Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 158

BORI CE: 01-158-001

वैशंपायन उवाच
ते प्रतस्थुः पुरस्कृत्य मातरं पुरुषर्षभाः
समैरुदङ्मुखैर्मार्गैर्यथोद्दिष्टं परंतपाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-170-001

वैशम्पायन उवाच गते भगवति व्यासे पाण्डवा हृष्टमानसाः
ते प्रतस्थुः पुरस्कृत्य मातरं पुरुषर्षभाः

M. N. Dutt: Vaishampayana said : When the illustrious Vyasa went away, those best of men, the Pandavas, proceeded with joyous heart, (towards Panchala) placing their mother at the head (of the procession.)

Corresponding verse not found in BORI CE

MN DUTT: 01-170-002

आमन्त्र्य ब्राह्मणं पूर्वमभिवाद्यानुमान्य च
समैरुदडमुखैर्मागैर्यथोद्दिष्टं परंतपाः

M. N. Dutt: Those chastisers of foes proceeded in a northerly direction in order to reach their destination. They walked day and night and reached (the several) Somashrama.

BORI CE: 01-158-002

ते गच्छन्तस्त्वहोरात्रं तीर्थं सोमश्रवायणम्
आसेदुः पुरुषव्याघ्रा गङ्गायां पाण्डुनन्दनाः

MN DUTT: 01-170-003

ते त्वगच्छन्नहोरात्रात् तीर्थं सोमाश्रयायणम्
आसेदुः पुरुषव्याघ्रा गङ्गायां पाण्डुनन्दनाः

M. N. Dutt: Those best of men, the sons of Pandu, came to (the banks of) the Ganges. The great car-warriors Dhananjaya (Arjuna) walked before, carrying torch in his hand for showing them the way and for protecting them.

BORI CE: 01-158-003

उल्मुकं तु समुद्यम्य तेषामग्रे धनंजयः
प्रकाशार्थं ययौ तत्र रक्षार्थं च महायशाः

MN DUTT: 01-170-004

उल्मुकं तु समुद्यम्य तेषामग्रे धनंजयः
प्रकाशार्थं ययौ तत्र रक्षार्थं च महारथः

M. N. Dutt: There is the delightful waters of the Ganges was sporting in solitude the proud king of the Gandharvas (Chitraratha) with his wives.

BORI CE: 01-158-004

तत्र गङ्गाजले रम्ये विविक्ते क्रीडयन्स्त्रियः
ईर्ष्युर्गन्धर्वराजः स्म जलक्रीडामुपागतः

MN DUTT: 01-170-005

तत्र गङ्गाजले रम्ये विविक्ते क्रीडयन् स्त्रियः
ईर्युगन्धर्वराजो वै जलक्रीडामुपागतः

M. N. Dutt: He heard the noise (of the footsteps of the Pandavas) approaching the river. The greatly strong (Gandharva) was inflamed with wrath by (hearing) the noise.

BORI CE: 01-158-005

शब्दं तेषां स शुश्राव नदीं समुपसर्पताम्
तेन शब्देन चाविष्टश्चुक्रोध बलवद्बली

MN DUTT: 01-170-006

शब्दं तेषां स शुश्राव नदी समुपसर्पताम्
तेन शब्देन चाविष्टश्चक्रोध बलवद् बली

M. N. Dutt: Seeing there those chastisers of foes, the Pandavas, with their mother and drawing his fearful bow, he spoke thus,

BORI CE: 01-158-006

स दृष्ट्वा पाण्डवांस्तत्र सह मात्रा परंतपान्
विस्फारयन्धनुर्घोरमिदं वचनमब्रवीत्

BORI CE: 01-158-007

संध्या संरज्यते घोरा पूर्वरात्रागमेषु या
अशीतिभिस्त्रुटैर्हीनं तं मुहूर्तं प्रचक्षते

MN DUTT: 01-170-007

स दृष्ट्वा पाण्डवांस्तत्र सह मात्रा परंतपान्
विस्फारयन् धनुर्घोरमिदं वचनमब्रवीत्
संध्या संरज्यते घोरा पूर्वरात्रगमेषु या
अशीतिभिर्लवैीनं तन्मुहूर्तं प्रचक्षते

M. N. Dutt: "It is known that excepting the first forty labas of the dark twilight that proceeds night, (the other portion of the night) is set apart for the Yakshas, the Gandharvas and the Rakshasas who are capable of going every where at will. The rest of the time is set apart for men.

