Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 157

BORI CE: 01-157-001

वैशंपायन उवाच
वसत्सु तेषु प्रच्छन्नं पाण्डवेषु महात्मसु
आजगामाथ तान्द्रष्टुं व्यासः सत्यवतीसुतः

MN DUTT: 01-169-001

वैशम्पायन उवाच वसत्सु तेषु प्रच्छन्नं पाण्डवेषु महात्मसु
आजगामाथ तान् द्रष्टुं व्यास: सत्यवतीसुतः

M. N. Dutt: Vaishampayana said : When the illustrious Pandavas were living in disguise, the son of Satyavati, Vyasa, once came to see them.

BORI CE: 01-157-002

तमागतमभिप्रेक्ष्य प्रत्युद्गम्य परंतपाः
प्रणिपत्याभिवाद्यैनं तस्थुः प्राञ्जलयस्तदा

BORI CE: 01-157-003

समनुज्ञाप्य तान्सर्वानासीनान्मुनिरब्रवीत्
प्रसन्नः पूजितः पार्थैः प्रीतिपूर्वमिदं वचः

MN DUTT: 01-169-002

तमागतमभिप्रेक्ष्य प्रत्युद्गम्य परंतपाः
प्रणिपत्याभिवाद्यैनं तस्थुः प्राञ्जलयस्तदा
समनुज्ञाप्य तान् सर्वानासीनान् मुनिरब्रवीत्
प्रच्छन्नं पूजितः पार्थः प्रीतिपूर्वमिदं वचः

M. N. Dutt: Seeing him coming, those chastisers of foes advanced and bowed down their heads and worshipped him. Then they stood (before him) with hands. Then they all took their seats at the command (of the Rishi) and the Rishi being thus gratified by the son of Pritha living in disguise, cheerfuily spoke to them thus-

BORI CE: 01-157-004

अपि धर्मेण वर्तध्वं शास्त्रेण च परंतपाः
अपि विप्रेषु वः पूजा पूजार्हेषु न हीयते

MN DUTT: 01-169-003

अपि धर्मेण वर्तेध्वं शास्त्रेण च परंतपाः
अपि विप्रेषु पूजा वः पूजार्हेषु न हीयते

M. N. Dutt: Vyasa said : "O chastisers of foes, are you following the path of virtue and scriptures? Do you worship the Brahmanas? You are not deficient in giving homage to those that deserve homage."

BORI CE: 01-157-005

अथ धर्मार्थवद्वाक्यमुक्त्वा स भगवानृषिः
विचित्राश्च कथास्तास्ताः पुनरेवेदमब्रवीत्

MN DUTT: 01-169-004

अथ धर्मार्थवद् वाक्यमुक्त्वा स भगवानृषिः
विचित्राश्च कथास्तास्ताः पुनरेवेदमब्रवीत्

M. N. Dutt: Vaishampayana said : That illustrious Rishi thus spoke many worlds of virtuous import. Speaking on various subjects, he again spoke thus-

BORI CE: 01-157-006

आसीत्तपोवने काचिदृषेः कन्या महात्मनः
विलग्नमध्या सुश्रोणी सुभ्रूः सर्वगुणान्विता

MN DUTT: 01-169-005

व्यास उवाच आसीत् तपोवने काचिदृषेः कन्या महात्मनः
विलग्ममध्या सुश्रोणी सुभूः सर्वगुणान्विता

M. N. Dutt: Vyasa said : There lived in a wood a certain illustrious Rishi who had a daughter of slender waist, fair hips, fine eye-brows and of all accomplishments.

BORI CE: 01-157-007

कर्मभिः स्वकृतैः सा तु दुर्भगा समपद्यत
नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती

MN DUTT: 01-169-006

कर्मभिः स्वकृतैः सा तु दुर्भगा समपद्यत
नाध्यगच्छत् पतिं सा तु कन्या रूपवती सती

M. N. Dutt: As a result of her own actions in her previous birth) she became very unfortunate. That beautiful chaste girl did not get a husband.

BORI CE: 01-157-008

तपस्तप्तुमथारेभे पत्यर्थमसुखा ततः
तोषयामास तपसा सा किलोग्रेण शंकरम्

MN DUTT: 01-169-007

ततस्तप्तुमथारेभे पत्यर्थमसुखा ततः
तोषयामास तपसा सा किलोग्रेण शंकरम्

M. N. Dutt: Thereupon, she began with sorrowful heart to perform austere penances with the object of getting a husband. And she gratified Shankara (Shiva) by her severe ascetic.

