Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 165

BORI CE: 01-165-001

अर्जुन उवाच
किंनिमित्तमभूद्वैरं विश्वामित्रवसिष्ठयोः
वसतोराश्रमे पुण्ये शंस नः सर्वमेव तत्

MN DUTT: 01-175-001

अर्जुन उवाच किंनिमित्तमभूद वैरं विश्वामित्रवसिष्ठयोः
वसतोराश्रमे दिव्ये शंस नः सर्वमेव तत्

M. N. Dutt: Arjuna said: How the hostility between Vishvamitra and Vasishtha, both of whom lived in celestials hermitages? Tell us all this in detail. arose

BORI CE: 01-165-002

गन्धर्व उवाच
इदं वासिष्ठमाख्यानं पुराणं परिचक्षते
पार्थ सर्वेषु लोकेषु यथावत्तन्निबोध मे

MN DUTT: 01-175-002

गन्धर्व उवाच इदं वासिष्ठमाख्यानं पुराणं परिचक्षते
पार्थं सर्वेषु लोकेषु यथावत् तन्निबोध मे

M. N. Dutt: The Gandharva said : O Partha, this history of Vasishtha is considered as a Purana in all the worlds. Listen to me as I recite it in detail.

BORI CE: 01-165-003

कन्यकुब्जे महानासीत्पार्थिवो भरतर्षभ
गाधीति विश्रुतो लोके सत्यधर्मपरायणः

MN DUTT: 01-175-003

कान्यकुब्जे महानासीत् पार्थिवो भरतर्षभ
गाधीति विश्रुतो लोके कुशिकस्यात्मसम्भवः

M. N. Dutt: O best of the Bharata race, there was a great king in Kanyakubja; known in the world by the name of Gadhi, he was the son of Kushika.

BORI CE: 01-165-004

तस्य धर्मात्मनः पुत्रः समृद्धबलवाहनः
विश्वामित्र इति ख्यातो बभूव रिपुमर्दनः

MN DUTT: 01-175-004

तस्य धर्मात्मनः पुत्रः समृद्धबलवाहनः
विश्वामित्र इति ख्यातो बभूव रिपुमर्दनः

M. N. Dutt: His son was know by the name of Vishvamitra. That chastiser of foes, Vishvamitra, was virtuous-minded; and he had a large army of troop and beasts of burdens.

BORI CE: 01-165-005

स चचार सहामात्यो मृगयां गहने वने
मृगान्विध्यन्वराहांश्च रम्येषु मरुधन्वसु

MN DUTT: 01-175-005

स चचार सहामात्यो मृगयां गहने वने
मृगान् विध्यन् वराहांश्च रम्येषु मरुधन्वसु

M. N. Dutt: He wandered with his ministers in the deep forest for the purpose of hunting Killing deer and boars, he roamed through the charming marshes.

BORI CE: 01-165-006

व्यायामकर्शितः सोऽथ मृगलिप्सुः पिपासितः
आजगाम नरश्रेष्ठ वसिष्ठस्याश्रमं प्रति

MN DUTT: 01-175-006

व्यायामकर्शितः सोऽथ मृगलिप्सुः पिपासितः
आजगाम नरश्रेष्ठ वसिष्ठस्याश्रमं प्रति

M. N. Dutt: Being (one day) fatigued and thirsty by the exercise of the hunt that best of men, came to the hermitage of Vasishtha.

BORI CE: 01-165-007

तमागतमभिप्रेक्ष्य वसिष्ठः श्रेष्ठभागृषिः
विश्वामित्रं नरश्रेष्ठं प्रतिजग्राह पूजया

MN DUTT: 01-175-007

तमागतमभिप्रेक्ष्य वसिष्ठः श्रेष्ठभागृषिः
विश्वामित्रं नरश्रेष्ठं प्रतिजग्राह पूजया

M. N. Dutt: Seeing him coming, the illustrious and blessed Rishi, Vasishtha, advanced to salute that best of men, Vishvamitra.

