Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 161

BORI CE: 01-161-001

गन्धर्व उवाच
अथ तस्यामदृश्यायां नृपतिः काममोहितः
पातनः शत्रुसंघानां पपात धरणीतले

MN DUTT: 01-172-001

गन्धर्व उवाच अथ तस्यामदृश्यायां नृपतिः काममोहितः
पातनः शत्रुसङ्घानां पपात धरणीतले

M. N. Dutt: The Gandharva said : On the disappearance of the maiden, that chastiser of foes the king, being deprived of his senses by desire, fell on the ground.

BORI CE: 01-161-002

तस्मिन्निपतिते भूमावथ सा चारुहासिनी
पुनः पीनायतश्रोणी दर्शयामास तं नृपम्

MN DUTT: 01-172-002

तस्मिन् निपतिते भूमावथ सा चारुहासिनी
पुनः पीनायतश्रोणी दर्शयामास तं नृपम्

M. N. Dutt: On his falling down on the ground, that maiden of sweet smiles and of swelling and round hips, appeared again before the king.

BORI CE: 01-161-003

अथाबभाषे कल्याणी वाचा मधुरया नृपम्
तं कुरूणां कुलकरं कामाभिहतचेतसम्

MN DUTT: 01-172-003

अथाबभाषे कल्याणी वाचा मधुरया नृपम्
तं कुरूणां कुलकरं कामाभिहतचेतसम्

M. N. Dutt: The blessed beauty (Tapati) then spoke to that king, the perpetuator of the Kuru race, these sweet words.

BORI CE: 01-161-004

उत्तिष्ठोत्तिष्ठ भद्रं ते न त्वमर्हस्यरिंदम
मोहं नृपतिशार्दूल गन्तुमाविष्कृतः क्षितौ

BORI CE: 01-161-005

एवमुक्तोऽथ नृपतिर्वाचा मधुरया तदा
ददर्श विपुलश्रोणीं तामेवाभिमुखे स्थिताम्

BORI CE: 01-161-006

अथ तामसितापाङ्गीमाबभाषे नराधिपः
मन्मथाग्निपरीतात्मा संदिग्धाक्षरया गिरा

BORI CE: 01-161-007

साधु मामसितापाङ्गे कामार्तं मत्तकाशिनि
भजस्व भजमानं मां प्राणा हि प्रजहन्ति माम्

BORI CE: 01-161-008

त्वदर्थं हि विशालाक्षि मामयं निशितैः शरैः
कामः कमलगर्भाभे प्रतिविध्यन्न शाम्यति

BORI CE: 01-161-009

ग्रस्तमेवमनाक्रन्दे भद्रे काममहाहिना
सा त्वं पीनायतश्रोणि पर्याप्नुहि शुभानने

BORI CE: 01-161-010

त्वय्यधीना हि मे प्राणाः किंनरोद्गीतभाषिणि
चारुसर्वानवद्याङ्गि पद्मेन्दुसदृशानने

MN DUTT: 01-172-004

उवाच मधुरं वाक्यं तपती प्रहसन्निव
उत्तिष्ठोत्तिष्ठ भद्रं ते न त्वमर्हस्यरिंदम्
मोहं नृपतिशार्दूल गन्तुमाविष्कृतः क्षितौ
एवमुक्तोऽथ नृपतिर्वाचा मधुरया गिरा

MN DUTT: 01-172-005

ददर्श विपुलश्रोणी तामेवाभिमुखे स्थिताम्
अथ तामसितापाङ्गीमाबभाषे स पार्थिवः

MN DUTT: 01-172-006

मन्मथाग्निपरीतात्मा संदिग्धाक्षरया गिरा
साधु त्वमसितापाङ्गि कामात मत्तकाशिनि
भजस्व भजमानं मां प्राणा हि प्रजहन्ति माम्
त्वदर्थं हि विशालाक्षि मामयं निशितैः शरैः
कामः कमलगर्भामे प्रतिविध्यन् न शाम्यति
दष्टमेवमनाक्रन्दे भद्रे काममहाहिना

