Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 159

BORI CE: 01-159-001

अर्जुन उवाच
कारणं ब्रूहि गन्धर्व किं तद्येन स्म धर्षिताः
यान्तो ब्रह्मविदः सन्तः सर्वे रात्रावरिंदम

MN DUTT: 01-170-056

कारणं ब्रूहि गन्धर्व किं तद् येन स्म धर्षिताः
यान्तो वेदविदः सर्वे सन्तो रात्रावरिंदमाः

M. N. Dutt: O Gandharva, we are all chastisers of foes; we are all learned in the Vedas and we are all) virtuous. Tell us why we were censured by you when travelling at night.

BORI CE: 01-159-002

गन्धर्व उवाच
अनग्नयोऽनाहुतयो न च विप्रपुरस्कृताः
यूयं ततो धर्षिताः स्थ मया पाण्डवनन्दन

MN DUTT: 01-170-057

गन्धर्व उवाच अनग्नयोऽनाहुतयो न च विप्रपुरस्कृताः
यूयं ततो धर्षिताः स्थ माया वै पाण्डुनन्दनाः

M. N. Dutt: The Gandharva said : O sons of Pandu, you do not keep fire; you have no wives; you have no Brahmanas walking before you; therefore you were censured by me.

BORI CE: 01-159-003

यक्षराक्षसगन्धर्वाः पिशाचोरगमानवाः
विस्तरं कुरुवंशस्य श्रीमतः कथयन्ति ते

MN DUTT: 01-170-058

यक्षराक्षसगन्धर्वाः पिशाचोरगदानवाः
विस्तरं कुरुवंशस्य धीमन्तः कथयन्ति ते

M. N. Dutt: The Yakshas, the Rakshasas, the Gandharvas, the Pishachas, the Uragas and the Danavas are wise and intelligent. They speak much of the Kury race.

BORI CE: 01-159-004

नारदप्रभृतीनां च देवर्षीणां मया श्रुतम्
गुणान्कथयतां वीर पूर्वेषां तव धीमताम्

MN DUTT: 01-170-059

नारदप्रभृतीनां तु देवर्षीणां मया श्रुतम्
गुणान् कथयतां वीर पूर्वेषां तव धीमताम्

M. N. Dutt: O hero, I have heard from Narada and other Rishis the accomplishments of your intelligent ancestors.

BORI CE: 01-159-005

स्वयं चापि मया दृष्टश्चरता सागराम्बराम्
इमां वसुमतीं कृत्स्नां प्रभावः स्वकुलस्य ते

MN DUTT: 01-170-060

स्वयं चापि मया दृष्टश्चरता सागराम्बराम्
इमां वसुमती कृत्स्ना प्रभावः सुकुलस्य ते

M. N. Dutt: While roaming over the earth attired in her ocean-cloth, I myself have seen the great prowess of your race.

BORI CE: 01-159-006

वेदे धनुषि चाचार्यमभिजानामि तेऽर्जुन
विश्रुतं त्रिषु लोकेषु भारद्वाजं यशस्विनम्

MN DUTT: 01-170-061

वेदे धनुषि चाचार्यमभिजानामि तेऽर्जुना विश्रुतं त्रिषु लोकेषु भारद्वाजं यशस्विनम्

M. N. Dutt: O Arjuna, I personally know your preceptor, the illustrious son of Bharadvaja (Drona), who is celebrated in the three worlds for his learning in the Vedas and the science of archery.

BORI CE: 01-159-007

धर्मं वायुं च शक्रं च विजानाम्यश्विनौ तथा
पाण्डुं च कुरुशार्दूल षडेतान्कुलवर्धनान्
पितॄनेतानहं पार्थ देवमानुषसत्तमान्

MN DUTT: 01-170-062

धर्मं वायुं च शक्रं च विजानाम्यश्विनौ तथा
पाण्डं च कुरुशार्दूल षडेतान् कुरुवर्धनान्
पितृनेतानहं पार्थ देवमानुषसत्तमान्

M. N. Dutt: O best of the Kuru race, O Partha, I know also Dharma, Vayu, Indra, Ashvinis and Pandu, these six spreaders of the Kuru race. These (six) excellent celestials and man are your fathers.