BORI CE: 01-165-008

पाद्यार्घ्याचमनीयेन स्वागतेन च भारत
तथैव प्रतिजग्राह वन्येन हविषा तथा

MN DUTT: 01-175-008

पाद्यार्थ्याचमनीयैस्तं स्वागतेन च भारत
तथैव परिजग्राह वन्येन हविषा तदा

M. N. Dutt: O descendant of Bharata, he (Vasishtha) worshipped him (Vishvamitra) by asking his welfare, by offering Arghya and water to wash his face and feet and by collected forest fruits and ghee.

BORI CE: 01-165-009

तस्याथ कामधुग्धेनुर्वसिष्ठस्य महात्मनः
उक्ता कामान्प्रयच्छेति सा कामान्दुदुहे ततः

MN DUTT: 01-175-009

तस्याथ कामधुग् धेनुर्वसिष्ठस्य महात्मनः
उक्ता कामान् प्रयच्छेति सा कामान् दुह्यते सदा

M. N. Dutt: The illustrious Rishi had a Kamadhenu, (a cow yielding every thing as desired.) when she was addressed by saying "Give” she always gave what was desired.

BORI CE: 01-165-010

ग्राम्यारण्या ओषधीश्च दुदुहे पय एव च
षड्रसं चामृतरसं रसायनमनुत्तमम्

BORI CE: 01-165-011

भोजनीयानि पेयानि भक्ष्याणि विविधानि च
लेह्यान्यमृतकल्पानि चोष्याणि च तथार्जुन

BORI CE: 01-165-012

तैः कामैः सर्वसंपूर्णैः पूजितः स महीपतिः
सामात्यः सबलश्चैव तुतोष स भृशं नृपः

MN DUTT: 01-175-010

ग्राम्यारण्याश्चौषधीश्च दुदुहे पय एव च
षड्रसं चामृतनिभं रसायनमनुत्तमम्
भोजनीयानि पेयानि भक्ष्याणि विविधानि च
लेह्यान्यमृतकल्पानि चोप्याणि च तथार्जुन
रत्नानि च महार्हाणि वासांसि विविधानि च
तैः कामैः सर्वसम्पूर्णैः पूजितश्च महीपतिः
सामात्यः सबलश्चैव तुतोष स भृशं तदा

M. N. Dutt: O Arjuna, the Rishi received from her various wild fruits and grown corn of gardens and fields, milk, many excellent nutritious was viands filled with six different kinds of juice which was like ambrosia itself, various other kinds of enjoyable things of ambrosial taste, things for drinking and eating, for lapping and sucking and many precious gems and various costly robes. With these desirable objects in profusion, the king (Vishvamitra) worshipped. And he with his ministers and troops was became exceedingly glad.

BORI CE: 01-165-013

षडायतां सुपार्श्वोरुं त्रिपृथुं पञ्च संवृताम्
मण्डूकनेत्रां स्वाकारां पीनोधसमनिन्दिताम्

BORI CE: 01-165-014

सुवालधिं शङ्कुकर्णां चारुशृङ्गां मनोरमाम्
पुष्टायतशिरोग्रीवां विस्मितः सोऽभिवीक्ष्य ताम्

MN DUTT: 01-175-011

षडुन्नतां सुपा.सं पृथुपञ्चसमावृताम्
मण्डूकनेत्रा स्वाकारां पीनोधसमनिन्दिताम्
सुबालधिं शकुकर्णां चारुशृङ्गां मनोरमाम्

MN DUTT: 01-175-012

पुष्टायतशिरोग्रीवां विस्मितः सोऽभिवीक्ष्य ताम्
अभिनन्द्य स तां राजा नन्दिनी गाधिनन्दनः

M. N. Dutt: He (Vishvamitra) became very much astonished to see that cow which had six elevated limbs, beautiful flanks and hips, fine broad limbs, limbs, frog-like prominent eyes, beautiful size, high udders, faultless make, straight and up-lifted ears, handsome horns and well-developed head and neck. O prince, that king, the son of Gadhi, was exceedingly gratified with all that he saw and very much praising (the cow) Nandini he thus spoke to the Rishi (Vasishtha),

