Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 167

BORI CE: 01-167-001

गन्धर्व उवाच
ततो दृष्ट्वाश्रमपदं रहितं तैः सुतैर्मुनिः
निर्जगाम सुदुःखार्तः पुनरेवाश्रमात्ततः

MN DUTT: 01-177-001

गन्धर्व उवाच ततो दृष्ट्वाऽऽश्रमपदं रहितं तैः सुतैर्मुनिः
निर्जगाम सुदुःखार्तः पुनरप्याश्रमात् ततः

M. N. Dutt: The Gandharva said : Seeing his hermitage bereft of his children, the Rishi, afflicted with grief, again came out of it.

BORI CE: 01-167-002

सोऽपश्यत्सरितं पूर्णां प्रावृट्काले नवाम्भसा
वृक्षान्बहुविधान्पार्थ वहन्तीं तीरजान्बहून्

MN DUTT: 01-177-002

सोऽपश्यत् सरितं पूर्णां प्रावृटकाले नवाम्भसा
वृक्षान् बहुविधान् पार्थ हरन्ती तीरजान् बहून्

M. N. Dutt: O Partha, (in course of his wandering), he saw a river swollen with the waters of the rainy season, it was sweeping away many trees and plants that grew on its banks.

BORI CE: 01-167-003

अथ चिन्तां समापेदे पुनः पौरवनन्दन
अम्भस्यस्या निमज्जेयमिति दुःखसमन्वितः

MN DUTT: 01-177-003

अथ चिन्तां समापेदे पुनः कौरवन्दन
अम्भस्यस्या निमज्जेयमिति दुःखसमन्वितः

M. N. Dutt: O descendant of Kuru, seeing this, the sorrowful Rishi began to ponder and thought that he would certainly be killed if he fell into its waters.

BORI CE: 01-167-004

ततः पाशैस्तदात्मानं गाढं बद्ध्वा महामुनिः
तस्या जले महानद्या निममज्ज सुदुःखितः

MN DUTT: 01-177-004

ततः पाशैस्तदाऽऽत्मानं गाढं बद्धवा महामुनिः
तस्या जले महानद्या निममज्ज सुदुःखितः

M. N. Dutt: Thereupon the great Rishi tied himself with very strong cords and fell in grief into the waters of that great river.

BORI CE: 01-167-005

अथ छित्त्वा नदी पाशांस्तस्यारिबलमर्दन
समस्थं तमृषिं कृत्वा विपाशं समवासृजत्

MN DUTT: 01-177-005

अथ छित्त्वा नदी पाशांस्तस्यारिबलसूदन
स्थलस्थं तमृषि कृत्वा विपाशं समवासृजत्

M. N. Dutt: O chastiser of hostile ranks, the river, having torn those cords and making him free of them, cast him on the land.

BORI CE: 01-167-006

उत्ततार ततः पाशैर्विमुक्तः स महानृषिः
विपाशेति च नामास्या नद्याश्चक्रे महानृषिः

MN DUTT: 01-177-006

उत्ततार तत: पाशैर्विमुक्तः स महानृषिः
विपाशेति च नामास्या नद्याश्चक्रे महानृषिः

M. N. Dutt: Having been freed from the cords, the great Rishi rose (from the shore) and he gave that river the name of Vipasha.

BORI CE: 01-167-007

शोके बुद्धिं ततश्चक्रे न चैकत्र व्यतिष्ठत
सोऽगच्छत्पर्वतांश्चैव सरितश्च सरांसि च

MN DUTT: 01-177-007

शोकबुद्धिं तदा चक्रे न चैकत्र व्यतिष्ठत
सोऽगच्छत पर्वतांश्चैव सरितश्च संरासि च

M. N. Dutt: Being oppressed with grief, that Rishi could not from that time stay at one place. He went to the mountains, rivers and lakes.

BORI CE: 01-167-008

ततः स पुनरेवर्षिर्नदीं हैमवतीं तदा
चण्डग्राहवतीं दृष्ट्वा तस्याः स्रोतस्यवापतत्

MN DUTT: 01-177-008

दृष्ट्वा स पुनरेवर्निदीं हैमवतीं तदा
चण्डग्राहवती भीमां तस्याः स्रोतस्यपातयत्

M. N. Dutt: Seeing once more the river Himavati of terrible appearance and full of fierce animals, the Rishi threw himself into its waters.

