Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 166

BORI CE: 01-166-001

गन्धर्व उवाच
कल्माषपाद इत्यस्मिँल्लोके राजा बभूव ह
इक्ष्वाकुवंशजः पार्थ तेजसासदृशो भुवि

MN DUTT: 01-176-001

गन्धर्व उवाच कल्माषपाद इत्येवं लोके राजा बभूव ह
इक्ष्वाकुवंशजः पार्थ तेजसा सदृशो भुवि

M. N. Dutt: The Gandharva said : O Partha there was a king named Kalmashapada in this world. He belonged to the race of Ikshaku and he was matchless in prowess.

BORI CE: 01-166-002

स कदाचिद्वनं राजा मृगयां निर्ययौ पुरात्
मृगान्विध्यन्वराहांश्च चचार रिपुमर्दनः

MN DUTT: 01-176-002

स कदाचिद् वनं राजा मृगयां निर्ययौ पुरात्
मृगान् विध्यन् वराहांश्च चचार रिपुमर्दनः

M. N. Dutt: One day the king came out of his capital for the purpose of hunting. That chastiser of foes pierced (with his arrows) many deer and boars.

Corresponding verse not found in BORI CE

MN DUTT: 01-176-003

तस्मिन् वने महाघोरे खगांश्च बहुशोऽहनत्
हत्वा च सुचिरं श्रान्तो राजा निववृते ततः

M. N. Dutt: He also killed in that greatly fearful forest many rhinoceroses. Thus killing (animals) for a long period, the king became tried and refrained from it.

BORI CE: 01-166-003

स तु राजा महात्मानं वासिष्ठमृषिसत्तमम्
तृषार्तश्च क्षुधार्तश्च एकायनगतः पथि

BORI CE: 01-166-004

अपश्यदजितः संख्ये मुनिं प्रतिमुखागतम्
शक्तिं नाम महाभागं वसिष्ठकुलनन्दनम्
ज्येष्ठं पुत्रशतात्पुत्रं वसिष्ठस्य महात्मनः

MN DUTT: 01-176-004

अकामयत् तं याज्यार्थे विश्वामित्रः प्रतापवान्
स तु राजा महात्मानं वासिष्ठमृषिसत्तमम्
तृषार्तश्च क्षुधार्तश्च एकायनगतः पथि
अपश्यदजित: संख्ये मुनि प्रतिमुखागतम्
शक्तिं नाम महाभागं वसिष्ठकुलवर्धनम्
ज्येष्ठं पुत्रं पुत्रशताद् वसिष्ठस्य महात्मनः

M. N. Dutt: (One day) when the king, whom the greatly powerful Vishvamitra desired to make his spiritual disciple, was proceeding through the forest afflicted with hunger and thirst he met with that best of Rishis, the high-souled son of Vasishtha, the illustrious perpetuator of Vasishtha's race, the eldest of the one hundred sons of the illustrious Rishi Vasishtha, known by the name of Shakti, coming along the same path from an opposite direction.

BORI CE: 01-166-005

अपगच्छ पथोऽस्माकमित्येवं पार्थिवोऽब्रवीत्
तथा ऋषिरुवाचैनं सान्त्वयञ्श्लक्ष्णया गिरा

MN DUTT: 01-176-005

अपगच्छ पथोऽस्माकमित्येवं पार्थिवोऽब्रवीत्
तथा ऋषिरुवाचैनं सान्त्वयश्लक्ष्णया गिरा

M. N. Dutt: The king said, Stand out of our way." Thereupon the Rishi spoke thus in a conciliatory manner and in sweet words,

Corresponding verse not found in BORI CE

MN DUTT: 01-176-006

मम पन्था महाराज धर्म एष सनातनः
राज्ञा सर्वेषु धर्मेषु देयः पन्था द्विजातये

M. N. Dutt: “O great king, this is my way. This is eternal religion. The king should yield the way to the Brahmanas according to all the precepts of religion.”

Corresponding verse not found in BORI CE

MN DUTT: 01-176-007

एवं परस्परं तौ तु पथोऽर्थं वाक्यमूचतुः
अपसर्पापसर्पति वागुत्तरमकुर्वताम्

M. N. Dutt: Thus they addressed each other respected their right of way. "Stand aside,” “Stand aside,” were the words they said to each other.

