Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 168

BORI CE: 01-168-001

वसिष्ठ उवाच
मा भैः पुत्रि न भेतव्यं रक्षसस्ते कथंचन
नैतद्रक्षो भयं यस्मात्पश्यसि त्वमुपस्थितम्

MN DUTT: 01-177-023

वसिष्ठ उवाच मा भैः पुत्रि न भेतव्यं राक्षसात् तु कथंचन
नैतद् रक्षो भयं यस्मात् पश्यसि त्वमुपस्थितम्

M. N. Dutt: Vasishtha said : O daughter, do not fear; there is nothing to be afraid of from any Rakshasas. There is no fear from Rakshasas whom you see coming.

BORI CE: 01-168-002

राजा कल्माषपादोऽयं वीर्यवान्प्रथितो भुवि
स एषोऽस्मिन्वनोद्देशे निवसत्यतिभीषणः

MN DUTT: 01-177-024

राजा कल्माषपादोऽयं वीर्यवान् प्रथितो भुवि
स एषोऽस्मिन् वनोद्देशे निवसत्यतिभीषणः

M. N. Dutt: He is the king Kalmashapada celebrated in the world as being a very powerful (monarch). That fearful man lives in this forest.

BORI CE: 01-168-003

गन्धर्व उवाच
तमापतन्तं संप्रेक्ष्य वसिष्ठो भगवानृषिः
वारयामास तेजस्वी हुंकरेणैव भारत

MN DUTT: 01-177-025

गन्धर्व उवाच तमापतन्तं सम्प्रेक्ष्य वसिष्ठो भगवानृषिः
वारयामास तेजस्वी हुकारेणैव भारत

M. N. Dutt: The Gandharva said : O descendant of Bharata, the illustrious and the effulgent Rishi Vasishtha, seeing him advancing, stopped him by uttering a loud roar.

BORI CE: 01-168-004

मन्त्रपूतेन च पुनः स तमभ्युक्ष्य वारिणा
मोक्षयामास वै घोराद्राक्षसाद्राजसत्तमम्

MN DUTT: 01-177-026

मन्त्रपूतेन च पुनः स तमभ्युक्ष्य वारिणा
मोक्षयामास वै शापात् तस्माद् योगान्नराधिपम्

M. N. Dutt: Sprinkling over him water sanctified by Mantras (incantations), he freed the king from the terrible curse.

BORI CE: 01-168-005

स हि द्वादश वर्षाणि वसिष्ठस्यैव तेजसा
ग्रस्त आसीद्गृहेणेव पर्वकाले दिवाकरः

MN DUTT: 01-177-027

स हि द्वादश वर्षाणि वासिष्ठस्यैव तेजसा
ग्रस्त आसीद् ग्रेहणेव पर्वकाले दिवाकरः

M. N. Dutt: He (the king) had been overwhelmed by the effulgence of Vasislitha's son as the sun by the planet (Rahu) at the time of an eclipse.

BORI CE: 01-168-006

रक्षसा विप्रमुक्तोऽथ स नृपस्तद्वनं महत्
तेजसा रञ्जयामास संध्याभ्रमिव भास्करः

MN DUTT: 01-177-028

रक्षसा विप्रमुक्तोऽथ स नृपस्तददू वनं महत्
तेजसा रञ्जयामास संध्याभ्रमिव भास्करः

M. N. Dutt: Having been thus freed froin the Rakshasas by that Brahmana (Vasishtha) the king illuminated the great forest by his splendour, as the sun illuminates the evening clouds.

BORI CE: 01-168-007

प्रतिलभ्य ततः संज्ञामभिवाद्य कृताञ्जलिः
उवाच नृपतिः काले वसिष्ठमृषिसत्तमम्

MN DUTT: 01-177-029

प्रतिलभ्य ततः संज्ञामभिवाद्य कृताञ्जलिः
उवाच नृपतिः काले वसिष्ठमृषिसत्तमम्

M. N. Dutt: Regaining his consciousness, the king saluted the Rishi with joined hands and he thus spoke to that best of Rishis Vasishtha.

BORI CE: 01-168-008

सौदासोऽहं महाभाग याज्यस्ते द्विजसत्तम
अस्मिन्काले यदिष्टं ते ब्रूहि किं करवाणि ते

MN DUTT: 01-177-030

सौदासोऽहं महाभाग याज्यस्ते मुनिसत्तम
अस्मिन् काले यदिष्टं ते ब्रूहि किं करवाणि ते

M. N. Dutt: "O illustrious Sir, I am the son of Saudasa; O excellent Rishi, I am your disciple. Tell me what is your desire now and what I am to do."