BORI CE: 01-165-015

अभिनन्दति तां नन्दीं वसिष्ठस्य पयस्विनीम्
अब्रवीच्च भृशं तुष्टो विश्वामित्रो मुनिं तदा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-165-016

अर्बुदेन गवां ब्रह्मन्मम राज्येन वा पुनः
नन्दिनीं संप्रयच्छस्व भुङ्क्ष्व राज्यं महामुने

MN DUTT: 01-175-013

अब्रवीच्च भृशं तुष्टः स राजा तमृषि तदा
अर्बुदेन गवां ब्रह्मन् मम राज्येन वा पुनः
नन्दिनी सम्प्रयच्छस्व भुक्ष्व राज्यं महामुने

M. N. Dutt: "O Brahmana, O great Rishi, give me (your) Nandini (cow) in exchange of ten thousand kine, or of my kingdom. Give her to me and enjoy my kingdom.

BORI CE: 01-165-017

वसिष्ठ उवाच
देवतातिथिपित्रर्थमाज्यार्थं च पयस्विनी
अदेया नन्दिनीयं मे राज्येनापि तवानघ

MN DUTT: 01-175-014

वसिष्ठ उवाच देवतातिथिपित्रर्थं याज्यार्थं च पयस्विनी
अदेया नन्दिनीयं वै राज्येनापि तवानघ

M. N. Dutt: Vasishtha said: O sinless one, this milk-giving cow is kept by me for the purposes of the celestials, the Pitris and the guests and for my scarifies. Nandini cannot he given to you) in exchange of even your kingdom.

BORI CE: 01-165-018

विश्वामित्र उवाच
क्षत्रियोऽहं भवान्विप्रस्तपःस्वाध्यायसाधनः
ब्राह्मणेषु कुतो वीर्यं प्रशान्तेषु धृतात्मसु

MN DUTT: 01-175-015

विश्वामित्र उवाच क्षत्रियोऽहं भवान् विप्रस्तपस्स्वाध्यायसाधनः
ब्राह्मणेषु कुतो वीर्यं प्रशान्तेषु धृतात्मसु

M. N. Dutt: Vishvamitra said : I am a Kshatriya and your respected self is a Brahmana devoted to study and asceticism. Is there prowess in Brahmanas who are peaceful and have their souls under control?

BORI CE: 01-165-019

अर्बुदेन गवां यस्त्वं न ददासि ममेप्सिताम्
स्वधर्मं न प्रहास्यामि नयिष्ये ते बलेन गाम्

MN DUTT: 01-175-016

अर्बुदेन गवां यसत्वं न ददासि ममेप्सितम्
स्वधर्मं न प्रहास्यामि नेष्यामि च बलेन गाम्

M. N. Dutt: When you do not give me what I desire to have in exchange of ten thousand kine, I shall not abandon the duty of my race (that of the Kshatriya). I will take your cow by force.

BORI CE: 01-165-020

वसिष्ठ उवाच
बलस्थश्चासि राजा च बाहुवीर्यश्च क्षत्रियः
यथेच्छसि तथा क्षिप्रं कुरु त्वं मा विचारय

MN DUTT: 01-175-017

वसिष्ठ उवाच बलस्थश्चासि राजा च बाहुवीर्यश्च क्षत्रियः
यथेच्छसि तथा क्षिप्रं कुरु मा त्वं विचारय

M. N. Dutt: Vasishtha said: You are a powerful king, you are a Kshatriya possessing great strength of arms; do what you desire without delay and without stopping to consider over it.

