Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 160

BORI CE: 01-160-001

अर्जुन उवाच
तापत्य इति यद्वाक्यमुक्तवानसि मामिह
तदहं ज्ञातुमिच्छामि तापत्यार्थविनिश्चयम्

MN DUTT: 01-171-001

अर्जुन उवाच तापत्य इति यद् वाक्यमुक्तवानसि मामिह
तदहं ज्ञातुमिच्छामि तापत्यार्थं विनिश्चितम्

M. N. Dutt: Arjuna said : You have addressed me as the descendant of Tapati. I wish to know what the precise signification of this word is.

BORI CE: 01-160-002

तपती नाम का चैषा तापत्या यत्कृते वयम्
कौन्तेया हि वयं साधो तत्त्वमिच्छामि वेदितुम्

MN DUTT: 01-171-002

तपती नाम का चैषा तापत्या यत्कृते वयम्
कौन्तेया हि वयं साधो तत्त्वमिच्छामि वेदितुम्

M. N. Dutt: O blessed being! we are the sons of Kunti, therefore, we are Kaunteyas, but who is Tapati that we should be called Tapatyas. I desire to hear about it.

BORI CE: 01-160-003

वैशंपायन उवाच
एवमुक्तः स गन्धर्वः कुन्तीपुत्रं धनंजयम्
विश्रुतां त्रिषु लोकेषु श्रावयामास वै कथाम्

MN DUTT: 01-171-003

वैशम्पायन उवाच एवमुक्तः स गन्धर्वः कुन्तीपुत्रं धनंजयम्
विश्रुतां त्रिषु लोकेषु श्रावयामास वै कथाम्

M. N. Dutt: Vaishampayana said : Having been addressed by the son of Kunti, Dhananjaya, that Gandharva narrated the story who is celebrated in the three worlds.

BORI CE: 01-160-004

गन्धर्व उवाच
हन्त ते कथयिष्यामि कथामेतां मनोरमाम्
यथावदखिलां पार्थ धर्म्यां धर्मभृतां वर

MN DUTT: 01-171-004

गन्धर्व उवाच हन्त तं कथयिष्यामि कथामेतां मनोरमाम्
यथावदखिलां पार्थ सर्वबुद्धिमतां वर

M. N. Dutt: The Gandharva said : O Partha, o foremost of all intelligent men, I shall duly narrate to you in detail this interesting story.

BORI CE: 01-160-005

उक्तवानस्मि येन त्वां तापत्य इति यद्वचः
तत्तेऽहं कथयिष्यामि शृणुष्वैकमना मम

MN DUTT: 01-171-005

उक्तवानस्मि येन त्वां तापत्य इति यद् वचः
तत् तेऽहं कथयिष्यामि शृणुष्वैकमनां भव

M. N. Dutt: Here with attention what I say about the reason for which I address you as Tapatya.

BORI CE: 01-160-006

य एष दिवि धिष्ण्येन नाकं व्याप्नोति तेजसा
एतस्य तपती नाम बभूवासदृशी सुता

MN DUTT: 01-171-006

य एष दिवि धिष्ण्येन नाकं व्याप्नोति तेजसा
एतस्य तपती नाम बभूव सदृशी सुता

M. N. Dutt: He, who pervades the whole firmament by his light, had a daughter, named Tapati, equal to himself (in effulgence).

BORI CE: 01-160-007

विवस्वतो वै कौन्तेय सावित्र्यवरजा विभो
विश्रुता त्रिषु लोकेषु तपती तपसा युता

MN DUTT: 01-171-007

विवस्वतो वै देवस्य सावित्र्यवरजा विभो
विश्रुता त्रिषु लोकेषु तपती तपसा युता

M. N. Dutt: That daughter of the Vivasvata (Tapati) was the younger sister of Savitri. She was celebrated in the three worlds and devoted to asceticism.

BORI CE: 01-160-008

न देवी नासुरी चैव न यक्षी न च राक्षसी
नाप्सरा न च गन्धर्वी तथारूपेण काचन

MN DUTT: 01-171-008

न देवी नासुरी चैव न यक्षी न च राक्षसी
नाप्सरा न च गन्धर्वी तथा रूपेण काचन

M. N. Dutt: There was none equal to her in beauty amongst the Deva, the Aura, the Yaksha, the Rakshas, the Apsara and the Gandharva lAdies.