BORI CE: 01-158-008

विहितं कामचाराणां यक्षगन्धर्वरक्षसाम्
शेषमन्यन्मनुष्याणां कामचारमिह स्मृतम्

MN DUTT: 01-170-008

विहितं कामचाराणां यक्षगन्धर्वरक्षसाम्
शेषमन्यन्मनुष्याणा कर्मचारेषु वै स्मृतम्

M. N. Dutt: Therefore, if any man out of greed wander during those moments and come near us, both we, (the Gandharvas) and the Rakshasas kill those fools.

BORI CE: 01-158-009

लोभात्प्रचारं चरतस्तासु वेलासु वै नरान्
उपक्रान्ता निगृह्णीमो राक्षसैः सह बालिशान्

MN DUTT: 01-170-009

लोभात् प्रचारं चरतस्तासु वेलासु वै नरान्
उपक्रान्तानि गृहणीमो राक्षसैः सह बालिशान्

M. N. Dutt: The men learned in the Vedas disapprove (the actions of) those men, nay even of the kings at the head of their enemies who come to any lake or river at such a time.

BORI CE: 01-158-010

ततो रात्रौ प्राप्नुवतो जलं ब्रह्मविदो जनाः
गर्हयन्ति नरान्सर्वान्बलस्थान्नृपतीनपि

MN DUTT: 01-170-010

अतो रात्रौ प्राप्नुवन्तो जलं ब्रह्मविदो जनाः
गर्हयन्ति नरान् सर्वान् बलस्थान् नृपतीनपि

M. N. Dutt: Stay at a distance. Do not come near me. Know you not that I am (now) bathing in the waters of the Bhagirathi.

BORI CE: 01-158-011

आरात्तिष्ठत मा मह्यं समीपमुपसर्पत
कस्मान्मां नाभिजानीत प्राप्तं भागीरथीजलम्

MN DUTT: 01-170-011

आरात् तिष्ठत मा मह्यं समीपमुपसर्पत
कस्मान्मां नाभिजानीत प्राप्तं भागीरथीजलम्

M. N. Dutt: Know me to be the Gandharva, named Angarparna who depends only on his own strength of arms. I am proud and haughty; I am the friend of Kubera.

BORI CE: 01-158-012

अङ्गारपर्णं गन्धर्वं वित्त मां स्वबलाश्रयम्
अहं हि मानी चेर्ष्युश्च कुबेरस्य प्रियः सखा

MN DUTT: 01-170-012

अङ्गारपर्णं गन्धर्वं वित्त मां स्वबलाश्रयम्
अहं हि मानी चेर्युश्च कुबेरस्य प्रियः सखा

M. N. Dutt: This my forest on the banks of the Ganges is known by the name of Angarparna in which I sport to gratify myself.

BORI CE: 01-158-013

अङ्गारपर्णमिति च ख्यातं वनमिदं मम
अनु गङ्गां च वाकां च चित्रं यत्र वसाम्यहम्

MN DUTT: 01-170-013

अङ्गारपर्णमित्येवं ख्यातं चेदं वनं मम
अनुगङ्गं चरन् कामांश्चित्रं यत्र रमाम्यहम्

M. N. Dutt: The Kapalikas, the Shringis or the Devas, dare not come here it appears you are human beings. How dare you (then) to approach me who is the brightest jewel in Kubera's crown?

BORI CE: 01-158-014

न कुणपाः शृङ्गिणो वा न देवा न च मानुषाः
इदं समुपसर्पन्ति तत्किं समुपसर्पथ

BORI CE: 01-158-015

अर्जुन उवाच
समुद्रे हिमवत्पार्श्वे नद्यामस्यां च दुर्मते
रात्रावहनि संधौ च कस्य कॢप्तः परिग्रहः

MN DUTT: 01-170-014

न कौणपाः शृङ्गिणो वा न देवा न च मानुषाः
इदं समुपसर्पन्ति तत् किं समनुसर्पथ
अर्जुन उवाच समुद्रे हिमवत्पार्श्व नद्यामस्यां च दुर्मते
रात्रावहनि संध्यायां कस्य गुप्तः परिग्रहः

M. N. Dutt: Arjuna said : O wretch, to whom can the ocean, the sides of the Himalayas, or this river Ganges be barred, whether at night or day or at twilight?