BORI CE: 01-167-009

सा तमग्निसमं विप्रमनुचिन्त्य सरिद्वरा
शतधा विद्रुता यस्माच्छतद्रुरिति विश्रुता

MN DUTT: 01-177-009

सा तमग्निसमं विप्रमनुचिन्त्य सरिद्वरा
शतधा विद्रुता यस्माच्छतदुरिति विश्रुता

M. N. Dutt: That best of rivers, thinking the Brahmana to be fire, immediately fled away in a hundred different streams and thence was she called the Shatadru.

BORI CE: 01-167-010

ततः स्थलगतं दृष्ट्वा तत्राप्यात्मानमात्मना
मर्तुं न शक्यमित्युक्त्वा पुनरेवाश्रमं ययौ

MN DUTT: 01-177-010

ततः स्थलगतं दृष्ट्वा तत्राप्यात्मानमात्मना
मर्तुं न शक्यमित्युक्त्वा पुनरेवाश्रमं ययौ

M. N. Dutt: Thereupon, seeing himself again in dry land (he said), "(Alas)! I am not able to die by my own hands.” Saying this, (the Rishi) again went to (his own) hermitage.

Corresponding verse not found in BORI CE

MN DUTT: 01-177-011

स गत्वा विविधाञ्छैलान् देशान् बहुविधांस्तथा
अदृश्यन्त्याख्यया वध्वाथाश्रमेऽनुसृतोऽभवत्

M. N. Dutt: When he was thus returning, crossing various mountains and countries, his daughterin-law Adrishyanti was following him.

BORI CE: 01-167-011

वध्वादृश्यन्त्यानुगत आश्रमाभिमुखो व्रजन्
अथ शुश्राव संगत्या वेदाध्ययननिःस्वनम्
पृष्ठतः परिपूर्णार्थैः षड्भिरङ्गैरलंकृतम्

MN DUTT: 01-177-012

अथ शुश्राव संगत्या वेदाध्ययननिः :स्वनम्
पृष्ठतः परिपूर्णार्थं षड्भिरङ्गैरलंकृतम्

M. N. Dutt: He heard from behind, as she neared him, the sound of the well-explained recitations of the Vedas with its six ornaments (of elocution).

BORI CE: 01-167-012

अनुव्रजति को न्वेष मामित्येव च सोऽब्रवीत्
अहं त्वदृश्यती नाम्ना तं स्नुषा प्रत्यभाषत
शक्तेर्भार्या महाभाग तपोयुक्ता तपस्विनी

MN DUTT: 01-177-013

अनुव्रजति कोन्वेष मामित्येवाथ सोऽब्रवीत्
अहमित्यदृश्यन्तीमं सा स्नुषा प्रत्यभाषत
शक्तेर्भार्या महाभाग तपोयुक्ता तपस्विनी

M. N. Dutt: He said, “Who is it that follows me?" His daughter-in-law replied, “I am Adrishyanti, the wife of Shakti. I am an ascetic woman, engaged in asceticism."

BORI CE: 01-167-013

वसिष्ठ उवाच
पुत्रि कस्यैष साङ्गस्य वेदस्याध्ययनस्वनः
पुरा साङ्गस्य वेदस्य शक्तेरिव मया श्रुतः

MN DUTT: 01-177-014

वसिष्ठ उवाच पुत्रि कस्यैष साङ्गम्य वेदस्याध्ययनस्वनः
पुरा साङ्गम्य वेदस्य शक्तेरिव मया श्रुतः

M. N. Dutt: Vasishtha said: O daughter, whose is this sound of the recitations of the Vedas with their Angas, that is heard by me and (which is exactly) like the recitations of the Vedas and the Angas by Shakti?

BORI CE: 01-167-014

अदृश्यन्त्युवाच
अयं कुक्षौ समुत्पन्नः शक्तेर्गर्भः सुतस्य ते
समा द्वादश तस्येह वेदानभ्यसतो मुने

MN DUTT: 01-177-015

अदृश्यन्त्युवाच अयं कुक्षौ समुत्पन्नः शक्तेर्गर्भः सुतस्य ते
समा द्वादश तस्येह वेदानभ्यस्यतो मुने

M. N. Dutt: Adrishyanti said : In my womb is a child begotten by your son Shakti. He has been here (studying the Vedas) for twelve years. You have heard the recitations (of the Vedas) by that Rishi.