BORI CE: 01-165-021

गन्धर्व उवाच
एवमुक्तस्तदा पार्थ विश्वामित्रो बलादिव
हंसचन्द्रप्रतीकाशां नन्दिनीं तां जहार गाम्

MN DUTT: 01-175-018

गन्धर्व उवाच एवमुक्तस्तथा पार्थ विश्वामित्रो बलादिव
हंसचन्द्रप्रतीकाशां नन्दिनीं तां जहार गाम्

M. N. Dutt: The Gandharva said: O Partha, having been thus addressed, Vishvamitra then sized the cow Nandini as white as the swan or the moon.

BORI CE: 01-165-022

कशादण्डप्रतिहता काल्यमाना ततस्ततः
हम्भायमाना कल्याणी वसिष्ठस्याथ नन्दिनी

MN DUTT: 01-175-019

कशादण्डप्रणुदितां काल्यमानामितस्ततः
हम्भायमाना कल्याणी वसिष्ठस्याथ नन्दिनी

M. N. Dutt: He dragged her hither and thither and afflicted her by striking her with a stick. The blessed Nandini cried piteously and came near Vasishtha.

BORI CE: 01-165-023

आगम्याभिमुखी पार्थ तस्थौ भगवदुन्मुखी
भृशं च ताड्यमानापि न जगामाश्रमात्ततः

MN DUTT: 01-175-020

आगम्याभिमुखी पार्थ तस्थौ भगवदुन्मुखी
भृशं च ताड्यमाना वै न जगामाश्रमात् ततः

M. N. Dutt: O Partha, she stood near him with up-lifted face staring at the illustrious Rishi. Though very much ill-treated, she did not quit the Rishi's hermitage.

BORI CE: 01-165-024

वसिष्ठ उवाच
शृणोमि ते रवं भद्रे विनदन्त्याः पुनः पुनः
बलाद्ध्रियसि मे नन्दि क्षमावान्ब्राह्मणो ह्यहम्

MN DUTT: 01-175-021

वसिष्ठ उवाच शृणोमि ते रवं भद्रे विनदन्त्याः पुनः पुनः
ह्रियसे त्वं बलाद् भद्रे विश्वामित्रेण नन्दिनि
किं कर्तव्यं मया तत्र क्षमावान् ब्राह्मणो ह्यहम्

M. N. Dutt: Vasishtha said: O amiable Nandini, you are crying again and again and I hear your cries. But Vishvamitra is taking you away by force; what can I do? I am a forgiving Brahmana.

BORI CE: 01-165-025

गन्धर्व उवाच
सा तु तेषां बलान्नन्दी बलानां भरतर्षभ
विश्वामित्रभयोद्विग्ना वसिष्ठं समुपागमत्

MN DUTT: 01-175-022

गन्धर्व उवाच सा भयान्नन्दिनी तेषां बलानां भरतर्षभ
विश्वामित्रभयोद्विग्ना वसिष्ठं समुपागमत्

M. N. Dutt: The Gandharva said : O best of the Bharata race, being alarmed at the sight of Vishvamitra's troops and being terrified by Vishvamitra himself, Nandini came closer to Vasishtha.

BORI CE: 01-165-026

गौरुवाच
पाषाणदण्डाभिहतां क्रन्दन्तीं मामनाथवत्
विश्वामित्रबलैर्घोरैर्भगवन्किमुपेक्षसे

MN DUTT: 01-175-023

गौरुवाच कशाग्रदण्डाभिहतां क्रोशन्ती मामनाथवत्
विश्वामित्रवलैोरैर्भगवन् किमुपेक्षसे

M. N. Dutt: Nandini said: O illustrious Sir, I am afflicted by the : stripes of the fearful troops of Vishvamitra I am crying piteously like one who has none; why are you so indifferent to me?

BORI CE: 01-165-027

गन्धर्व उवाच
एवं तस्यां तदा पर्थ धर्षितायां महामुनिः
न चुक्षुभे न धैर्याच्च विचचाल धृतव्रतः

MN DUTT: 01-175-024

गन्धर्व उवाच नन्दिन्यामेवं क्रन्दन्त्यां धर्षितायां महामुनिः
न चुक्षुभे तदा धैर्यान्न चचाल धृतव्रतः

M. N. Dutt: The Gandharva said : The great Rishi did not lose his patience, nor did he depart from his vow of forgiveness on hearing the words of the crying and persecuted Nandini.