MN DUTT: 01-172-007

सा त्वं पीनायतश्रोणि मामापनुहि वरानने
त्वदधीना हि मे प्राणाः किन्नरोद्गीतभाषिणि

MN DUTT: 01-172-008

चारुसर्वानवद्याङ्गि पद्येन्दुप्रतिमानने
न ह्यहं त्वदृते भीरु शक्ष्यामि खलु जीवितुम्

M. N. Dutt: Sweetly smiling, Tapati spoke thus in sweet words, “Rise, rise, O chastiser of foes be blessed. O best of kings, you are celebrated in the word, it does not befit you to lose your senses.” Having been thus addressed by her in these sweet words, The king (opening his eyes) saw before him that maiden of swelling hips. The king then addressed that black eyed maiden thus, In accents weak with emotion and his heart burning with the fire of desire, “O black eyed beauty. O excellent lady, be blessed. I am burning with desire; and I, therefore, solicit you. Accept me, my life is ebbing away. O lady of large eyes, O lotus eyed beauty, it is all for (not having obtained) you. The god of love pierces me day and night with his arrows. O blessed lady, I have been bitten by Kama (the god of love) who is like a large snake. O lady of faultless features, O lady of tapering things, O lady of sweet voice as that of the Kinnaris, have mercy on me; my life depends on you. O lady of beautiful and faultless features, O lady with the face like the lotus or the moon, O timid lady, I shall certainly be unable to live without you.

BORI CE: 01-161-011

न ह्यहं त्वदृते भीरु शक्ष्ये जीवितुमात्मना
तस्मात्कुरु विशालाक्षि मय्यनुक्रोशमङ्गने

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-172-009

कामः कमलपत्राक्षि प्रतिविध्यति मामयम्
तस्मात् कुरु विशालाक्षि मय्यनुक्रोशमङ्गने

M. N. Dutt: O lotus eyed lady, O lady of large eyes, the god of love is incessantly piercing me, be merciful towards me.

BORI CE: 01-161-012

भक्तं मामसितापाङ्गे न परित्यक्तुमर्हसि
त्वं हि मां प्रीतियोगेन त्रातुमर्हसि भामिनि

MN DUTT: 01-172-010

भक्तं मामसितापाङ्गिन परित्यक्तुमर्हसि
त्वं हि मां प्रीतियोगेन त्रातुमर्हसि भाविनि

M. N. Dutt: O black eyed lady, you should not abandon me. O handsome lady, you should relieve me from such affliction by giving me your love.

Corresponding verse not found in BORI CE

MN DUTT: 01-172-011

त्वदर्शनकृतस्नेहं मनश्चलति मे भृशम्
न त्वां दृष्ट्वा पुनश्चान्यां द्रष्टुं कल्याणि रोचते

M. N. Dutt: O blessed beauty, at the very first sight, my heart has been captivated by you. My mind wanders. Seeing you, I do not like to cast my eyes on any other woman.

Corresponding verse not found in BORI CE

MN DUTT: 01-172-012

प्रसीद वशगोऽहं ते भक्तं मां भज भाविनि
दृष्ट्वैव त्वां वरारोहे मन्मथो भृशमङ्गने

M. N. Dutt: O beautiful maiden, be merciful, I am your obedient (slave), (I am) your adorer; accept me. O beautiful lady, O large-eyed maiden, as soon as I saw you, he god of love,

Corresponding verse not found in BORI CE

MN DUTT: 01-172-013

अन्तर्गतं विशालाक्षि विध्यति स्म पतत्रिभिः
मन्मथाग्निसमुद्धतं दाहं कमललोचने

M. N. Dutt: Entered my heart and he is piercing me with his arrows. O large eyed lady, O lotuseyed beauty, the great fire of desire is burning within me.

Corresponding verse not found in BORI CE

MN DUTT: 01-172-014

प्रीतिसंयोगयुक्ताभिरद्भिः प्रह्लादयस्व मे
पुष्पायुधं दुराधर्ष प्रचण्डशरकार्मुकम्
त्वदर्शनसमुद्भूतं विध्यन्तं दुस्सहैः शरैः
उपशामय कल्याणि आत्मदानेन भाविनि

M. N. Dutt: Extinguish that fire by throwing on it the water of your love. O beautiful lady, pacify, by becoming mine, the irrepressible god of love that has appeared here (in my heart) armed with bow and arrows; he pierces me incessantly with his sharp arrows.

