Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 163

BORI CE: 01-163-001

वसिष्ठ उवाच
यैषा ते तपती नाम सावित्र्यवरजा सुता
तां त्वां संवरणस्यार्थे वरयामि विभावसो

MN DUTT: 01-173-021

वसिष्ठ उवाच यैषा ते तपती नाम सावित्र्यवरजा सुता
तां त्वां संवरणस्यार्थे वरयामि विभावसो

M. N. Dutt: Vasishtha said: O Vivasvata, I ask to you for Samvarana your daughter, named Tapati, the younger sister of Savitri.

BORI CE: 01-163-002

स हि राजा बृहत्कीर्तिर्धर्मार्थविदुदारधीः
युक्तः संवरणो भर्ता दुहितुस्ते विहंगम

MN DUTT: 01-173-022

स हि राजा बृहत्कीर्तिर्धमार्थविदुदारधीः
युक्तः संवरणो भर्ता दुहितुस्ते विहंगम

M. N. Dutt: He (Samvarana) is a mighty king with great achievements; he is learned in the mysteries of religion and he is high-minded. O ranger of sky, Samvarana is the fittest husband for your daughter.

BORI CE: 01-163-003

गन्धर्व उवाच
इत्युक्तः सविता तेन ददानीत्येव निश्चितः
प्रत्यभाषत तं विप्रं प्रतिनन्द्य दिवाकरः

MN DUTT: 01-173-023

इत्युक्तः स तदा तेन ददानीत्येव निश्चितः
प्रत्यभाषत तं विप्रं प्रतिनन्द्य दिवाकरः

M. N. Dutt: The Gandharva said : Having been thus addressed, Divakara (Surya) resolved upon bestowing (his daughter on Samvarana) and saluting the Rishi thus replied,

BORI CE: 01-163-004

वरः संवरणो राज्ञां त्वमृषीणां वरो मुने
तपती योषितां श्रेष्ठा किमन्यत्रापवर्जनात्

MN DUTT: 01-173-024

वरः संवरणो राज्ञां त्वमृषीणां वरो मुने
तपती योषितां श्रेष्ठा किमन्यदपवर्जनात्

M. N. Dutt: "O Rishi! Samvarana is the best of kings; you are (also) the best of all Rishis; Tapati is (surely) the best of all women; what else could be done but to bestow her (on Samvarana)?

BORI CE: 01-163-005

ततः सर्वानवद्याङ्गीं तपतीं तपनः स्वयम्
ददौ संवरणस्यार्थे वसिष्ठाय महात्मने
प्रतिजग्राह तां कन्यां महर्षिस्तपतीं तदा

MN DUTT: 01-173-025

ततः सर्वानवद्यागी तपती तपनः स्वयम्
ददौ संवरणस्यार्थे वसिष्ठाय महात्मने

M. N. Dutt: Then Tapana himself gave to the illustrious Vasishtha (his daughter) Tapati of perfectly faultless features, so that she might be bestowed on Samvarana.

Corresponding verse not found in BORI CE

MN DUTT: 01-173-026

प्रतिजग्राह तां कन्यां महर्षिस्तपती तदा
वसिष्ठोऽथ विसृष्टस्तु पुनरेवाजगाम ह

M. N. Dutt: The great Rishi Vivasvata accepted that maiden Tapati and taking leave of Surya he came back to the place,

BORI CE: 01-163-006

वसिष्ठोऽथ विसृष्टश्च पुनरेवाजगाम ह
यत्र विख्यातकीर्तिः स कुरूणामृषभोऽभवत्

MN DUTT: 01-173-026

प्रतिजग्राह तां कन्यां महर्षिस्तपती तदा
वसिष्ठोऽथ विसृष्टस्तु पुनरेवाजगाम ह

MN DUTT: 01-173-027

यत्र विख्यातकीर्तिः स कुरूणामृषभोऽभवत्
स राजा मन्मथाविष्टस्तद्गतेनान्तरात्मना

M. N. Dutt: The great Rishi Vivasvata accepted that maiden Tapati and taking leave of Surya he came back to the place, Where that best of the Kurus, the king of celebrated achievements, was. That king who had been possessed of desire and whose heart was completely fixed on her (Tapati)

BORI CE: 01-163-007

स राजा मन्मथाविष्टस्तद्गतेनान्तरात्मना
दृष्ट्वा च देवकन्यां तां तपतीं चारुहासिनीम्
वसिष्ठेन सहायान्तीं संहृष्टोऽभ्यधिकं बभौ

MN DUTT: 01-173-028

दृष्ट्वा च देवकन्यां तां तपती चारुहासिनीम् वसिष्ठेन सहायान्तीं संहृष्टोऽभ्यधिकं बभौ

M. N. Dutt: Became exceedingly glad on seeing that celestials maiden Tapati of sweet smiles led towards him by Vasishtha.

Corresponding verse not found in BORI CE

MN DUTT: 01-173-029

रुरुचे साधिकं सुभूरापतन्ती नभस्तलात्
सौदामिनीव विभ्रष्टा द्योतयन्ती दिशस्त्विषा

M. N. Dutt: That maiden of fair eye-brows came down from the sky as lighting comes down from the clouds illuminating the ten points of heaven.