BORI CE: 01-165-028

वसिष्ठ उवाच
क्षत्रियाणां बलं तेजो ब्राह्मणानां क्षमा बलम्
क्षमा मां भजते तस्माद्गम्यतां यदि रोचते

MN DUTT: 01-175-025

वसिष्ठ उवाच क्षत्रियाणां बलं तेजो ब्राह्मणानां क्षमा बलम्
क्षमा मां भजते यस्माद् गम्यतां यदि रोचते

M. N. Dutt: Vasishtha said : The might of the Kshatriyas lies in their physical strength, that of the Brahmanas lies in their forgiveness. I cannot give up forgiveness. If you like, you can go.

BORI CE: 01-165-029

गौरुवाच
किं नु त्यक्तास्मि भगवन्यदेवं मां प्रभाषसे
अत्यक्ताहं त्वया ब्रह्मन्न शक्या नयितुं बलात्

MN DUTT: 01-175-026

नु नन्दिन्युवाच कि त्यक्तास्मि भगवन् यदेवं त्वं प्रभाषसे
अत्यक्ताहं त्वया ब्रह्मन् नेतुं शक्या न वै बलात्

M. N. Dutt: Nandini said : O illustrious Sir, have you abandoned me that you say so? O Brahmana, if you do not abandon me, I cannot be taken away by force.

BORI CE: 01-165-030

वसिष्ठ उवाच
न त्वां त्यजामि कल्याणि स्थीयतां यदि शक्यते
दृढेन दाम्ना बद्ध्वैष वत्सस्ते ह्रियते बलात्

MN DUTT: 01-175-027

वसिष्ठ उवाच न त्वां त्यजामि कल्याणि स्थीयतां यदि शक्यते
दृढेन दाम्ना बद्धवैष वत्सस्ते ह्रियते बलात्

M. N. Dutt: Vasishtha said : O blessed one, I do not abandon you. Stay if you can. Your calf, tied with a strong rope, is (even now) being carried away by force.

BORI CE: 01-165-031

गन्धर्व उवाच
स्थीयतामिति तच्छ्रुत्वा वसिष्ठस्य पयस्विनी
ऊर्ध्वाञ्चितशिरोग्रीवा प्रबभौ घोरदर्शना

MN DUTT: 01-175-028

गन्धर्व उवाच स्थायतामिति तच्छुत्वा वसिष्ठस्य पयस्विनी
अाञ्चितशिरोग्रीवा प्रबभौ रौद्रदर्शना

M. N. Dutt: The Gandharva said : Having heard the word 'Stay,' that cow of Vasishtha (Nandini) raised up her head and neck and became fearful to look at.

BORI CE: 01-165-032

क्रोधरक्तेक्षणा सा गौर्हम्भारवघनस्वना
विश्वामित्रस्य तत्सैन्यं व्यद्रावयत सर्वशः

MN DUTT: 01-175-029

क्रोधरक्तेक्षणा सा गौहम्भारवधनस्वना
विश्वामित्रस्य तत् सैन्यं व्यद्रावयत सर्वशः

M. N. Dutt: With eyes red in anger and with repeated roars, she then attacked Vishvamitra's troop on all sides.

BORI CE: 01-165-033

कशाग्रदण्डाभिहता काल्यमाना ततस्ततः
क्रोधदीप्तेक्षणा क्रोधं भूय एव समादधे

MN DUTT: 01-175-030

कशाग्रदण्डाभिहता काल्यमाना ततस्ततः
क्रोधरक्तेक्षणा क्रोधं भूय एव समादद

M. N. Dutt: Afflicted with their stripes and being dragged hither and thither, her anger (doubly) ! increased and her eyes became red in wrath.