BORI CE: 01-167-015

गन्धर्व उवाच
एवमुक्तस्ततो हृष्टो वसिष्ठः श्रेष्ठभागृषिः
अस्ति संतानमित्युक्त्वा मृत्योः पार्थ न्यवर्तत

MN DUTT: 01-177-016

गन्धर्व उवाच एवमुक्तस्तया हृष्टो वसिष्ठः श्रेष्ठभागृषिः
अस्ति संतानमित्युक्त्वा मृत्योः पार्थ न्यवर्तत

M. N. Dutt: The Gandharva said: Having been thus addressed by her, that best of Rishis, Vasishtha, became exceedingly glad. O Partha, saying, "There is a child (of my race)”, he refrained from self-destruction.

BORI CE: 01-167-016

ततः प्रतिनिवृत्तः स तया वध्वा सहानघ
कल्माषपादमासीनं ददर्श विजने वने

MN DUTT: 01-177-017

ततः प्रतिनिवृत्तः स तया वध्वा सहानघ
कल्माषपादमासीनं ददर्श विजने वने

M. N. Dutt: The sinless (Rishi), accomplished by his daughter-in-law, returned (to his hermitage). He saw (one day) Kalmashapada sitting in a solitary forest.

BORI CE: 01-167-017

स तु दृष्ट्वैव तं राजा क्रुद्ध उत्थाय भारत
आविष्टो रक्षसोग्रेण इयेषात्तुं ततः स्म तम्

MN DUTT: 01-177-018

स तु दृष्टैव तं राजा क्रुद्ध उत्थाय भारत
आविष्टो रक्षसोग्रेण इयेषात्तुं तदा मुनिम्

M. N. Dutt: O descendant of Bharata, on seeing him the king at once rose in anger and as he was possessed with the Rakshasas, he desired to devour the Rishi.

BORI CE: 01-167-018

अदृश्यन्ती तु तं दृष्ट्वा क्रूरकर्माणमग्रतः
भयसंविग्नया वाचा वसिष्ठमिदमब्रवीत्

MN DUTT: 01-177-019

अदृश्यन्ती तु तं दृष्ट्वा क्रूरकर्माणमग्रतः
भयसंविग्नया वाचा वसिष्ठमिदमब्रवीत्

M. N. Dutt: Seeing that that king of cruel of cruel deeds, Adrishyanti spoke thus to Vasishtha in anxiety and fear,

BORI CE: 01-167-019

असौ मृत्युरिवोग्रेण दण्डेन भगवन्नितः
प्रगृहीतेन काष्ठेन राक्षसोऽभ्येति भीषणः

MN DUTT: 01-177-020

असौ मृत्युरिवोगेण दण्डेन भगवन्नितः
प्रगृहीतेन काष्ठेन राक्षसोऽभ्येति दारुणः

M. N. Dutt: O illustrious Sir, the fearful Rakshasas (looking) like Death himself armed with his staff is coming towards us with a wooden club in his hand.

BORI CE: 01-167-020

तं निवारयितुं शक्तो नान्योऽस्ति भुवि कश्चन
त्वदृतेऽद्य महाभाग सर्ववेदविदां वर

MN DUTT: 01-177-021

तं निवारयितुं शक्तो नान्योऽस्ति भुवि कश्चन
त्वदृतेऽद्य महाभाग सर्ववेदविदांवर

M. N. Dutt: O illustrious Sir, O best of all learned men in the Vedas, there is none else except you in the world who can restrain him today.

BORI CE: 01-167-021

त्राहि मां भगवन्पापादस्माद्दारुणदर्शनात्
रक्षो अत्तुमिह ह्यावां नूनमेतच्चिकीर्षति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-177-022

पाहि मां भगवन् पापादस्माद् दारुणदर्शनात्
राक्षसोऽयमिहात्तुं वै नूनमावां समीहते

M. N. Dutt: O illustrious Sir, save me from this cruel wretch of fearful appearance. The Rakshasas is certainly coming towards us to devour us.

Home | About | Back to Book 01 Contents | ← Chapter 166 | Chapter 168 →