BORI CE: 01-159-008

दिव्यात्मानो महात्मानः सर्वशस्त्रभृतां वराः
भवन्तो भ्रातरः शूराः सर्वे सुचरितव्रताः

BORI CE: 01-159-009

उत्तमां तु मनोबुद्धिं भवतां भावितात्मनाम्
जानन्नपि च वः पार्थ कृतवानिह धर्षणाम्

MN DUTT: 01-170-063

दिव्यात्मानो महात्मानः सर्वशस्त्रभृतां वराः
भवन्तो भ्रातरः शूराः सर्वे सुचरितव्रताः
उत्तमां च मनोबुद्धिं भवतां भावितात्मनाम्
जानन्नपि च वः पार्थ कृतवानिह धर्षणाम्

M. N. Dutt: Knowing too that you are high-souled, you are illustrious, you are the foremost of all wielders of arms, you, all brothers, are great heroes, you are virtuous and observant of vows, your understandings and hearts are excellent and your behaviour faultless, I still censured you.

BORI CE: 01-159-010

स्त्रीसकाशे च कौरव्य न पुमान्क्षन्तुमर्हति
धर्षणामात्मनः पश्यन्बाहुद्रविणमाश्रितः

MN DUTT: 01-170-064

स्त्रीसकाशे च कौरव्य न पुमान् क्षन्तुमर्हति
धर्षणामात्मनः पश्यन् बाहुद्रविणमाश्रितः

M. N. Dutt: O descendant of Kuru, no man, possessing strength of arms, ought to bear with patience any ill usage before his wife.

BORI CE: 01-159-011

नक्तं च बलमस्माकं भूय एवाभिवर्धते
यतस्ततो मां कौन्तेय सदारं मन्युराविशत्

MN DUTT: 01-170-065

नक्तं च बलमस्माकं भूय एवाभिवर्धते
यतस्ततो मां कौन्तेय सदारं मन्युराविशत्

M. N. Dutt: O son of Kunti, our strength specially increases at the time of night. As I was accompanied by my wife, I was filled with wrath.

BORI CE: 01-159-012

सोऽहं त्वयेह विजितः संख्ये तापत्यवर्धन
येन तेनेह विधिना कीर्त्यमानं निबोध मे

MN DUTT: 01-170-066

सोऽहं त्वयेह विजित: संख्ये तापत्यवर्धन
येन तेनेह विधिना कीर्त्यमानं निबोध मे

M. N. Dutt: O best of all vow-observing men, I was vanquished by you in battle; hear from me the reasons for with I was discomfited.

BORI CE: 01-159-013

ब्रह्मचर्यं परो धर्मः स चापि नियतस्त्वयि
यस्मात्तस्मादहं पार्थ रणेऽस्मिन्विजितस्त्वया

MN DUTT: 01-170-067

ब्रह्मचर्यं परो धर्मः स चापि नियतस्त्वयि
यस्मात् तस्मादहं पार्थ रणेऽस्मि विजितस्त्वया

M. N. Dutt: Brahmacharya is a great virtue, you are in it (leAding that mode of life). O Partha it is for this that I was defeated by you in battle.

BORI CE: 01-159-014

यस्तु स्यात्क्षत्रियः कश्चित्कामवृत्तः परंतप
नक्तं च युधि युध्येत न स जीवेत्कथंचन

MN DUTT: 01-170-068

यस्तु स्यात् क्षत्रियः कश्चित् कामवृत्तः परंतप
नक्तं च युधि युध्येत न स जीवेत् कथंचन

M. N. Dutt: O chastiser of foes, if any Kshatriya, engaged in the exercise of his desire, fight with us at night, he can never escape form us with his life.

BORI CE: 01-159-015

यस्तु स्यात्कामवृत्तोऽपि राजा तापत्य संगरे
जयेन्नक्तंचरान्सर्वान्स पुरोहितधूर्गतः

MN DUTT: 01-170-069

यस्तु स्यात् कामवृत्तोऽपि पार्थ ब्रह्मपुरस्कृतः
जयेन्नक्तंचरान् सर्वान् स पुरोहितधूर्गतः

M. N. Dutt: O Partha, a Kshatriya, engaged in the exercise of his desire, may defeat all the wanderers of night (as we are), if he is sanctified by Brahma and if he assigns the cares of his state to his priest.