Corresponding verse not found in BORI CE

MN DUTT: 01-170-015

भुक्तो वाप्यथवाभुक्तो रात्रावहनि खेचर
न कालनियमो ह्यस्ति गङ्गां प्राप्य सरिद्वराम्

M. N. Dutt: O sky ranger, whether the stomach be empty or full, there is no special time to come to this foremost of all rivers, the Ganges, whether it is night or day.

BORI CE: 01-158-016

वयं च शक्तिसंपन्ना अकाले त्वामधृष्णुमः
अशक्ता हि क्षणे क्रूरे युष्मानर्चन्ति मानवाः

MN DUTT: 01-170-016

वयं च शक्तिसम्पन्ना अकाले त्वामधृष्णुम्
अशक्ता हि रणे क्रूरयुष्मानन्ति मानवाः

M. N. Dutt: We are endued with prowess, we care not when, we disturb you. O wicked being, those men that are incapable (of fighting) worship you.

BORI CE: 01-158-017

पुरा हिमवतश्चैषा हेमशृङ्गाद्विनिःसृता
गङ्गा गत्वा समुद्राम्भः सप्तधा प्रतिपद्यते

MN DUTT: 01-170-017

पुरा हिमवतश्चैषा हेमशृङ्गाद् विनिस्सृता
गङ्गा गत्वा समुद्राम्भः सप्तधा समपद्यतः
१९

M. N. Dutt: This Ganges, issuing out of the golden peaks of the Himalayas, falls into the ocean by seven streams.

Corresponding verse not found in BORI CE

MN DUTT: 01-170-018

गङ्गां च यमुनां चैव प्लक्षजातां सरस्वतीम्
रथस्थां सरयूं चैव गोमती गण्डकी तथा

M. N. Dutt: (They are) Ganga, Yamuna, Sarasvati, Rathastha, Saraya, Gomti and Gandaki.

BORI CE: 01-158-018

इयं भूत्वा चैकवप्रा शुचिराकाशगा पुनः
देवेषु गङ्गा गन्धर्व प्राप्नोत्यलकनन्दताम्

MN DUTT: 01-170-019

अपर्युषितपाषास्ते नदीः सप्त पिबन्ति ये
इयं भूत्वा चैकवप्रा शुचिराकाशगा पुनः
देवेषु गङ्गा गन्धर्व प्राप्नोत्यलकनन्दताम्

M. N. Dutt: Those that drink the waters of these seven rivers are cleansed of their sins. O Gandharva, this sacred Ganga, following through the celestials regions, is called there Alaknanda,

BORI CE: 01-158-019

तथा पितॄन्वैतरणी दुस्तरा पापकर्मभिः
गङ्गा भवति गन्धर्व यथा द्वैपायनोऽब्रवीत्

BORI CE: 01-158-020

असंबाधा देवनदी स्वर्गसंपादनी शुभा
कथमिच्छसि तां रोद्धुं नैष धर्मः सनातनः

MN DUTT: 01-170-020

तथा पितृन् वैतरणी दुस्तरा पापकर्मभिः
गङ्गा भवति वै प्राप्य कृष्णद्वैपायनोऽब्रवीत्
असम्बाधा देवनदी स्वर्गसम्पादनी शुभा
कथमिच्छसि तां रोर्बु नैष धर्मः सनातनः

M. N. Dutt: And in the region of Pitris, it is called Vaitarani, which is not crossable by the sinners, Krishna Dvaipayana has said that this auspicious and celestials river is accessible at all times by all. Why do you wish to bar us from it? It is not consonant with the eternal virtue.

BORI CE: 01-158-021

अनिवार्यमसंबाधं तव वाचा कथं वयम्
न स्पृशेम यथाकामं पुण्यं भागीरथीजलम्

MN DUTT: 01-170-021

अनिवार्यमसम्बाधं तव वाचा कथं वयम्
न स्पृशेम यथाकामं पुण्यं भागीरथीजलम्

M. N. Dutt: Why should we not, disregarding your words, touch at pleasure the sacred waters of the Bhagirathi which is ever accessible to all.