BORI CE: 01-160-009

सुविभक्तानवद्याङ्गी स्वसितायतलोचना
स्वाचारा चैव साध्वी च सुवेषा चैव भामिनी

MN DUTT: 01-171-009

सुविभक्तानवद्याङ्गी स्वसितायतलोचना
स्वाचारा चैव साध्वी च सुवेषा चैव भामिनी

M. N. Dutt: She was perfectly semetrical in body and faultless in features; she had black and large eyes; she was attired in beautiful robes; she was chaste and exceedingly well conducted.

BORI CE: 01-160-010

न तस्याः सदृशं कंचित्त्रिषु लोकेषु भारत
भर्तारं सविता मेने रूपशीलकुलश्रुतैः

MN DUTT: 01-171-010

न तस्याः सदृशं कंचित् त्रिषु लोकेषु भारत
भर्तारं सविता मेने रूपशीलगुणश्रुतैः

M. N. Dutt: O descendant of Bharata, seeing her, Vivasvata thought, there was none who had beauty, accomplishments,, good behaviour and learning to be fit for her husband.

BORI CE: 01-160-011

संप्राप्तयौवनां पश्यन्देयां दुहितरं तु ताम्
नोपलेभे ततः शान्तिं संप्रदानं विचिन्तयन्

MN DUTT: 01-171-011

सम्प्राप्तयौवनां पश्यन् देयां दुहितरं तु ताम्
नोपलेभे ततः शान्तिं सम्प्रदानं विचिन्तयन्

M. N. Dutt: Seeing that his daughter had attained the age of puberty and that she was worthy of being bestowed on a husband, he had no peace of mind, for he always thought on whom he should bestow her.

BORI CE: 01-160-012

अर्थर्क्षपुत्रः कौन्तेय कुरूणामृषभो बली
सूर्यमाराधयामास नृपः संवरणः सदा

MN DUTT: 01-171-012

अथर्भपुत्र: कौन्तेय कुरूणामृषभो बली
सूर्यमाराधयामास नृपः संवरणस्तदा

M. N. Dutt: O son of Kunti, that best of the Kurus, the son of Riksha, the mighty king Samvarana, worshipped Surya

BORI CE: 01-160-013

अर्घ्यमाल्योपहारैश्च शश्वच्च नृपतिर्यतः
नियमैरुपवासैश्च तपोभिर्विविधैरपि

MN DUTT: 01-171-013

अर्घ्यमाल्योपहाराद्यैर्गश्च नियतः शुचिः
नियमैरुपवासैश्च तपाभिर्विविधैरपि

M. N. Dutt: With due offers of Arghya, garlands and scents, with being always pure and holy and with vows, fasts and asceticism of various kinds.

BORI CE: 01-160-014

शुश्रूषुरनहंवादी शुचिः पौरवनन्दनः
अंशुमन्तं समुद्यन्तं पूजयामास भक्तिमान्

MN DUTT: 01-171-014

शुश्रूषुरनहंवादी शुचिः पौरवनन्दनः
अंशुमन्तं समुद्यन्तं पूजयामास भक्तिमान्

M. N. Dutt: The descendant of Puru (Samvarana) worshipped the deity, effulgent in all his glory, with devotion, humanity and piety.

BORI CE: 01-160-015

ततः कृतज्ञं धर्मज्ञं रूपेणासदृशं भुवि
तपत्याः सदृशं मेने सूर्यः संवरणं पतिम्

MN DUTT: 01-171-015

ततः कृतज्ञं धर्मज्ञं रूपेणासदृशं भुवि
तपत्याः सदृशं मेने सूर्यः संवरणं पतिम्

M. N. Dutt: Thereupon Surya, seeing Samvarana, learned in the precepts of region and matchless in the world for his beauty, considered him to be the fittest husband for (his daughter) Tapati.

BORI CE: 01-160-016

दातुमैच्छत्ततः कन्यां तस्मै संवरणाय ताम्
नृपोत्तमाय कौरव्य विश्रुताभिजनाय वै

MN DUTT: 01-171-016

दातुमैच्छत् ततः कन्यां तस्मै संवरणाय ताम्
नृपोत्तमाय कौरव्य विश्रुताभिजनाय च

M. N. Dutt: O descendant of Kuru, Surya then desired to bestow his daughter on that excellent king Samvarana of the Kuru race, who celebrated all over the world.

BORI CE: 01-160-017

यथा हि दिवि दीप्तांशुः प्रभासयति तेजसा
तथा भुवि महीपालो दीप्त्या संवरणोऽभवत्

MN DUTT: 01-171-017

यथा हि दिवि दीप्तांशुः प्रभासयति तेजसा
तथा भुवि महीपालो दीप्त्या संवरणोऽभवत्

M. N. Dutt: As Surya in the heavens fills the firmament with his splendour, so did king Samvarana fill region on the earth with the splendour of his good achievements.