BORI CE: 01-159-016

तस्मात्तापत्य यत्किंचिन्नृणां श्रेय इहेप्सितम्
तस्मिन्कर्मणि योक्तव्या दान्तात्मानः पुरोहिताः

BORI CE: 01-159-017

वेदे षडङ्गे निरताः शुचयः सत्यवादिनः
धर्मात्मानः कृतात्मानः स्युर्नृपाणां पुरोहिताः

MN DUTT: 01-170-070

तस्मात् तापत्य यत्किंचिऋणां श्रेय इहेप्सितम्
तस्मिन् कर्मणि योक्तव्या दान्तात्मानः पुरोहिताः
७४
वेदे षडङ्गे निरताः शुचयः सत्यवादिनः
धर्मात्मानः कृतात्मानः स्युर्नृपाणां पुरोहिताः

M. N. Dutt: O descendant of Tapati, men should, therefore, always employ learned and selfcontrolled priests for the acquisition of every good fortune that he desires (to get). That man an is fit to be the priest of kings who is engaged in the study of the Vedas and their six branches, who is pure and truthful and who is virtuousminded and self-controlled.

BORI CE: 01-159-018

जयश्च नियतो राज्ञः स्वर्गश्च स्यादनन्तरम्
यस्य स्याद्धर्मविद्वाग्मी पुरोधाः शीलवाञ्शुचिः

MN DUTT: 01-170-071

जयश्च नियतो राज्ञः स्वर्गश्च तदनन्तरम्
यस्य स्याद् धर्मविद् वाग्मी पुरोधाः शीलवान् शुचिः

M. N. Dutt: That king becomes ever victorious (in this world) and obtains heaven in the next, who has a priest, who is learned in the precepts of morals, who is a master of words and who is pure and well-behaved.

BORI CE: 01-159-019

लाभं लब्धुमलब्धं हि लब्धं च परिरक्षितुम्
पुरोहितं प्रकुर्वीत राजा गुणसमन्वितम्

MN DUTT: 01-170-072

लाभं लब्धुमलब्धं वा लब्धं वा परिरक्षितुम्
पुरोहितं प्रकुर्वीत राजा गुणसमन्वितम्

M. N. Dutt: The king should always select accomplished priest who can protect what he has and acquires what he has not.

BORI CE: 01-159-020

पुरोहितमते तिष्ठेद्य इच्छेत्पृथिवीं नृपः
प्राप्तुं मेरुवरोत्तंसां सर्वशः सागराम्बराम्

MN DUTT: 01-170-073

पुरोहितमते तिष्ठेद् य इच्छेद् भूतिमात्मनः
प्राप्तुं वसुमती सर्वां सर्वशः सागराम्बराम्

M. N. Dutt: He, who desires his own prosperity, should ever be guided by his priest; he may then acquire the whole earth attired in her oceancloth.

BORI CE: 01-159-021

न हि केवलशौर्येण तापत्याभिजनेन च
जयेदब्राह्मणः कश्चिद्भूमिं भूमिपतिः क्वचित्

MN DUTT: 01-170-074

न हि केवलशौर्येण तापत्याभिजनेन च
जयेदब्राह्मणः कश्चिद् भूमि भूमिपतिः क्वचित्

M. N. Dutt: O descendant of Tapati, a king, who is without a Brahmana, can never acquire any land by his bravery or nobility of birth only.

BORI CE: 01-159-022

तस्मादेवं विजानीहि कुरूणां वंशवर्धन
ब्राह्मणप्रमुखं राज्यं शक्यं पालयितुं चिरम्

MN DUTT: 01-170-075

तस्मादेवं विजानीहि कुरूणां वंशवर्धन
ब्राह्मणप्रमुखं राज्यं शक्यं पालयितुं चिरम्

M. N. Dutt: O spreader of the Kuru race, therefore, know that the kingdoms with Brahmanas at their heads can be retained for long.

Home | About | Back to Book 01 Contents | ← Chapter 158 | Chapter 160 →