BORI CE: 01-158-022

वैशंपायन उवाच
अङ्गारपर्णस्तच्छ्रुत्वा क्रुद्ध आनम्य कार्मुकम्
मुमोच सायकान्दीप्तानहीनाशीविषानिव

MN DUTT: 01-170-022

वैशम्पायन उवाच अङ्गारपर्णस्तच्छ्रुत्वा क्रुद्ध आनप्य कार्मुकम्
मुमोच बाणान् निशितानहीनाशीविषानिव

M. N. Dutt: Vaishampayana said : Hearing this, Angarparna became very angry and drawing his bow he shot at them his arrows which were like the poisonous snakes.

BORI CE: 01-158-023

उल्मुकं भ्रामयंस्तूर्णं पाण्डवश्चर्म चोत्तमम्
व्यपोवाह शरांस्तस्य सर्वानेव धनंजयः

MN DUTT: 01-170-023

उल्मुकं भ्रामयंस्तूर्णं पाण्डवश्चर्म चोत्तरम्
व्यपोहत शरांस्तस्य सर्वानेव धनंजयः

M. N. Dutt: The Pandava Dhananjaya, who had an excellent shield, warded off all those arrows with it and with the torch in his hand.

BORI CE: 01-158-024

अर्जुन उवाच
बिभीषिकैषा गन्धर्व नास्त्रज्ञेषु प्रयुज्यते
अस्त्रज्ञेषु प्रयुक्तैषा फेनवत्प्रविलीयते

MN DUTT: 01-170-024

अर्जुन उवाच विभीषका वै गन्धर्व नास्त्रज्ञेषु प्रयुज्यते
अस्त्रज्ञेषु प्रयुक्तेयं फेनवत् प्रविलीयते

M. N. Dutt: Arjuna said : O Gandharva, seek not to terrify those who are skilled in weapons, for weapons hurled at them vanish like froth.

BORI CE: 01-158-025

मानुषानति गन्धर्वान्सर्वान्गन्धर्व लक्षये
तस्मादस्त्रेण दिव्येन योत्स्येऽहं न तु मायया

MN DUTT: 01-170-025

मानुषानति गन्धर्वान् सर्वान् गन्धर्व लक्षये
तस्मादस्त्रेण दिव्येन योत्स्येऽहं न तु मायया

M. N. Dutt: O Gandharva, I know Gandharvas are superior to men (in prowess). I shall therefore fight with you by using the celestials weapons. I shall not use delusions.

BORI CE: 01-158-026

पुरास्त्रमिदमाग्नेयं प्रादात्किल बृहस्पतिः
भरद्वाजस्य गन्धर्व गुरुपुत्रः शतक्रतोः

MN DUTT: 01-170-026

पुरास्त्रमिदमाग्नेयं प्रादात् किल बृहस्पतिः
भरद्वाजाय गन्धर्व गुरुर्मान्यः शतक्रतोः

M. N. Dutt: The fire weapon that I hurl against you was formerly given by the preceptor of Indra, Brihaspati, to Bharadvaja.

BORI CE: 01-158-027

भरद्वाजादग्निवेश्यो अग्निवेश्याद्गुरुर्मम
स त्विदं मह्यमददाद्द्रोणो ब्राह्मणसत्तमः

MN DUTT: 01-170-027

भरद्वाजादग्निवेश्यः अग्निवेश्याद् गुरुर्मम
साध्विदं मह्यमददद् द्रोणो ब्राह्मणसत्तमः

M. N. Dutt: From Bharadvaja, it was obtained by Agnivaishya and from Agnivaishya by my preceptor, and that excellent Brahmana Drona gave it to mc.

BORI CE: 01-158-028

वैशंपायन उवाच
इत्युक्त्वा पाण्डवः क्रुद्धो गन्धर्वाय मुमोच ह
प्रदीप्तमस्त्रमाग्नेयं ददाहास्य रथं तु तत्

MN DUTT: 01-170-028

वैशम्पायन उवाच इत्युक्त्वा पाण्डवः क्रुद्धो गन्धर्वाय मुमोच ह
प्रदीप्तमस्त्रमाग्नेयं ददाहास्य रथं तु तत्

M. N. Dutt: Vaishampayana said : Having said this, the Pandava (Arjuna) angrily hurled at the Gandharva that blazing fire weapon which immediately brunt his chariot.