BORI CE: 01-165-034

आदित्य इव मध्याह्ने क्रोधदीप्तवपुर्बभौ
अङ्गारवर्षं मुञ्चन्ती मुहुर्वालधितो महत्

MN DUTT: 01-175-031

आदित्य इव मध्याह्ने क्रोधदीप्तवपुर्बभौ
अङ्गारवर्षं मुञ्चन्ती मुहुर्बालधितो महत्

M. N. Dutt: Blazing in anger, she soon become fearful to look at as the sun at mid day. She began incessantly to shower burning coals from her tail.

BORI CE: 01-165-035

असृजत्पह्लवान्पुच्छाच्छकृतः शबराञ्शकान्
मूत्रतश्चासृजच्चापि यवनान्क्रोधमूर्च्छिता

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-165-036

पुण्ड्रान्किरातान्द्रमिडान्सिंहलान्बर्बरांस्तथा
तथैव दरदान्म्लेच्छान्फेनतः सा ससर्ज ह

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-175-032

असृजत् पह्लवान् पुच्छात् प्रस्रवाद् द्रविडाञ्छकान्
योनिदेशाच्च यवनान् शकृतः शबरान् बहून्

M. N. Dutt: A few moments after she brought forth from her tail an army of Palhavas, from her udders an army of Dravidas and Shakas, from her womb an army of Yavanas, from her dung an army of Shabaras.

Corresponding verse not found in BORI CE

MN DUTT: 01-175-033

मूत्रतश्चासृजत् कांश्चिच्छबरांश्चैव पार्श्वत:
पौण्ड्रान् किरातान् यवनान् सिंहलान् बर्बरान् खसान्
चिबुकांश्च पुलिन्दांश्च चीनान् हूणान् सकेरलान्
ससर्ज फेनतः सा गौम्लेंच्छान् बहुविधानायि

M. N. Dutt: From her urine an army of Kanchis and from her sides an army of Saravanas; and from the froth of her mouth that cow created hosts of Kiratas, Yavanas, Singhalas, Barbaras, Chibuakas, Pulindas, Chinas, Hunas and Keralas and many other Mlecchas.

BORI CE: 01-165-037

तैर्विसृष्टैर्महत्सैन्यं नानाम्लेच्छगणैस्तदा
नानावरणसंछन्नैर्नानायुधधरैस्तथा
अवाकीर्यत संरब्धैर्विश्वामित्रस्य पश्यतः

MN DUTT: 01-175-034

तैर्विसृष्टर्महासैन्यैर्नानाम्लेच्छगणैस्तदा
नानावरणसंच्छन्नैर्नानायुधधरैस्तथा
अवाकीर्यत संरब्धैर्विश्वामित्रस्य पश्यतः
एकैकश्च तदा योधः पञ्चभिः सप्तभिर्वृतः

M. N. Dutt: Those large armies of Mlecchas, cloud in various uniforms and armed with various weapons, as soon as they sprang into life, spre Ading all around attacked before his very sight the troops of Vishvamitra, five or seven attacking one.

BORI CE: 01-165-038

एकैकश्च तदा योधः पञ्चभिः सप्तभिर्वृतः
अस्त्रवर्षेण महता काल्यमानं बलं ततः
प्रभग्नं सर्वतस्त्रस्तं विश्वामित्रस्य पश्यतः

MN DUTT: 01-175-035

अस्त्रवर्षेण महता वध्यमानं बलं तदा
प्रभग्नं सर्वतस्त्रस्तं विश्वामित्रस्य पश्यतः

M. N. Dutt: Assailed with a great shower of weapons, Vishvamitra's troops before his very sight broke and fled panic stricken in all directions.