BORI CE: 01-166-006

ऋषिस्तु नापचक्राम तस्मिन्धर्मपथे स्थितः
नापि राजा मुनेर्मानात्क्रोधाच्चापि जगाम ह

MN DUTT: 01-176-008

ऋषिस्तु नापचक्राम तस्मिन् धर्मपथे स्थितः
नापि राजा मुनेर्मानात् क्रोधाच्चाथ जगाम ह

M. N. Dutt: The Rishi, being in the right, did not yield; the king also did not yield out of anger and pride.

BORI CE: 01-166-007

अमुञ्चन्तं तु पन्थानं तमृषिं नृपसत्तमः
जघान कशया मोहात्तदा राक्षसवन्मुनिम्

MN DUTT: 01-176-009

अमुञ्चन्तं तु पन्थानं तमृषि नृपसत्तमः
जघान कशया मोहात् तदा राक्षसवन्मुनिम्

M. N. Dutt: Being enraged on seeing the Rishi decline to yield the way to him, that best of kings, acted like a Rakshasa and he struck him violently with his whips.

BORI CE: 01-166-008

कशाप्रहाराभिहतस्ततः स मुनिसत्तमः
तं शशाप नृपश्रेष्ठं वासिष्ठः क्रोधमूर्च्छितः

MN DUTT: 01-176-010

कशाप्रहाराभिहतस्ततः स मुनिसत्तमः
तं शशाप नृपश्रेष्ठं वासिष्ठं क्रोधमूर्च्छितः

M. N. Dutt: That best of Rishis, the son of Vasishtha, being thus struck by the whip, was deprived of his (good) senses and out of anger, cursed that best of kings.

BORI CE: 01-166-009

हंसि राक्षसवद्यस्माद्राजापसद तापसम्
तस्मात्त्वमद्य प्रभृति पुरुषादो भविष्यसि

BORI CE: 01-166-010

मनुष्यपिशिते सक्तश्चरिष्यसि महीमिमाम्
गच्छ राजाधमेत्युक्तः शक्तिना वीर्यशक्तिना

MN DUTT: 01-176-011

हंसि राक्षसवद् यस्माद् राजापसद तापसम्
तस्मात् त्वमद्यप्रभृति पुरुषादो भविष्यसि
मनुष्यपिशिते सक्तश्चरिष्यसि महीमिमाम्
गच्छ राजाधमेत्युक्तः शक्तिना वीर्यशक्तिना

M. N. Dutt: The Rishi said: O worst of kings, as you injure an ascetic a Rakshasas, you shall from this day be a cannibal. O worst of kings, go hence. You shall wander over the world eating human flesh.

BORI CE: 01-166-011

ततो याज्यनिमित्तं तु विश्वामित्रवसिष्ठयोः
वैरमासीत्तदा तं तु विश्वामित्रोऽन्वपद्यत

MN DUTT: 01-176-012

ततो याज्यनिमित्ते तु विश्वामित्रवसिष्ठयोः
वैरमासीत् तदा तं तु विश्वामित्रोऽन्वपद्यत

M. N. Dutt: At this time Vishvamitra, with whom Vasishtha had a great quarrel on the matter of becoming the priest (of the king Kalmashapada), came to the place (where Vasishtha's son and the king were.)

BORI CE: 01-166-012

तयोर्विवदतोरेवं समीपमुपचक्रमे
ऋषिरुग्रतपाः पार्थ विश्वामित्रः प्रतापवान्

MN DUTT: 01-176-013

तयोर्विवदतोरेवं समीपमुपचक्रमे
ऋषिरुग्रतपाः पार्थ विश्वामित्रः प्रतापवान्

M. N. Dutt: O Partha, the Rishi of severe ascetic penances, the powerful Vishvamitra, came there where they were both quarrelling.

BORI CE: 01-166-013

ततः स बुबुधे पश्चात्तमृषिं नृपसत्तमः
ऋषेः पुत्रं वसिष्ठस्य वसिष्ठमिव तेजसा

MN DUTT: 01-176-014

ततः स बुबुधे पश्चात् तमृषि नृपसत्तमः
ऋषे पुत्रं वसिष्ठस्य वसिष्ठमिव तेजसा

M. N. Dutt: Thereupon after the curse on the excellent king (had been uttered) he came to know that the Rishi was the son of Vasishtha as powerful as Vasishtha himself.