BORI CE: 01-158-029

विरथं विप्लुतं तं तु स गन्धर्वं महाबलम्
अस्त्रतेजःप्रमूढं च प्रपतन्तमवाङ्मुखम्

MN DUTT: 01-170-029

विरथं विप्लुतं तं तु स गन्धर्वं महाबलः
अस्त्रतेजः प्रमूढ़ च प्रपतन्तमवाङ्मुखम्

M. N. Dutt: Having fainted away by the force of the weapon, the greatly powerful Gandharva was falling headlong downwards from his chariot,

BORI CE: 01-158-030

शिरोरुहेषु जग्राह माल्यवत्सु धनंजयः
भ्रातॄन्प्रति चकर्षाथ सोऽस्त्रपातादचेतसम्

MN DUTT: 01-170-030

शिरोरुहेषु जग्राह माल्यवत्सु धनंजयः
भ्रातृन् प्रति चकर्षाथ सोऽस्त्रपातादचेतसम्

M. N. Dutt: But Dhananjaya sized him by the hair of his head which was adorned with garlands of flowers. He dragged towards his brother that (Gandharva), insonsible in consequence of (being wounded by) the weapon.

BORI CE: 01-158-031

युधिष्ठिरं तस्य भार्या प्रपेदे शरणार्थिनी
नाम्ना कुम्भीनसी नाम पतित्राणमभीप्सती

MN DUTT: 01-170-031

युधिष्ठिरं तस्य भार्या प्रपेदे शरणार्थिनी
नाम्ना कुम्भीनसी नाम पतित्राणमभीप्सती

M. N. Dutt: (Seeing this), his wife, named Kumbhinasi, being desirous of rescuing her husband, came to Yudhishthira and asked his protection.

BORI CE: 01-158-032

गन्धर्व्युवाच
त्राहि त्वं मां महाराज पतिं चेमं विमुञ्च मे
गन्धर्वीं शरणं प्राप्तां नाम्ना कुम्बीनसीं प्रभो

MN DUTT: 01-170-032

गन्धर्युवाच त्रायस्व मां महाभाग पतिं चेमं विमुञ्च मे
गन्धर्वी शरणं प्राप्ता नाम्ना कुम्भीनसी प्रभो

M. N. Dutt: The Gandharvi said : O exalted one, extend your protection to me. Set my husband free. () Lord, I am a Gandharvi, named Kumbhinasi, I ask your protection.

BORI CE: 01-158-033

युधिष्ठिर उवाच
युद्धे जितं यशोहीनं स्त्रीनाथमपराक्रमम्
को नु हन्याद्रिपुं त्वादृङ्मुञ्चेमं रिपुसूदन

MN DUTT: 01-170-033

युधिष्ठिर उवाच युद्धे जितं यशोहीनं स्त्रीनाथमपराक्रमम्
को निहन्याद् रिपुं तात मुञ्चेमं रिपुसूदन

M. N. Dutt: Yudhishthira said : O chastiser of foes, who would kill an enemy who has been vanquished in the battle, who has been deprived of his fame, who is protected by a woman and who is incapable of defending himself), O child, set him free.

BORI CE: 01-158-034

अर्जुन उवाच
अङ्गेमं प्रतिपद्यस्व गच्छ गन्धर्व मा शुचः
प्रदिशत्यभयं तेऽद्य कुरुराजो युधिष्ठिरः

MN DUTT: 01-170-034

अर्जुन उवाच जीवितं प्रतिपद्यस्व गच्छ गन्धर्व मा शुचः
प्रदिशत्यभयं तेऽद्य कुरुराजो युधिष्ठिरः

M. N. Dutt: Arjuna said : O Gandharva, take your life. Go hence and do not grieve. The king of the Kurus, Yudhishthira others me today to show you mercy.