BORI CE: 01-165-039

न च प्राणैर्वियुज्यन्त केचित्ते सैनिकास्तदा
विश्वामित्रस्य संक्रुद्धैर्वासिष्ठैर्भरतर्षभ

MN DUTT: 01-175-036

न च प्राणैर्वियुज्यन्ते केचित् तत्रास्य सैनिकाः
विश्वामित्रस्य संक्रुद्धैर्वासिष्ठैर्भरतर्षभ

M. N. Dutt: O best of the Bharata race, though greatly excited with anger, the troops of Vasishtha did not take the life of any of Vishvamitra's troops.

Corresponding verse not found in BORI CE

MN DUTT: 01-175-037

सा गौस्तत् सकलं सैन्यं कालयामास दूरतः
विश्वामित्रस्य तत् सैन्यं काल्यमानं त्रियोजनम्

M. N. Dutt: That cow (Nandini) simply drove the troops (of Vishvamitra) to a distance. Being thus driven full seventy seven miles, the troops of Vishvamitra,

BORI CE: 01-165-040

विश्वामित्रस्य सैन्यं तु काल्यमानं त्रियोजनम्
क्रोशमानं भयोद्विग्नं त्रातारं नाध्यगच्छत

BORI CE: 01-165-041

दृष्ट्वा तन्महदाश्चर्यं ब्रह्मतेजोभवं तदा
विश्वामित्रः क्षत्रभावान्निर्विण्णो वाक्यमब्रवीत्

BORI CE: 01-165-042

धिग्बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम्
बलाबलं विनिश्चित्य तप एव परं बलम्

BORI CE: 01-165-043

स राज्यं स्फीतमुत्सृज्य तां च दीप्तां नृपश्रियम्
भोगांश्च पृष्ठतः कृत्वा तपस्येव मनो दधे

MN DUTT: 01-175-037

सा गौस्तत् सकलं सैन्यं कालयामास दूरतः
विश्वामित्रस्य तत् सैन्यं काल्यमानं त्रियोजनम्

MN DUTT: 01-175-038

क्रोशमानं भयोद्विग्नं त्रातारं नाध्यगच्छत
दृष्ट्वा तन्महदाश्चर्यं ब्रह्मतेजोभवे तदा

MN DUTT: 01-175-039

विश्वामित्रः क्षत्रभावानिर्विण्णो वाक्यमब्रवीत्
धिग् बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम्

MN DUTT: 01-175-040

बलाबलं विनिश्चित्य तप एव परं बलम्
स राज्यं स्फीतमुत्सृज्यां तां च दीप्तां नृपश्रियम्

MN DUTT: 01-175-041

भोगांश्च पृष्ठतः कृत्वा तपस्येव मनो दधे
स गत्वा तपसा सिद्धिं लोकान् विष्टभ्य तेजसा

M. N. Dutt: That cow (Nandini) simply drove the troops (of Vishvamitra) to a distance. Being thus driven full seventy seven miles, the troops of Vishvamitra, Becoming panic-stricken, cried aloud and did see none who could protect them. Seeing this great and wonderful feat of the Brahma might, Vishvamitra become disgusted with the Kshatriya might and spoke thus, "Fie on the Kshatriya prowess? The Brahma might is the true might. In judging of strength and weakness, I see asceticism is true strength.” Thereupon that best of kings abandoning his kingdom and regal splendour, And turning his back on all pleasures, set his mind on asceticism, he filled the world with his effulgence.

BORI CE: 01-165-044

स गत्वा तपसा सिद्धिं लोकान्विष्टभ्य तेजसा
तताप सर्वान्दीप्तौजा ब्राह्मणत्वमवाप च
अपिबच्च सुतं सोममिन्द्रेण सह कौशिकः

MN DUTT: 01-175-042

तताप सर्वान् दीप्तौजा ब्राह्मणत्वमवाप्तवान्
अपिबच्च ततः सोममिन्द्रेण सह कौशिकः

M. N. Dutt: Afflicted all with his effulgence, he became a Brahmana. The son of Kushika, (Vishvamitra) at last drank the Soma (ambrosia) with Indra himself.

Home | About | Back to Book 01 Contents | ← Chapter 164 | Chapter 166 →