BORI CE: 01-157-009

तस्याः स भगवांस्तुष्टस्तामुवाच तपस्विनीम्
वरं वरय भद्रं ते वरदोऽस्मीति भामिनि

MN DUTT: 01-169-008

तस्या स भगवांस्तुष्टस्तमुवाच यशस्विनीम्
वरं वरय भद्रं ते वरदोऽस्मीति शरूरः

M. N. Dutt: The high-souled (deity), being thus gratified, spoke thus to the illustrious girl, "ask the boon you desire to have. Be blessed; I am Shankara who is willing to give you a boon."

BORI CE: 01-157-010

अथेश्वरमुवाचेदमात्मनः सा वचो हितम्
पतिं सर्वगुणोपेतमिच्छामीति पुनः पुनः

MN DUTT: 01-169-009

अथेश्वरमुवाचेदमात्मनः सा वचो हितम्
पतिं सर्वगुणोपेतमिच्छामीति पुनः पुनः

M. N. Dutt: Being desirous of benefiting herself, she again and again said to the supreme deity, "Give me an accomplished husband."

BORI CE: 01-157-011

तामथ प्रत्युवाचेदमीशानो वदतां वरः
पञ्च ते पतयो भद्रे भविष्यन्तीति शंकरः

MN DUTT: 01-169-010

तामथ प्रत्युवाचेदमीशानो वदतां वरः
पञ्च ते पतयो भद्रे भविष्यन्तीति भारताः

M. N. Dutt: Then tnat foremost of all great speakers, Ishana (Shiva,) replied to her saying, “O blessed lady, you will have five husbands from among the Bharata princes."

BORI CE: 01-157-012

प्रतिब्रुवन्तीमेकं मे पतिं देहीति शंकरम्
पुनरेवाब्रवीद्देव इदं वचनमुत्तमम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-169-011

एवमुक्ता ततः कन्या देवं वरदमब्रवीत्
एकमिच्छाम्यहं देव त्वत्प्रसादात् पतिं प्रभो

M. N. Dutt: Having been thus addressed the maiden thus spoke to the deity who gave her the boon, "O deity, O lord, I desire to have only one husband through your grace.”

Corresponding verse not found in BORI CE

MN DUTT: 01-169-012

पुनरेवाब्रवीद् देव इदं वचनमुत्तमम्
पच्कृत्वस्त्वया ह्युक्तः पतिं देहीत्यहं पुनः

M. N. Dutt: The deity addressed her again and said these excellent words, “You have said five times, "Give me a husband”.

BORI CE: 01-157-013

पञ्चकृत्वस्त्वया उक्तः पतिं देहीत्यहं पुनः
देहमन्यं गतायास्ते यथोक्तं तद्भविष्यति

BORI CE: 01-157-014

द्रुपदस्य कुले जाता कन्या सा देवरूपिणी
निर्दिष्टा भवतां पत्नी कृष्णा पार्षत्यनिन्दिता

BORI CE: 01-157-015

पाञ्चालनगरं तस्मात्प्रविशध्वं महाबलाः
सुखिनस्तामनुप्राप्य भविष्यथ न संशयः

MN DUTT: 01-169-012

पुनरेवाब्रवीद् देव इदं वचनमुत्तमम्
पच्कृत्वस्त्वया ह्युक्तः पतिं देहीत्यहं पुनः

MN DUTT: 01-169-013

देहमन्यं गतायास्ते यथोक्तं तद् भविष्यति
दुपदस्य कुले जज्ञे सा कन्या देवरूपिणी

MN DUTT: 01-169-014

निर्दिष्टा भवतां पत्नी कृष्णा पार्षत्यनिन्दिता
पाञ्चालनगरे तस्मान्निवसध्वं महाबलाः
सुखिनस्तामनुप्राप्य भविष्यथ न संशयः

M. N. Dutt: The deity addressed her again and said these excellent words, “You have said five times, "Give me a husband”. Therefore, you will have in another life, what I have said now.” That celestials like girl was born in the race of Drupada. That faultless Krishna, the descendant of Prishata; is destined to be the wife of all of you (the five Pandavas). O greatly powerful heroes, go to the city of the Panchalas and live there. There is no doubt you will all be very happy on obtaining her as your wife.

BORI CE: 01-157-016

एवमुक्त्वा महाभागः पाण्डवानां पितामहः
पार्थानामन्त्र्य कुन्तीं च प्रातिष्ठत महातपाः

MN DUTT: 01-169-015

एवमुक्त्वा महाभागः पाण्डवान् स पितामहः
पार्थानामन्त्र्य कुन्ती च प्रातिष्ठत महातपाः

M. N. Dutt: Vaishampayana said : Having said this to the Pandavas, that greatly blessed grandfather, the great ascetic, after having been saluted by the sons of Pritha (the Pandavas) and Kunti, went to the place whence he came.

Home | About | Back to Book 01 Contents | ← Chapter 156 | Chapter 158 →