BORI CE: 01-158-035

गन्धर्व उवाच
जितोऽहं पूर्वकं नाम मुञ्चाम्यङ्गारपर्णताम्
न च श्लाघे बलेनाद्य न नाम्ना जनसंसदि

MN DUTT: 01-170-035

गन्धर्व उवाच जितोऽहं पूर्वकं नाम मुञ्चाम्यङ्गारपर्णताम्
न च श्लाघे बलेनाङ्गन नाम्ना जनसंसदि

M. N. Dutt: The Gandharva said: I have been defeated by you, therefore, I shall give up my former name of Angarparna. In name only I shall not be boastful when really I am not strong in prowess like men.

BORI CE: 01-158-036

साध्विमं लब्धवाँल्लाभं योऽहं दिव्यास्त्रधारिणम्
गान्धर्व्या मायया योद्धुमिच्छामि वयसा वरम्

MN DUTT: 01-170-036

साध्विमं लब्धवाँल्लाभं योऽहं दिव्यास्त्रधारिणम्
गान्धर्व्या माययेच्छामि संयोजयितुमर्जुनम्

M. N. Dutt: It is a great fortune to me that I have obtained a man who wields celestials weapons. I am desirous to impart to Arjuna the power of illusions of the Gandharvas.

BORI CE: 01-158-037

अस्त्राग्निना विचित्रोऽयं दग्धो मे रथ उत्तमः
सोऽहं चित्ररथो भूत्वा नाम्ना दग्धरथोऽभवम्

MN DUTT: 01-170-037

अस्त्राग्निना विचित्रोऽयं दग्धो मे रथ उत्तमः
सोऽहं चित्ररथो भूत्वा नाम्ना दग्धरथोऽभवम्

M. N. Dutt: My excellent and beautiful chariot has been brunt by your fire weapon. I was (formerly) called Chitraratha having a beautiful chariot, I shall now be called Dagdharatha (having the chariot) burnt..

BORI CE: 01-158-038

संभृता चैव विद्येयं तपसेह पुरा मया
निवेदयिष्ये तामद्य प्राणदाया महात्मने

MN DUTT: 01-170-038

सम्भृता चैव विद्येयं तपसेह मया पुरा
निवेदयिष्ये तामद्य प्राणदाय महात्मने

M. N. Dutt: The science (of illusion) of which I spoke to you and which I formerly obtained by asceticism will be today given by me to that illustrious man who has given me my life.

BORI CE: 01-158-039

संस्तम्भितं हि तरसा जितं शरणमागतम्
योऽरिं संयोजयेत्प्राणैः कल्याणं किं न सोऽर्हति

MN DUTT: 01-170-039

संस्तम्भयित्वा तरसा जितं शरणमागतम्
यो रिपुं योजयेत् प्राणैः कल्याणं किं न सोऽर्हति

M. N. Dutt: What good fortune does he not deserve to obtain who after defeating an enemy gives him his life when he asks it from him?

BORI CE: 01-158-040

चक्षुषी नाम विद्येयं यां सोमाय ददौ मनुः
ददौ स विश्वावसवे मह्यं विश्वावसुर्ददौ

MN DUTT: 01-170-040

चाक्षुषी नाम विद्येयं यां सोमाय ददौ मनुः
ददौ स विश्वावसवे मम विश्वावसुर्ददौ

M. N. Dutt: This science is called Chakshushi. It was taught by Manu to Soma. Soma taught it to Vishvavasu, Vishvavasu, taught it to me.

BORI CE: 01-158-041

सेयं कापुरुषं प्राप्ता गुरुदत्ता प्रणश्यति
आगमोऽस्या मया प्रोक्तो वीर्यं प्रतिनिबोध मे

MN DUTT: 01-170-041

सेयं कापुरुषं प्राप्ता गुरुदत्ता प्रणश्यति
आगमोऽस्या मया प्रोक्तो वीर्यं प्रतिनिबोध मे

M. N. Dutt: Having been given by the preceptor to one who is a Kapurusha (without energy) it went to die out. I have spoken to you about its coming (origin and transmission); listen now to its prowess.