BORI CE: 01-163-008

कृच्छ्रे द्वादशरात्रे तु तस्य राज्ञः समापिते
आजगाम विशुद्धात्मा वसिष्ठो भगवानृषिः

MN DUTT: 01-173-030

कृच्छ्राद् द्वादशरात्रे तु तस्य राज्ञः समाहिते
आजगाम विशुद्धात्मा वसिष्ठोः भगवानृषिः

M. N. Dutt: The illustrious Rishi of pure soul Vasishtha came to that king when his vow of the twelfth night was over.

BORI CE: 01-163-009

तपसाराध्य वरदं देवं गोपतिमीश्वरम्
लेभे संवरणो भार्यां वसिष्ठस्यैव तेजसा

MN DUTT: 01-173-031

तपसाऽऽराध्य वरदं देवं गोपतिमीश्वरम्
लेभे संवरणो भार्यां वसिष्ठस्यैव तेजसा

M. N. Dutt: Thus Samvarana obtained (Tapati) as his wife by worshipping the propitious lord (Surya) by ascetic penances and by the help of the great effulgence of Vasishtha.

BORI CE: 01-163-010

ततस्तस्मिन्गिरिश्रेष्ठे देवगन्धर्वसेविते
जग्राह विधिवत्पाणिं तपत्याः स नरर्षभः

MN DUTT: 01-173-032

ततस्तस्मिन् गिरिश्रेष्ठे देवगन्धर्वसेविते
जग्राह विधिवत् पाणिं तपत्याः स नरर्षभः

M. N. Dutt: That best of kings accepted the hands of Tapati in due form on the breast of that mountain frequented by the celestials and the Gandharvas.

BORI CE: 01-163-011

वसिष्ठेनाभ्यनुज्ञातस्तस्मिन्नेव धराधरे
सोऽकामयत राजर्षिर्विहर्तुं सह भार्यया

MN DUTT: 01-173-033

वसिष्ठेनाभ्यनुज्ञातस्तस्मिन्नेव धराधरे
सोऽकामयत राजर्षिविहर्तुं सह भार्यया

M. N. Dutt: The royal sage (Samvarana) with the permission of Vasishtha desired to sport with his wife on that mountain.

BORI CE: 01-163-012

ततः पुरे च राष्ट्रे च वाहनेषु बलेषु च
आदिदेश महीपालस्तमेव सचिवं तदा

MN DUTT: 01-173-034

ततः पुरे च राष्ट्रे च वनेषूपवनेषु च
आदिदेशे महीपालस्तमेव सचिवं तदा

M. N. Dutt: He ordered the minister to rule over his capital, his kingdom, his woods and forests.

BORI CE: 01-163-013

नृपतिं त्वभ्यनुज्ञाय वसिष्ठोऽथापचक्रमे
सोऽपि राजा गिरौ तस्मिन्विजहारामरोपमः

MN DUTT: 01-173-035

नृपति त्वभ्यनुज्ञाप्य वसिष्ठोऽथापचक्रमे
सोऽथ राजा गिरौ तस्मिन् विजहारामरो यथा

M. N. Dutt: Then bidding farewell to the king, Vasishtha left him and went away. Thereupon, the king sported on that mountain like a celestials.

BORI CE: 01-163-014

ततो द्वादश वर्षाणि काननेषु जलेषु च
रेमे तस्मिन्गिरौ राजा तयैव सह भार्यया

MN DUTT: 01-173-036

ततो द्वादश वर्षाणि काननेषु वनेषु च
रेमे तस्मिन् गिरौ राजा तथैव सह भार्यया

M. N. Dutt: The king sported with his wife in the woods and forests on that mountain for twelve (long) years.

BORI CE: 01-163-015

तस्य राज्ञः पुरे तस्मिन्समा द्वादश सर्वशः
न ववर्ष सहस्राक्षो राष्ट्रे चैवास्य सर्वशः

MN DUTT: 01-173-037

तस्य राज्ञः पुरे तस्मिन् समा द्वादश सत्तम
न ववर्ष सहस्राक्षो राष्ट्रे चैवास्य भारत

M. N. Dutt: O descendant of Bharata, for those twelve years the god of one thousand eyes (Indra) did nor pour any rains on the capital and the kingdom of that king.

Corresponding verse not found in BORI CE

MN DUTT: 01-173-038

ततस्तस्यामनावृष्ट्यां प्रवृत्तायामरिंदम
प्रजाः क्षयमुपाजग्मुः सर्वाः सस्थाणुजङ्गमाः

M. N. Dutt: O chastiser of foes, when that season of draught commenced, all the people together with plants, corns and animals began to die.

Corresponding verse not found in BORI CE

MN DUTT: 01-173-039

तस्मिंस्तथाविधे काले वर्तमाने सुदारुणे
नावश्यायः पपातोल् ततः सम्यानि नारुहन्

M. N. Dutt: During that terrible season (of draught) not even a drop of dew fell on the earth and (consequently) no corn was grown.