BORI CE: 01-160-018

यथार्चयन्ति चादित्यमुद्यन्तं ब्रह्मवादिनः
तथा संवरणं पार्थ ब्राह्मणावरजाः प्रजाः

MN DUTT: 01-171-018

यथार्चयन्ति चादित्यमुद्यन्तं ब्रह्मवादिनः
तथा संवरणं पार्थ ब्राह्मणावरजाः प्रजाः

M. N. Dutt: O Partha, as men learned in the Vedas worship the sun manifests in all his glory, so did all men except the Brahmanas worship Samvarana.

BORI CE: 01-160-019

स सोममति कान्तत्वादादित्यमति तेजसा
बभूव नृपतिः श्रीमान्सुहृदां दुर्हृदामपि

MN DUTT: 01-171-019

स सोममति कान्तत्वादादित्यमति तेजसा
बभूव नृपतिः श्रीमान् सुहृदां दुर्हदामपि

M. N. Dutt: Blessed with good fortune, the king (Samvarana) excelled Soma (moon) in soothing the hearts of friends and Surya (sun) scorching the hearts of the enemies.

BORI CE: 01-160-020

एवंगुणस्य नृपतेस्तथावृत्तस्य कौरव
तस्मै दातुं मनश्चक्रे तपतीं तपनः स्वयम्

MN DUTT: 01-171-020

एवंगुणस्य नृपतेस्तथावृत्तस्य कौरव
तस्मै दातुं मनश्चक्रे तपतीं तपनः स्वयम्

M. N. Dutt: O descendant of Kuru, Tapana himself resolved upon bestowing Tapati on the king (Samvarana) endued with such virtue and accomplishments.

BORI CE: 01-160-021

स कदाचिदथो राजा श्रीमानुरुयशा भुवि
चचार मृगयां पार्थ पर्वतोपवने किल

MN DUTT: 01-171-021

स कदाचिदथो राजा श्रीमानमितविक्रमः
चचार मृगयां पार्थ पर्वतोपवने किल

M. N. Dutt: O Partha, once a time that king, blessed with good fortune and endued with great prowess, went out to hunt in the woods on the mountains.

BORI CE: 01-160-022

चरतो मृगयां तस्य क्षुत्पिपासाश्रमान्वितः
ममार राज्ञः कौन्तेय गिरावप्रतिमो हयः

MN DUTT: 01-171-022

चरतो मृगयां तस्य क्षुत्पिपासासमन्वितः
ममार राज्ञः कौन्तेय गिरावप्रतिमो हयः

M. N. Dutt: When thus hunting, the horse of that king of the Kuru race was overcome with hunger and thirst and he (horse) died on the mountains.

BORI CE: 01-160-023

स मृताश्वश्चरन्पार्थ पद्भ्यामेव गिरौ नृपः
ददर्शासदृशीं लोके कन्यामायतलोचनाम्

MN DUTT: 01-171-023

स मृताश्वश्चरन् पार्थ पद्भ्यामेव गिरौ नृपः
ददर्शासदृशीं लोके कन्यामायतलोचनाम्

M. N. Dutt: O Partha, abandoning the dead horse, the king walked on the mountain and saw a maiden of large eyes and matchless beauty.

BORI CE: 01-160-024

स एक एकामासाद्य कन्यां तामरिमर्दनः
तस्थौ नृपतिशार्दूलः पश्यन्नविचलेक्षणः

MN DUTT: 01-171-024

स एक एकामासाद्य कन्यां परबलार्दनः
तस्थौ नृपतिशार्दूलः पश्यन्नविचलेक्षणः

M. N. Dutt: That chastiser of foes, that best of kings himself being alone and the maiden being also alone, stood motionless and he steadfastly gazed at her.

BORI CE: 01-160-025

स हि तां तर्कयामास रूपतो नृपतिः श्रियम्
पुनः संतर्कयामास रवेर्भ्रष्टामिव प्रभाम्

MN DUTT: 01-171-025

स हि तां तर्कयामास रूपतो नृपतिः श्रियम्
पुनः संतर्कयामास रवर्धष्टामिव प्रभाम्

M. N. Dutt: The king regarded her for her beauty as the goddess Lakshmi. He regarded her beauty to be the embodiment of the rays emanating from the sun.

BORI CE: 01-160-026

गिरिप्रस्थे तु सा यस्मिन्स्थिता स्वसितलोचना
स सवृक्षक्षुपलतो हिरण्मय इवाभवत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-171-026

वपुषा वर्चसा चैव शिखामिव विभावसोः
प्रसन्नत्वेन कान्त्या च चन्द्ररेखामिवामलाम्

M. N. Dutt: In splendour of body, she resembled a flame of fire and in benignity and loveliness she resembled the spotless disc of the moon.