BORI CE: 01-166-014

अन्तर्धाय तदात्मानं विश्वामित्रोऽपि भारत
तावुभावुपचक्राम चिकीर्षन्नात्मनः प्रियम्

MN DUTT: 01-176-015

अन्तर्धाय तदाऽऽत्मानं विश्वामित्रोऽपि भारत
तावुभावतिचक्रांम चिर्कीपन्नात्मनः प्रियम्

M. N. Dutt: O descendant of Bharata, being desirous of benefiting himself, Vishvamitra remained there concealed from the sight of both by making himself invisible.

BORI CE: 01-166-015

स तु शप्तस्तदा तेन शक्तिना वै नृपोत्तमः
जगाम शरणं शक्तिं प्रसादयितुमर्हयन्

MN DUTT: 01-176-016

स तु शप्तस्तदा तेन शक्तिना वै नृपोत्तमः
जगाम शरणं शक्तिं प्रसादयितुमर्हयन्

M. N. Dutt: Then that best of kings, (Kalmashapada), having been thus cursed by Shakti, asked the protection of Shakti by humbly beseeching him.

BORI CE: 01-166-016

तस्य भावं विदित्वा स नृपतेः कुरुनन्दन
विश्वामित्रस्ततो रक्ष आदिदेश नृपं प्रति

MN DUTT: 01-176-017

तस्य भावं विदित्वा स नृपतेः कुरुसत्तम
विश्वामित्रस्ततो रक्ष आदिदेश नृपं प्रति

M. N. Dutt: O best of the Kuru race, knowing the disposition of the king, Vishvamitra ordered a Rakshasas to enter the king's body.

BORI CE: 01-166-017

स शापात्तस्य विप्रर्षेर्विश्वामित्रस्य चाज्ञया
राक्षसः किंकरो नाम विवेश नृपतिं तदा

MN DUTT: 01-176-018

शापात् तस्य तु विप्रपेर्विश्वामित्रस्य चाज्ञया
राक्षस: किंकरो नाम विवेश नृपतिं तदा

M. N. Dutt: Obedient to Shakti's curse and Vishvamitra's order, a Rakshasas, named Kinkara, then entered the king body.

BORI CE: 01-166-018

रक्षसा तु गृहीतं तं विदित्वा स मुनिस्तदा
विश्वामित्रोऽप्यपक्रामत्तस्माद्देशादरिंदम

MN DUTT: 01-176-019

रक्षसा तं गृहीतं तु विदित्वा मुनिसत्तमः
विश्वामित्रोऽप्यपाक्रामत् तस्माद् देशादरिंदम

M. N. Dutt: O chastiser of foes, knowing that the Rakshasas had entered the body of the king, that best of Rishis, Vishvamitra, left the place and went away.

BORI CE: 01-166-019

ततः स नृपतिर्विद्वान्रक्षन्नात्मानमात्मना
बलवत्पीड्यमानोऽपि रक्षसान्तर्गतेन ह

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-176-020

ततः स नृपतिस्तेन रक्षसान्तर्गतेन वै
बलवत् पीडितः पार्थ नान्वबुध्यत किंचन

M. N. Dutt: O Partha, then the king, being thus possessed by the Rakshasas and terribly afflicted by him, lost all his senses.

BORI CE: 01-166-020

ददर्श तं द्विजः कश्चिद्राजानं प्रस्थितं पुनः
ययाचे क्षुधितश्चैनं समांसं भोजनं तदा

MN DUTT: 01-176-021

ददर्शाथ द्विजः कश्चिद् राजानं प्रस्थितं वनम्
अयाचत क्षुधापन्नः समांसं भोजनं तदा

M. N. Dutt: A certain Brahmana saw the king roaming in the forest. being hungry, he begged of the king some food with meat.

BORI CE: 01-166-021

तमुवाचाथ राजर्षिर्द्विजं मित्रसहस्तदा
आस्स्व ब्रह्मंस्त्वमत्रैव मुहूर्तमिति सान्त्वयन्

MN DUTT: 01-176-022

तमुवाचाथ राजर्षिर्द्विजं मित्रसहस्तदा
आस्स्व ब्रह्मंस्त्वमत्रैव मुहूर्त प्रतिपालयन्

M. N. Dutt: The royal sage (Kalmashapada) with his friends said to the Brahmana, “O Brahmana, Stay here for a moment,

BORI CE: 01-166-022

निवृत्तः प्रतिदास्यामि भोजनं ते यथेप्सितम्
इत्युक्त्वा प्रययौ राजा तस्थौ च द्विजसत्तमः

MN DUTT: 01-176-023

निवृत्तः प्रतिदास्यामि भोजनं ते यथेप्सितम्
इत्युक्तवा प्रययौ राजा तस्थौ च द्विजसत्तमः

M. N. Dutt: On my return I shall give you whatever food you desire to have." Having said this, the king went away, but that excellent Brahmana remained there.