BORI CE: 01-161-013

गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि
विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते

MN DUTT: 01-172-015

गान्धर्वेण विवाहेन मामुपेहि वराङ्गने
विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते

M. N. Dutt: O beautiful featured maiden, O lady of tapering hips, marry me according to the Gandharva form, for of all kinds of marriage the Gandharva form has been said to be the best."

BORI CE: 01-161-014

तपत्युवाच
नाहमीशात्मनो राजन्कन्या पितृमती ह्यहम्
मयि चेदस्ति ते प्रीतिर्याचस्व पितरं मम

MN DUTT: 01-172-016

तपत्युवाच नाहमीशाऽऽत्मनो राजन् कन्या पितृमती ह्यहम्
मयि चेदस्ति ते प्रीतिर्याचस्व पितरं मम

M. N. Dutt: Tapati said: O king, I am not the mistress of my ownself. Know me to be a maiden living under the control of my father. If you really love me, ask me of my father.

BORI CE: 01-161-015

यथा हि ते मया प्राणाः संगृहीता नरेश्वर
दर्शनादेव भूयस्त्वं तथा प्राणान्ममाहरः

MN DUTT: 01-172-017

यथा हि ते मया प्राणा: संगृहीता नरेश्वर
दर्शनादेव भूयस्त्वं तथा प्राणान् ममाहरः

M. N. Dutt: O king, you say that your heart has been robbed by me; but you too have robbed my heart at the first sight.

BORI CE: 01-161-016

न चाहमीशा देहस्य तस्मान्नृपतिसत्तम
समीपं नोपगच्छामि न स्वतन्त्रा हि योषितः

MN DUTT: 01-172-018

न चाहमीशा देहस्य तस्मान्नृपतिसत्तम
समीपं नोपगच्छामि न स्वतन्त्रा हि योषितः

M. N. Dutt: O best of kings, I am not the mistress of my body; therefore I do not go near you. Women are never independent.

BORI CE: 01-161-017

का हि सर्वेषु लोकेषु विश्रुताभिजनं नृपम्
कन्या नाभिलषेन्नाथं भर्तारं भक्तवत्सलम्

MN DUTT: 01-172-019

का हि सर्वेषु लोकेषु विश्रुताभिजनं नृपम्
कन्या नाभिलषेन्नाथं भर्तारं भक्तवत्सलम्

M. N. Dutt: Is there any girl in the three worlds who would not desire for her husband such a king as you, kind to all your dependents and born of a noble race.

BORI CE: 01-161-018

तस्मादेवंगते काले याचस्व पितरं मम
आदित्यं प्रणिपातेन तपसा नियमेन च

MN DUTT: 01-172-020

तस्मादेवं गते काले याचस्व पितरं मम
आदित्यं प्रणिपातेन तपसा नियमेन च

M. N. Dutt: Therefore, when the opportunity comes, ask me of my father Aditya with due salutation, ascetic penances and vows.

BORI CE: 01-161-019

स चेत्कामयते दातुं तव मामरिमर्दन
भविष्याम्यथ ते राजन्सततं वशवर्तिनी

MN DUTT: 01-172-021

स चेत् कामयते दातुं तव मामरिसूदन
भविष्याम्यद्य ते राजन् सततं वशवर्तिनी

M. N. Dutt: O king, O chastiser of foes, if my father bestows me on you then asked, I shall ever be your obedient (wife).

BORI CE: 01-161-020

अहं हि तपती नाम सावित्र्यवरजा सुता
अस्य लोकप्रदीपस्य सवितुः क्षत्रियर्षभ

MN DUTT: 01-172-022

अहं हि तपती नाम सावित्र्यवरजा सुता
अस्य लोकप्रदीपस्य सवितुः क्षत्रियर्षभ

M. N. Dutt: My name is Tapati, I am the younger sister of Savitri. O best of Kshatriyas, I am the daughter of Surya, the illuminator of the Universe.

Home | About | Back to Book 01 Contents | ← Chapter 160 | Chapter 162 →