Corresponding verse not found in BORI CE

MN DUTT: 01-171-027

गिरिपृष्ठे तु सा यस्मिन् स्थिता स्वसितलोचना
विभ्राजमाना शुशुभे प्रतिमेव हिरण्मयी

M. N. Dutt: The black eyed maiden, standing on the mountain breast, looked like a bright statue of gold.

Corresponding verse not found in BORI CE

MN DUTT: 01-171-028

तस्या रूपेण स गिरिवेषण च विशेषतः
स सवृक्षक्षुपलतो हिरण्मय इवाभवत्

M. N. Dutt: I consequence of the beauty and splendour of that maiden the mountain itself with its creepers and plants appeared as if it has been converted into gold.

BORI CE: 01-160-027

अवमेने च तां दृष्ट्वा सर्वप्राणभृतां वपुः
अवाप्तं चात्मनो मेने स राजा चक्षुषः फलम्

MN DUTT: 01-171-029

अवमेने च तां दृष्ट्वा सर्वलोकेषु योषितः
अवाप्तं चात्मनो मेने स राजा चक्षुषः फलम्

M. N. Dutt: The sight of that maiden inspired the king with a contempt for all the women of the world that he had seen before. Seeing her, the king considered his eyes blessed.

BORI CE: 01-160-028

जन्मप्रभृति यत्किंचिद्दृष्टवान्स महीपतिः
रूपं न सदृशं तस्यास्तर्कयामास किंचन

MN DUTT: 01-171-030

जन्मप्रभृति यत् किंचिद् दृष्टवान् स महीपतिः
रूपं न सदृशं तस्यास्तर्कयामास किंचन

M. N. Dutt: Nothing that the king has seen from the day of his birth could equal, he argued, the beauty of that girl.

BORI CE: 01-160-029

तया बद्धमनश्चक्षुः पाशैर्गुणमयैस्तदा
न चचाल ततो देशाद्बुबुधे न च किंचन

BORI CE: 01-160-030

अस्या नूनं विशालाक्ष्याः सदेवासुरमानुषम्
लोकं निर्मथ्य धात्रेदं रूपमाविष्कृतं कृतम्

MN DUTT: 01-171-031

तया बद्धमनुश्चक्षुः पाशैर्गुणमयैस्तदा
न चचाल ततो देशाद् बुबुधे न च किंचन
अस्या नूनं विशालाक्ष्याः सदेवासुरमानुषम्
लोकं निर्मथ्य धात्रेदं रूपमाविष्कृतं कृतम्

M. N. Dutt: (He thought) “The creator has created the beauty of this beautiful eyed maiden after churning the whole world of the Devas and the Asuras and the human beings." The king's heart and eyes were captivated by that maiden, as if they became bound in ropes; he remained rooted to the spot deprived of his senses.

BORI CE: 01-160-031

एवं स तर्कयामास रूपद्रविणसंपदा
कन्यामसदृशीं लोके नृपः संवरणस्तदा

MN DUTT: 01-171-032

एवं संतर्कयामास रूपद्रविणसम्पदा
कन्यामसदृशीं लोके नृपः संवरणस्तदा

M. N. Dutt: Thus arguing, the king Samvarana considered that maiden as matchless in the wealth of her beauty in the three worlds.

BORI CE: 01-160-032

तां च दृष्ट्वैव कल्याणीं कल्याणाभिजनो नृपः
जगाम मनसा चिन्तां काममार्गणपीडितः

MN DUTT: 01-171-033

तां च दृष्ट्वैव कल्याणी कल्याणाभिजनो नृपः
जगाम मनसा चिन्तां कामबाणेन पीडितः

M. N. Dutt: The king of the noble birth, seeing that blessed beauty, was pierced by the arrows of the god of love.

BORI CE: 01-160-033

दह्यमानः स तीव्रेण नृपतिर्मन्मथाग्निना
अप्रगल्भां प्रगल्भः स तामुवाच यशस्विनीम्

MN DUTT: 01-171-034

दह्यमानः स तीवेण नृपतिर्मन्मथाग्निना
अप्रगल्भां प्रगल्भस्तां तदोवाच मनोहराम्

M. N. Dutt: Having been brunt in the very scorching fire of Kama (desire), he (the king) thus spoke to that charming maiden, still innocent through in her full youth.