BORI CE: 01-158-042

यच्चक्षुषा द्रष्टुमिच्छेत्त्रिषु लोकेषु किंचन
तत्पश्येद्यादृशं चेच्छेत्तादृषं द्रष्टुमर्हति

MN DUTT: 01-170-042

यच्चक्षुषा द्रष्टुमिच्छेत् त्रिषु लोकेषु किंचन
तत् पश्येद् यादृशं चेच्छेत् तादृशं द्रष्टुमर्हति

M. N. Dutt: Whatever you will desire to see by your eyes in this world and whatever its nature it will be seen by you (by the help of this science).

BORI CE: 01-158-043

समानपद्ये षण्मासान्स्थितो विद्यां लभेदिमाम्
अनुनेष्याम्यहं विद्यां स्वयं तुभ्यं व्रते कृते

MN DUTT: 01-170-043

एकपादेन षण्मासान् स्थितो विद्यां लभेदिमाम्
अनुनेष्याम्यहं विद्यां स्वयं तुभ्यं व्रतेऽकृते

M. N. Dutt: One can acquire this (science) by standing on one leg for six months. I shall impart to you this science without your observing any vows.

BORI CE: 01-158-044

विद्यया ह्यनया राजन्वयं नृभ्यो विशेषिताः
अविशिष्टाश्च देवानामनुभावप्रवर्तिताः

MN DUTT: 01-170-044

विद्यया ह्यनया राजन् वयं नृभ्यो विशेषिताः
अविशिष्टाश्च देवानामनुभावप्रदर्शिनः

M. N. Dutt: O king, (only) on account of this science, we have a superiority over men. Because we are capable of seeing everything (by our spiritual eyes), we are equal to the celestials.

BORI CE: 01-158-045

गन्धर्वजानामश्वानामहं पुरुषसत्तम
भ्रातृभ्यस्तव पञ्चभ्यः पृथग्दाता शतं शतम्

MN DUTT: 01-170-045

गन्धर्वजानामश्वानामहं पुरुषसत्तम
भ्रातृभ्यस्तव तुभ्यं च पृथग्दाता शतं शतम्

M. N. Dutt: O excellent man, I desire to give you and your brothers, cach separately, one hundred horses born in the regions of the Gandharvas.

BORI CE: 01-158-046

देवगन्धर्ववाहास्ते दिव्यगन्धा मनोगमाः
क्षीणाः क्षीणा भवन्त्येते न हीयन्ते च रंहसः

MN DUTT: 01-170-046

देवगन्धर्ववाहास्ते दिव्यवर्णा मनोजवाः
क्षीणाक्षीणा भवन्त्येते न हीयन्ते च रंहसः

M. N. Dutt: They are employed in carrying the Devas and the Gandharvas; they are of the celestials colour, and they possess speed as that of the mind. They may be lean and thin in body, but they never feel tired and their speed never suffers for this reason.

BORI CE: 01-158-047

पुरा कृतं महेन्द्रस्य वज्रं वृत्रनिबर्हणे
दशधा शतधा चैव तच्छीर्णं वृत्रमूर्धनि

MN DUTT: 01-170-047

पुरा कृतं महेन्द्रस्य वज्रं वृत्रनिबर्हणम्
दशधा शतधा चैव तच्छीर्णं वृत्रमूर्धनि

M. N. Dutt: The thunder was created by Indra in the days of yore in order to kill Vitra, (but) it broke into a thousand pieces when hurled on Vitra's head.

BORI CE: 01-158-048

ततो भागीकृतो देवैर्वज्रभाग उपास्यते
लोके यत्साधनं किंचित्सा वै वज्रतनुः स्मृता

MN DUTT: 01-170-048

ततो भागीकृतो देवैर्वज्रभाग उपास्यते
लोके यशो धनं किंचित् सैव वज्रतनुः स्मृता

M. N. Dutt: Thereupon the celestials worshipped those fragments of the thunder thus broken into pieces. That which is known in the world as the wealth of fame is a portion of the thunder.

BORI CE: 01-158-049

वज्रपाणिर्ब्राह्मणः स्यात्क्षत्रं वज्ररथं स्मृतम्
वैश्या वै दानवज्राश्च कर्मवज्रा यवीयसः

MN DUTT: 01-170-049

वज्रपाणिर्ब्राह्मण: स्यात् क्षत्रं वज्ररथं स्मृतम्
वैश्या वै दानवज्राश्च कर्मवज्रा यवीयसः

M. N. Dutt: The hands of Brahmanas are (the portion of) the thunder; the chariots of the Kshatriyas are (also the portions of) the thunder. The charity of the Vaishyas are (also the portions of) the thunder and the services of the Shudras are (also the portion of) the thunder.