BORI CE: 01-166-023

अन्तर्गतं तु तद्राज्ञस्तदा ब्राह्मणभाषितम्
सोऽन्तःपुरं प्रविश्याथ संविवेश नराधिपः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-176-024

ततो राजा परिक्रम्य यथाकामं यथासुखम्
निवृत्तौऽन्तःपुरं पार्थ प्रविवेश महात्मनाः

M. N. Dutt: O Partha, that high-minded king, after roaming at pleasure and at will (for sometime), returned (to his palace) and entered the innerapartment.

BORI CE: 01-166-024

ततोऽर्धरात्र उत्थाय सूदमानाय्य सत्वरम्
उवाच राजा संस्मृत्य ब्राह्मणस्य प्रतिश्रुतम्

MN DUTT: 01-176-025

ततोऽर्धरात्र उत्थाय सूदमानाय्य सत्वरम्
उवाच राजा संस्मृत्य ब्राह्मणस्य प्रतिश्रुतम्

M. N. Dutt: Waking at midnight and remembering his promise to the Brahmana, the king soon summoned his cook and spoke to him thus. The King said:

BORI CE: 01-166-025

गच्छामुष्मिन्नसौ देशे ब्राह्मणो मां प्रतीक्षते
अन्नार्थी त्वं तमन्नेन समांसेनोपपादय

MN DUTT: 01-176-026

गच्छामुष्मिन् वनोद्देशे ब्राह्मणो मां प्रतीक्षते
अन्नार्थी तं त्वमन्नेन समांसेनोपपादय

M. N. Dutt: Go at once to the forest where a Brahmana is waiting for me in the hope of getting food. Go and entertain him with food and meat.

BORI CE: 01-166-026

एवमुक्तस्तदा सूदः सोऽनासाद्यामिषं क्वचित्
निवेदयामास तदा तस्मै राज्ञे व्यथान्वितः

MN DUTT: 01-176-027

गन्धर्व उवाच एवमुक्तस्तत: सूदः सोऽनासाद्यामिषं क्वचित्
निवेदयामास तदा तस्मै राज्ञे व्यथान्वितः

M. N. Dutt: The Gandharva said : Having been thus addressed, the cook (went away in search of meat), but having failed to procure any meat, he sorrowfully informed the king (of his failure).

BORI CE: 01-166-027

राजा तु रक्षसाविष्टः सूदमाह गतव्यथः
अप्येनं नरमांसेन भोजयेति पुनः पुनः

MN DUTT: 01-176-028

राजा तु रक्षसाऽऽविष्टः सूदमाद गतव्यथः
अप्येनं नरमांसेन भोजयेति पुनः पुनः

M. N. Dutt: The king, possessed as he was by the Rakshasas, again said to the cook without any scruple, “Feed him with human flesh."

BORI CE: 01-166-028

तथेत्युक्त्वा ततः सूदः संस्थानं वध्यघातिनाम्
गत्वा जहार त्वरितो नरमांसमपेतभीः

MN DUTT: 01-176-029

तथेत्युक्त्वा तत: सूदः संस्थानं वध्यघातिनाम्
गत्वाऽऽजहार त्वरितो नरमांसमपेतभीः

M. N. Dutt: Saying "Be it so," the cook went to the place where the executioners were and he soon took from them human flesh.

BORI CE: 01-166-029

स तत्संस्कृत्य विधिवदन्नोपहितमाशु वै
तस्मै प्रादाद्ब्राह्मणाय क्षुधिताय तपस्विने

MN DUTT: 01-176-030

एतत् संस्कृत्य विधिवदन्नोपहितमाशु वै
तस्मै प्रादाद् ब्राह्मणाय क्षुधिताय तपस्विने

M. N. Dutt: He washed it and then properly cooked it and then covering it with boiled rice, he gave it to the hungry ascetic Brahmana.