BORI CE: 01-160-034

कासि कस्यासि रम्भोरु किमर्थं चेह तिष्ठसि
कथं च निर्जनेऽरण्ये चरस्येका शुचिस्मिते

MN DUTT: 01-171-035

कासि कस्यासि रम्भोस किमर्थं चेह तिष्ठसि
कथं च निर्जनेऽरण्ये चरस्येका शुचिस्मिते

M. N. Dutt: The Samvarana said : O lady of tapering things, who and whose are you? Why are you staying here? O lady of sweet smiles, why do you wander alone in these solitary woods?

BORI CE: 01-160-035

त्वं हि सर्वानवद्याङ्गी सर्वाभरणभूषिता
विभूषणमिवैतेषां भूषणानामभीप्सितम्

BORI CE: 01-160-036

न देवीं नासुरीं चैव न यक्षीं न च राक्षसीम्
न च भोगवतीं मन्ये न गन्धर्वीं न मानुषीम्

MN DUTT: 01-171-036

त्वं हि सर्वानवद्याङ्गी सर्वाभरणभूषिता
विभूषणमिवैतेषां भूषणानामभीप्सितम्
न देवी नासुरां चैव न यक्षी न च राक्षसीम्
न च भोगवतीं मन्ये न गन्धर्वी न मानुषीम्

M. N. Dutt: You are perfectly faultless in your every feature; decked in every ornament, you seem to be the coveted ornament of those ornaments themselves. You seem to be not a Devi or an Asuri, or a Lakshmi, or a Rakshasi; you are not a Nagini or a Gandharvi or a Manushi.

BORI CE: 01-160-037

या हि दृष्टा मया काश्चिच्छ्रुता वापि वराङ्गनाः
न तासां सदृशीं मन्ये त्वामहं मत्तकाशिनि

MN DUTT: 01-171-037

या हि दृष्टा मया काश्चिच्छ्रुता वापि वराङ्गनाः
न तासां सदृशीं मन्ये मत्वामहं मत्तकाशिनि

M. N. Dutt: O excellent lady, the best of women that I have seen or heard of can not equal you in beauty.

Corresponding verse not found in BORI CE

MN DUTT: 01-171-038

दृष्ट्वैव चारुवदने चन्द्रात् कान्ततरं तव
वदनं पद्मपत्राक्षं मां मन्यातीव मन्मथः

M. N. Dutt: O lady of beautiful feature, seeing your face which is lovelier than the moon and your eyes like the lotus leaves, I am oppressed by the god of love.

BORI CE: 01-160-038

एवं तां स महीपालो बभाषे न तु सा तदा
कामार्तं निर्जनेऽरण्ये प्रत्यभाषत किंचन

MN DUTT: 01-171-039

एवं तां स महीपालो बभाषे न तु सा तदा
कामार्तं निर्जनेऽरण्ये प्रत्यभाषत किंचन

M. N. Dutt: The Gandharva said : The king, oppressed desire, thus addressed her in the solitary woods, but the did not speak a word in reply.

BORI CE: 01-160-039

ततो लालप्यमानस्य पार्थिवस्यायतेक्षणा
सौदामिनीव साभ्रेषु तत्रैवान्तरधीयत

MN DUTT: 01-171-040

ततो लालप्यमानस्य पार्थिवस्यायतेक्षणा
सौदामिनीव चाभ्रेषु तत्रैवान्तरधीयत

M. N. Dutt: When the king repeatedly asked her thus, the large-eyed maiden quickly disappeared in the very sight of the king like a flash of lightning.

BORI CE: 01-160-040

तामन्विच्छन्स नृपतिः परिचक्राम तत्तदा
वनं वनजपत्राक्षीं भ्रमन्नुन्मत्तवत्तदा

MN DUTT: 01-171-041

तामन्वेष्टुं स नृपतिः परिचक्राम सर्वतः
वनं वनजपत्राक्षीं भ्रमन्नुन्मत्तवत् तदा

M. N. Dutt: The king then, like one who has loss his reason, wandered through the whole forest in search of that lotus eyed maiden.

BORI CE: 01-160-041

अपश्यमानः स तु तां बहु तत्र विलप्य च
निश्चेष्टः कौरवश्रेष्ठो मुहूर्तं स व्यतिष्ठत

MN DUTT: 01-171-042

अपश्यमानः स तु तां बहु तत्र विलप्य च
निश्चेष्टः पार्थिवश्रेष्ठो मुहूर्तं स व्यतिष्ठत

M. N. Dutt: Having failed to find her, that best of kings gave vent to much lamentations and he remained motionless in grief for sometime.

Home | About | Back to Book 01 Contents | ← Chapter 159 | Chapter 161 →