ्च निर्जित्य द्रुपदं युधि
द्रोणाय दर्शयामासुर्बद्ध्वा ससचिवं तदा

M. N. Dutt: The Brahmana said : Then the five sons of Pandu defeated Drupada in battle and taking him prisoner along with his ministers, they offered him to Drona.

BORI CE: 01-154-023

द्रोण उवाच
प्रार्थयामि त्वया सख्यं पुनरेव नराधिप
अराजा किल नो राज्ञः सखा भवितुमर्हति

BORI CE: 01-154-024

अतः प्रयतितं राज्ये यज्ञसेन मया तव
राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे

MN DUTT: 01-166-022

द्रोण उवाच प्रार्थयामि त्वया सख्यं पुनरेव नराधिप
अराजा किल नो राज्ञः सखा भवितुमर्हति
अतः प्रयतितं राज्ये यज्ञसेन त्वया सह
राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे

M. N. Dutt: Drona said: O king, I again solicit your friendship. He who is not a king should not be a friend of a king. Therefore, O Yajnasena, I shall divide this kingdom amongst ourselves. You will be the king of the country lying on the south banks of the Bhagirathi and I shall be that on the north banks.

Corresponding verse not found in BORI CE

MN DUTT: 01-166-023

ब्राह्मण उवाच एवमुक्तो हि पाञ्चाल्यो भारद्वाजेन धीमता
उवाचास्त्रविदां श्रेष्ठो द्रोणं ब्राह्मणसत्तमम्
एवं भवतु भद्रं ते भारद्वाज महामते
सख्यं तदेव भवतु शश्वद् यदभिमन्यसे

M. N. Dutt: The Brahmana said: Being thus addressed by the intelligent son of Bharadvaja, the Panchala king spoke thus to that excellent Brahmana, that best of all wielders of arms Drona, "O high-souled son of Bharadvaja, be blessed. Let it be. Let there be everlasting friendship between us as you desire."

Corresponding verse not found in BORI CE

MN DUTT: 01-166-024

एवमन्योन्यमुक्त्वा तौ कृत्वा सख्यमनुत्तमम्
जग्मतुर्दोणपाञ्चाल्यौ यथागतमरिंदमौ

M. N. Dutt: Thus addressing each other and establishing excellent friendship between themselves, Drona and the Panchala king those two chastisers of foes, went away to the place whence they came.

BORI CE: 01-154-025

ब्राह्मण उवाच
असत्कारः स सुमहान्मुहूर्तमपि तस्य तु
न व्येति हृदयाद्राज्ञो दुर्मनाः स कृशोऽभवत्

MN DUTT: 01-166-025

असत्कारः स तु महान् मुहूर्तमपि तस्य तु
नापैति हृदयाद् राज्ञो दुर्मनाः स कृशोऽभवत्

M. N. Dutt: The thought of that humiliation didnot (however) leave the king's mind for a single moment. Being miserable in mind, the king wasted away.

Home | About | Back to Book 01 Contents | ← Chapter 153 | Chapter 155 →