BORI CE: 01-168-009

वसिष्ठ उवाच
वृत्तमेतद्यथाकालं गच्छ राज्यं प्रशाधि तत्
ब्राह्मणांश्च मनुष्येन्द्र मावमंस्थाः कदाचन

MN DUTT: 01-177-031

वसिष्ठ उवाच वृत्तमेतद् यथाकालं गच्छ राज्यं प्रशाधि वै
ब्राह्मणं तु मनुष्येन्द्र भावमंस्थाः कदाचन

M. N. Dutt: Vasishtha said: o king of men, my desire has been fulfilled at the proper time. Return to your kingdom and rliic your subjects. Never (again) disregard the Brahmanas.

BORI CE: 01-168-010

राजोवाच
नावमंस्याम्यहं ब्रह्मन्कदाचिद्ब्राह्मणर्षभान्
त्वन्निदेशे स्थितः शश्वत्पुजयिष्याम्यहं द्विजान्

MN DUTT: 01-177-032

राजोवाच नावमंस्ये महाभाग कदाचिद् ब्राह्मणानहम्
त्वनिदेशे स्थितः सम्यक् पूजयिष्याम्यहं द्विजान्

M. N. Dutt: The King said: O illustrious sir, I shall never again disregard the best Brahmanas. In obedience to your command, I shall properly worship the Brahmanas.

BORI CE: 01-168-011

इक्ष्वाकूणां तु येनाहमनृणः स्यां द्विजोत्तम
तत्त्वत्तः प्राप्तुमिच्छामि वरं वेदविदां वर

MN DUTT: 01-177-033

इक्ष्वाकूणां च येनाहमनृणः स्यां द्विजोत्तम
तत् त्वत्तः प्राप्तुमिच्छामि सर्ववेदविदां वर

M. N. Dutt: O best of the twice-born, O best of all men learned in the Vedas. I desire to obtain from you that by which I may be freed from the debt I owe to the race of Ikshaku.

BORI CE: 01-168-012

अपत्यायेप्सितां मह्यं महिषीं गन्तुमर्हसि
शीलरूपगुणोपेतामिक्ष्वाकुकुलवृद्धये

MN DUTT: 01-177-034

अपत्यमीप्सितं मह्यं दातुमर्हसि सत्तम
शीलरूपगुणोपेतमिक्ष्वाकुकुलवृद्धये

M. N. Dutt: O excellent man, you should grant me a son, I desire to have, who will posses beauty, accomplishments and good behaviour.

BORI CE: 01-168-013

गन्धर्व उवाच
ददानीत्येव तं तत्र राजानं प्रत्युवाच ह
वसिष्ठः परमेष्वासं सत्यसंधो द्विजोत्तमः

MN DUTT: 01-177-035

गन्धर्व उवाच ददानीत्येव तं तत्र राजानं प्रत्युवाच ह
वसिष्ठः परमेष्वासं सत्यसंधो द्विजोत्तमः

M. N. Dutt: The Gandharva said : The best of the twice born, ever devoted to truth Vasishtha, replied to that great bowman, the king saying, “I will give."

BORI CE: 01-168-014

ततः प्रतिययौ काले वसिष्ठसहितोऽनघ
ख्यातं पुरवरं लोकेष्वयोध्यां मनुजेश्वरः

MN DUTT: 01-177-036

ततः प्रतिययौ काले वसिष्ठः सह तेन वै
ख्यातां पुरीमिमां लोकेष्वयोध्यां मनुजेश्वर

M. N. Dutt: O king of men, after sometime, Vasishtha, accompanied by him (the king), went to his capital, known all over the world by the name of Ayodhya.

BORI CE: 01-168-015

तं प्रजाः प्रतिमोदन्त्यः सर्वाः प्रत्युद्ययुस्तदा
विपाप्मानं महात्मानं दिवौकस इवेश्वरम्

MN DUTT: 01-177-037

तं प्रजाः प्रतिमोदन्त्यः सर्वाः प्रत्युद्गतास्तदा
विपाप्मानं महात्मानं दिवौकस इवेश्वरम्

M. N. Dutt: The people came out in joy to receive the sinless and the illustrious one, as the celestials do their chief (Indra).