BORI CE: 01-166-030

स सिद्धचक्षुषा दृष्ट्वा तदन्नं द्विजसत्तमः
अभोज्यमिदमित्याह क्रोधपर्याकुलेक्षणः

MN DUTT: 01-176-031

स सिद्धचक्षुषा दृष्ट्वा तदन्नं द्विजसत्तमः
अभोज्यमिदमित्याह क्रोधपर्याकुलेक्षणः

M. N. Dutt: That excellent Brahmana, seeing by his ascetic eye that the food was unworthy of being eaten, thus spoke with his eyes red in anger.

BORI CE: 01-166-031

यस्मादभोज्यमन्नं मे ददाति स नराधिपः
तस्मात्तस्यैव मूढस्य भविष्यत्यत्र लोलुपा

MN DUTT: 01-176-032

ब्राह्मण उवाच यस्मादभोज्यमन्ने मे ददाति स नृपाधमः
तस्मात् तस्यैव मूढस्य भविष्यत्यत्र लोलुपा

M. N. Dutt: The Brahmana said : Because that worst of kings offers me unworthy food, therefore that fool himself will be fond of such food.

BORI CE: 01-166-032

सक्तो मानुषमांसेषु यथोक्तः शक्तिना पुरा
उद्वेजनीयो भूतानां चरिष्यति महीमिमाम्

MN DUTT: 01-176-033

सक्तो मानुषभांसेषु यथोक्तः शक्तिना तथा
उद्वेजनीयो भूतानां चरिष्यति महीमिमाम्

M. N. Dutt: Becoming fond of human flesh as cursed by Shakti before, he shall wander over the earth, persecuting all creatures.

BORI CE: 01-166-033

द्विरनुव्याहृते राज्ञः स शापो बलवानभूत्
रक्षोबलसमाविष्टो विसंज्ञश्चाभवत्तदा

MN DUTT: 01-176-034

द्विरनुव्याहृते राज्ञः स शापो बलवानभूत्
रक्षोवलसमाविष्टो विसंज्ञश्चाभवन्नृपः

M. N. Dutt: The Gandharva said : The curse on the king, thus repeated for the second time, became very strong. And the king being possessed of the Rakshasas disposition, soon lost all his senses.

BORI CE: 01-166-034

ततः स नृपतिश्रेष्ठो राक्षसोपहतेन्द्रियः
उवाच शक्तिं तं दृष्ट्वा नचिरादिव भारत

MN DUTT: 01-176-035

ततः स नृपतिश्रेष्ठो रक्षसापहतेन्द्रियः
उवाच शक्तिं तं दृष्ट्वा न चिरादिव भारत

M. N. Dutt: Thereupon, O descendant of Bharata, that best of kings, having been deprived of all his senses by the Rakshasas within him and having seen before him Shakti who had cursed him, said,

BORI CE: 01-166-035

यस्मादसदृशः शापः प्रयुक्तोऽयं त्वया मयि
तस्मात्त्वत्तः प्रवर्तिष्ये खादितुं मानुषानहम्

MN DUTT: 01-176-036

यस्मादसदृशः शापः प्रयुक्तोऽयं मयि त्वया
तस्मात् त्वत्तः प्रवर्तिष्ये खादितुं पुरुषानहम्

M. N. Dutt: "Because you have inflicted upon me this extraordinary curse, therefore, shall commence my life of cannibalism by eating you.

BORI CE: 01-166-036

एवमुक्त्वा ततः सद्यस्तं प्राणैर्विप्रयुज्य सः
शक्तिनं भक्षयामास व्याघ्रः पशुमिवेप्सितम्

MN DUTT: 01-176-037

एवमुक्त्वा ततः सद्यस्तं प्राणैर्विप्रयुज्य च
शक्तिनं भक्षयामास व्याघ्रः पशुमिवेप्सितम्

M. N. Dutt: Having said this, the king immediately killed Shakti and ate him up as a tiger eats up the animal it is fond of.

BORI CE: 01-166-037

शक्तिनं तु हतं दृष्ट्वा विश्वामित्रस्ततः पुनः
वसिष्ठस्यैव पुत्रेषु तद्रक्षः संदिदेश ह

MN DUTT: 01-176-038

शक्तिनं तु मृतं दृष्ट्वा विश्वामित्रः पुनः पुनः
वसिष्ठस्यैव पुत्रेषु तद् रक्षः संदिदेश ह

M. N. Dutt: Having seen Shakti thus killed. Vishvamitra again urged that Rakshasas (within the king) to kill the other sons of Vasishtha.