BORI CE: 01-158-050

वज्रं क्षत्रस्य वाजिनो अवध्या वाजिनः स्मृताः
रथाङ्गं वडवा सूते सूताश्चाश्वेषु ये मताः

MN DUTT: 01-170-050

क्षत्रवज्रस्य भागेन अवध्या वाजिनः स्मृताः
रथाङ्ग वडवा सूते शूराश्चाश्वेषु ये मताः

M. N. Dutt: The horses of the Kshatriyas being the portions of the thunder, it is said they are never to be killed. The portions of the chariots (the horses) are the offspring of Vadaba. Those amongst them that are Shuras.

BORI CE: 01-158-051

कामवर्णाः कामजवाः कामतः समुपस्थिताः
इमे गन्धर्वजाः कामं पूरयिष्यन्ति ते हयाः

MN DUTT: 01-170-051

कामवर्णाः कामजवाः कामतः समुपस्थिताः
'इति गन्धर्वजाः काम पूरयिष्यन्ति मे हयाः

M. N. Dutt: Are capable of assuming any colour at pleasure, of going any where at will and of running at its owner's will. These horses of mine born in the Gandharva region will always fullfil your desire.

BORI CE: 01-158-052

अर्जुन उवाच
यदि प्रीतेन वा दत्तं संशये जीवितस्य वा
विद्या वित्तं श्रुतं वापि न तद्गन्धर्व कामये

MN DUTT: 01-170-052

अर्जुन उवाच यदि प्रीतेन मे दत्तं संशये जीवितस्य वा
विद्याधनं श्रुतं वापि न तद् गन्धर्व रोचये

M. N. Dutt: Arjuna said : O Gandharva, if you give me out of your satisfaction for obtaining life in a crisis, these horses and the wealth of science shall not accept it.

BORI CE: 01-158-053

गन्धर्व उवाच
संयोगो वै प्रीतिकरः संसत्सु प्रतिदृश्यते
जीवितस्य प्रदानेन प्रीतो विद्यां ददामि ते

MN DUTT: 01-170-053

गन्धर्व उवाच संयोगो वे प्रीतिकरो महत्सु प्रतिदृश्यते
जीवितस्य प्रदानेन प्रीतो विद्यां ददामि ते

M. N. Dutt: The Gandharva said : A meeting with an illustrious person is always a matter of gratification. Besides you have given me life. Thus being pleased with you, I give the science.

BORI CE: 01-158-054

त्वत्तो ह्यहं ग्रहीष्यामि अस्त्रमाग्नेयमुत्तमम्
तथैव सख्यं बीभत्सो चिराय भरतर्षभ

MN DUTT: 01-170-054

त्वत्तोऽप्यहं ग्रहीष्यामि अस्त्रमाग्नेयमुत्तमम्
तथा योग्यं बीभत्सो चिराय भरतर्षभ

M. N. Dutt: O best of the Bharata race, O Bibhatsa, so that the obligation may be not only on one side, I shall take from you your excellent and eternal fire-weapon.

BORI CE: 01-158-055

अर्जुन उवाच
त्वत्तोऽस्त्रेण वृणोम्यश्वान्संयोगः शाश्वतोऽस्तु नौ
सखे तद्ब्रूहि गन्धर्व युष्मभ्यो यद्भयं त्यजेत्

MN DUTT: 01-170-055

अर्जुन उवाच त्वत्तोऽस्त्रेण वृणोम्यश्वान् संयोगः शाश्वतोऽस्तु नौ सखे तद् ब्रूहि गन्धर्व युष्मभ्यो यद् भयं भवेत्
५८

M. N. Dutt: Arjuna said : O Gandharva, I shall take your horses in exchange of my weapon. Let our friendship be ever-lasting. O friend, tell me that from which the danger of ours (human beings) arises from the Gandharvas.

Home | About | Back to Book 01 Contents | ← Chapter 157 | Chapter 159 →