Corresponding verse not found in BORI CE

MN DUTT: 01-173-040

ततो विभ्रान्तमनसो जनाः क्षुद्भयपीडिताः
गृहाणि सम्परित्यज्य वभ्रमुः प्रदिशो दिशः

M. N. Dutt: Thereupon the people, affected with the fear of hunger, left their houses in despair and fled in all directions.

Corresponding verse not found in BORI CE

MN DUTT: 01-173-041

ततस्तस्मिन् पुरे राष्ट्रे त्यक्तदारपरिग्रहाः
परस्परममर्यादाः क्षुधार्ता जजिरे जनाः

M. N. Dutt: The famished people of the city and the country abandoned their wives and children and grew reckless of one another.

BORI CE: 01-163-016

तत्क्षुधार्तैर्निरानन्दैः शवभूतैस्तदा नरैः
अभवत्प्रेतराजस्य पुरं प्रेतैरिवावृतम्

MN DUTT: 01-173-042

तत् क्षुधातैर्निराहारैः शवभूतैस्तथा नरैः
अभवत् प्रेतराजस्य पुरं प्रेतैरिवावृतम्

M. N. Dutt: The people being affected with hunger and starvation, became like dead skeletons, and the city looked like the land of the king of the dead full of ghostly beings.

BORI CE: 01-163-017

ततस्तत्तादृशं दृष्ट्वा स एव भगवानृषिः
अभ्यपद्यत धर्मात्मा वसिष्ठो राजसत्तमम्

MN DUTT: 01-173-043

ततस्तत् तादृशं दृष्ट्वा स एव भगवानृषिः
अभ्यवर्षत धर्मात्मा वसिष्ठो मुनिसत्तमः

M. N. Dutt: Thereupon, seeing the kingdom in such a state, the illustrious Rishi, the best of ascetics. the virtuous-minded Vasishtha, thought of remedying the evil.

BORI CE: 01-163-018

तं च पार्थिवशार्दूलमानयामास तत्पुरम्
तपत्या सहितं राजन्नुषितं द्वादशीः समाः

MN DUTT: 01-173-044

तं च पार्थिवशार्दूलमानयामास तत् पुरम्
तपत्या सहितं राजन् व्युषितं शाश्वतीः समाः
ततः प्रवृष्टस्तत्रासीद् यथापूर्वं सुरारिहा

M. N. Dutt: O king, he brought back that best of kings (Samvarana) with his wife (Tapati) to that city, after he had passed many years with her.

BORI CE: 01-163-019

ततः प्रवृष्टस्तत्रासीद्यथापूर्वं सुरारिहा
तस्मिन्नृपतिशार्दूले प्रविष्टे नगरं पुनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-163-020

ततः सराष्ट्रं मुमुदे तत्पुरं परया मुदा
तेन पार्थिवमुख्येन भावितं भावितात्मना

MN DUTT: 01-173-045

तस्मिन् नृपतिशार्दूले प्रविष्टे नगरं पुनः
प्रववर्ष सहस्राक्षः सस्यानि जनयन् प्रभुः
ततः सराष्ट्र मुमेदे तत् पुरं परया मुदा
तेन पार्थिवमुख्येन भावितं भावितात्मना

M. N. Dutt: When that best of kings again entered his capital, the state of things became as before, the god of one thousand years, the slayer of Asuras, poured rain in abundance; and he caused corn to grow. Thus being revived by that virtuous-minded and that best of kings (Samvarana), the capital and the country became exceedingly glad.

BORI CE: 01-163-021

ततो द्वादश वर्षाणि पुनरीजे नराधिपः
पत्न्या तपत्या सहितो यथा शक्रो मरुत्पतिः

MN DUTT: 01-173-046

ततो द्वादश वर्षाणि पुनरीजे नराधिपः
तपत्या सहितः पल्या यथा शच्या मरुत्पतिः

M. N. Dutt: Thereupon the king with his wife Tapati performed sacrifices for twelve years, as Indra did with (his wife) Shachi.

BORI CE: 01-163-022

एवमासीन्महाभागा तपती नाम पौर्विकी
तव वैवस्वती पार्थ तापत्यस्त्वं यया मतः

MN DUTT: 01-173-047

गन्धर्व उवाच एवमासीन्महाभागा तपती नाम पौर्विकी
तव वैवस्वती पार्थ तापत्यस्त्वं यया मतः

M. N. Dutt: O Partha, this is the history of the greatly blessed Tapati of old, the daughter of Vivasvata, It is for her you are Tapatya.

BORI CE: 01-163-023

तस्यां संजनयामास कुरुं संवरणो नृपः
तपत्यां तपतां श्रेष्ठ तापत्यस्त्वं ततोऽर्जुन

MN DUTT: 01-173-048

तस्यां संजनयामास कुरुं संवरणो नृपः
तपत्यां तपतां श्रेष्ठ तापत्यस्त्वं ततोऽर्जुन

M. N. Dutt: O Arjuna, the king Samvarana beget on Tapati a son, named Kuru. Born in the race of Tapati, you are called Tapatya.

Home | About | Back to Book 01 Contents | ← Chapter 162 | Chapter 164 →