BORI CE: 01-166-038

स ताञ्शतावरान्पुत्रान्वसिष्ठस्य महात्मनः
भक्षयामास संक्रुद्धः सिंहः क्षुद्रमृगानिव

MN DUTT: 01-176-039

स ताञ्छक्त्यवरान् पुत्रान् वसिष्ठस्य महात्मनः
भक्षयामास संक्रुद्धः सिंहः क्षुद्रमृगानिव

M. N. Dutt: He (the Rakshasas) devoured in anger all the sons of the illustrious Vasishtha, the younger brothers of Shakti as a lion devours smali animals.

BORI CE: 01-166-039

वसिष्ठो घातिताञ्श्रुत्वा विश्वामित्रेण तान्सुतान्
धारयामास तं शोकं महाद्रिरिव मेदिनीम्

MN DUTT: 01-176-040

वसिष्ठो घातिताञ्छ्रुत्वा विश्वामित्रेण तान् सुतान्
धारयामास तं शोकं महाद्रिरिव मेदिनीम्

M. N. Dutt: Having learnt that his sons had been caused to be killed by Vishvamitra, Vasishtha patiently bore his grief, as the great mountain bears the earth.

BORI CE: 01-166-040

चक्रे चात्मविनाशाय बुद्धिं स मुनिसत्तमः
न त्वेव कुशिकोच्छेदं मेने मतिमतां वरः

MN DUTT: 01-176-041

चक्रे चात्मविनाशाय बुद्धि स मुनिसत्तमः
न त्वेव कौशिकोच्छेदं मेने मतिमतां वरः

M. N. Dutt: That best of Rishis, that foremost of all intelligent men (Vasishtha), resolved rather to sacrifice his own life than to exterminate the race of the Kushikas.

BORI CE: 01-166-041

स मेरुकूटादात्मानं मुमोच भगवानृषिः
शिरस्तस्य शिलायां च तूलराशाविवापतत्

MN DUTT: 01-176-042

स मेरुकूटादात्मानं मुमोच भगवानृपिः
गिरेस्तस्य शिलायां तु तूलराशविवापतत्

M. N. Dutt: The illustrious Rishi threw himself down from the summit of the Meru mountain, but he descended on the stony ground as if it was a heap of cotton.

BORI CE: 01-166-042

न ममार च पातेन स यदा तेन पाण्डव
तदाग्निमिद्ध्वा भगवान्संविवेश महावने

MN DUTT: 01-176-043

न ममार च पातेन स यदा तेन पाण्डव
तदाग्निमिद्धं भगवान् संविवेश महावने

M. N. Dutt: O son of Pandu, when the illustrious (Rishi) found that he was not killed by that fall, he made a huge fire in that great forest and entered it.

BORI CE: 01-166-043

तं तदा सुसमिद्धोऽपि न ददाह हुताशनः
दीप्यमानोऽप्यमित्रघ्न शीतोऽग्निरभवत्ततः

MN DUTT: 01-176-044

तं तदा सुसमिद्धोऽपि न ददाह हुताशनः
दीप्यमानोऽप्यमित्रघ्न शीतोऽग्निरभवत् ततः

M. N. Dutt: The fire, through blazing fearfully, did not consume him. O chastiser of foes, that blazing fire seemed to him cool.

BORI CE: 01-166-044

स समुद्रमभिप्रेत्य शोकाविष्टो महामुनिः
बद्ध्वा कण्ठे शिलां गुर्वीं निपपात तदम्भसि

MN DUTT: 01-176-045

स समुद्रमभिप्रेक्ष्य शोकविष्टो महामुनिः
बद्धवा कण्द्दे शिलां गुरु निपपात तदाम्भसि

M. N. Dutt: Then seeing the sea (before him), the great Rishi, affected with grief, tied a heavy stone to his neck and threw himself into its waters.

BORI CE: 01-166-045

स समुद्रोर्मिवेगेन स्थले न्यस्तो महामुनिः
जगाम स ततः खिन्नः पुनरेवाश्रमं प्रति

MN DUTT: 01-176-046

स समुद्रोर्मिवेगेन स्थले न्यस्तो महामुनिः
न ममार यदा विप्रः कथंचित् संशितव्रतः
जगाम स ततः खिन्नः पुनरेवाश्रमं प्रति

M. N. Dutt: The great Rishi was with great force brought by the waves to the shore. He then returned to his hermitage with a sorrowful heart.

Home | About | Back to Book 01 Contents | ← Chapter 165 | Chapter 167 →