BORI CE: 01-168-016

अचिरात्स मनुष्येन्द्रो नगरीं पुण्यकर्मणाम्
विवेश सहितस्तेन वसिष्ठेन महात्मना

MN DUTT: 01-177-038

सुचिराय मनुष्येन्द्रो नगरी पुण्यलक्षणाम्
विवेश सहिस्तेन वसिष्ठेन महर्षिणा

M. N. Dutt: The accompanied by the great Rishi Vasishtha entered without delay his auspicious capital.

BORI CE: 01-168-017

ददृशुस्तं ततो राजन्नयोध्यावासिनो जनाः
पुष्येण सहितं काले दिवाकरमिवोदितम्

MN DUTT: 01-177-039

ददृशुस्तं महीपालमयोध्यावासिनो जनाः
पुरोहितेन सहितं दिवाकरमिवोदितम्

M. N. Dutt: The citizens of Ayodhya saw the king accompanied by his priest (Vasishtha), as if he were the rising sun.

BORI CE: 01-168-018

स हि तां पूरयामास लक्ष्म्या लक्ष्मीवतां वरः
अयोध्यां व्योम शीतांशुः शरत्काल इवोदितः

MN DUTT: 01-177-040

स च तां पूरयामास लक्ष्या लक्ष्मीवतां वरः
अयोध्यां व्योम शीतांशुः शरत्काल इवोदितः

M. N. Dutt: The king, most handsome of all handsome men, filled Ayodhya with the whole sky with his splendour.

BORI CE: 01-168-019

संसिक्तमृष्टपन्थानं पताकोच्छ्रयभूषितम्
मनः प्रह्लादयामासा तस्य तत्पुरमुत्तमम्

MN DUTT: 01-177-041

संसिक्तमृष्टपन्थानं पताकाध्वजशोभितम्
मनः प्रह्लादयामास तस्य तत् पुरमुत्तमम्

M. N. Dutt: His (king's) mind was filled with joy on seeing that excellent city with its well-watered and well-swept streets and with banners and pendants flying all around.

BORI CE: 01-168-020

तुष्टपुष्टजनाकीर्णा सा पुरी कुरुनन्दन
अशोभत तदा तेन शक्रेणेवामरावती

MN DUTT: 01-177-042

तुष्टपुष्टजनाकीर्णा सा पुरी कुरुनन्दन
अशोभत तदा तेन शक्रेणेवामरावती

M. N. Dutt: O descendant of Kuru, that city, full of well-fed and happy men, looked as gay as Amravati with the presence of Indra.

BORI CE: 01-168-021

ततः प्रविष्टे राजेन्द्रे तस्मिन्राजनि तां पुरीम्
तस्य राज्ञोऽऽज्ञया देवी वसिष्ठमुपचक्रमे

MN DUTT: 01-177-043

ततः प्रविष्टे राजर्षों तस्मिंस्तत् पुरमुत्तमम्
राज्ञस्तस्याज्ञया देवी वसिष्ठमुपचक्रमे

M. N. Dutt: After the royal sage (the king Kalmashapada) had entered that excellent city, the queen at his command, came to Vasishtha.

BORI CE: 01-168-022

ऋतावथ महर्षिः स संबभूव तया सह
देव्या दिव्येन विधिना वसिष्ठः श्रेष्ठभागृषिः

MN DUTT: 01-177-044

ऋतावथ महर्षिः स सम्बभूव तया सह
देव्या दिव्येन विधिना वसिष्ठः श्रेष्ठभागृषिः

M. N. Dutt: The best of Rishis, Vasishtha, made an agreement with her and he united himself with her according to the highest ordinance.

BORI CE: 01-168-023

अथ तस्यां समुत्पन्ने गर्भे स मुनिसत्तमः
राज्ञाभिवादितस्तेन जगाम पुनराश्रमम्

MN DUTT: 01-177-045

ततस्तस्यां समुत्पन्ने गर्भे स मुनिसत्तमः
राज्ञाभिवादितस्तेन जगाम मुनिराश्रमम्

M. N. Dutt: Thereupon, when the queen conceived by him, that best of Rishis (Vasishtha), receiving the salutation of the king, went away to his hermitage.

BORI CE: 01-168-024

दीर्घकालधृतं गर्भं सुषाव न तु तं यदा
साथ देव्यश्मना कुक्षिं निर्बिभेद तदा स्वकम्

MN DUTT: 01-177-046

दीर्घकालेन सा गर्भं सुषुवे न तुं तं यदा
तदा देव्यश्मना कुक्षिं निर्विभेद यशस्विनी

M. N. Dutt: When she had borne the conception for a long time, the illustrious lady tore open her womb with a piece of stone.

BORI CE: 01-168-025

द्वादशेऽथ ततो वर्षे स जज्ञे मनुजर्षभ
अश्मको नाम राजर्षिः पोतनं यो न्यवेशयत्

MN DUTT: 01-177-047

ततोऽपि द्वादशे वर्षं स जज्ञे पुरुषर्षभः
अश्मको नाम राजर्षिः पौदन्यं यो न्यवेशयत्

M. N. Dutt: Thus was born after a conception of twelve years that best of men, that royal sage, Ashmaka, who founded Pandava (a city).

Home | About | Back to Book 01 Contents | ← Chapter 167 | Chapter 169 →