Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 169

BORI CE: 01-169-001

गन्धर्व उवाच
आश्रमस्था ततः पुत्रमदृश्यन्ती व्यजायत
शक्तेः कुलकरं राजन्द्वितीयमिव शक्तिनम्

MN DUTT: 01-178-001

गन्धर्व उवाच आश्रमस्था ततः पुत्रमदृश्यन्ती व्यजायता शक्तेः कुलकरं राजन् द्वितीयमिव शक्तिनम्

M. N. Dutt: The Gandharva said : o king, residing in the hermitage, Adrishyanti gave birth to a son who was the perpetuator of Shakti's race and who was like a second Shakti.

BORI CE: 01-169-002

जातकर्मादिकास्तस्य क्रियाः स मुनिपुंगवः
पौत्रस्य भरतश्रेष्ठ चकार भगवान्स्वयम्

MN DUTT: 01-178-002

जातकर्मादिकास्तस्य क्रियाः स मुनिसत्तमः
पौत्रस्य भरतश्रेष्ठ चकार भगवान् स्वयम्

M. N. Dutt: O best of the Bharata race, that best of Rishis, that illustrious man (Vasishtha), himself performed the usual birth ceremonies of his grandson.

BORI CE: 01-169-003

परासुश्च यतस्तेन वसिष्ठः स्थापितस्तदा
गर्भस्थेन ततो लोके पराशर इति स्मृतः

MN DUTT: 01-178-003

परासुः स यतस्तेन वसिष्ठः स्थापितो मुनिः
गर्भस्तेन ततो लोके पराशर इति स्मृतः

M. N. Dutt: Because the Rishi Vasishtha had determined to kill himself, but had refrained from doing it as soon as he heard of the conception, the child (when born) was known in the world by the name of Parashara.

BORI CE: 01-169-004

अमन्यत स धर्मात्मा वसिष्ठं पितरं तदा
जन्मप्रभृति तस्मिंश्च पितरीव व्यवर्तत

MN DUTT: 01-178-004

अमन्यत स धर्मात्मा वसिष्ठं पितरं मुनिः
जन्मप्रभृति तस्मिंस्तु पितरीवान्ववर्तत

M. N. Dutt: That virtuous-minded man (Parashara) knew from the day of his birth Vasishtha as his father and behaved towards him as such.

BORI CE: 01-169-005

स तात इति विप्रर्षिं वसिष्ठं प्रत्यभाषत
मातुः समक्षं कौन्तेय अदृश्यन्त्याः परंतप

MN DUTT: 01-178-005

स तात इति विप्रर्षिर्वसिष्ठं प्रत्यभाषत
मातुः समक्षं कौन्तेय अदृश्यन्त्याः परंतपः

M. N. Dutt: O son of Kunti, O chastiser of foes the child called the Brahmana Rishi Vasishtha as "father" before his mother Adrishyanti.

BORI CE: 01-169-006

तातेति परिपूर्णार्थं तस्य तन्मधुरं वचः
अदृश्यन्त्यश्रुपूर्णाक्षी शृण्वन्ती तमुवाच ह

MN DUTT: 01-178-006

तातेति परिपूर्णार्थं तस्य तन्मधुरं वचः
अदृश्यन्त्यश्रुपूर्णाक्षी शृण्वती तमुवाच ह

M. N. Dutt: Hearing the well explained word "father" uttered sweetly by her son, Adrishyanti with tearful eyes thus spoke to him,

BORI CE: 01-169-007

मा तात तात तातेति न ते तातो महामुनिः
रक्षसा भक्षितस्तात तव तातो वनान्तरे

MN DUTT: 01-178-007

मा तात तात तातेति ब्रूह्येनं पितरं पितुः
रक्षसा भक्षितस्तात तव तातो वनान्तरे

M. N. Dutt: "O child, do not address your father's father as your father. O son, your father was devoured by a Rakshasas in another forest.

BORI CE: 01-169-008

मन्यसे यं तु तातेति नैष तातस्तवानघ
आर्यस्त्वेष पिता तस्य पितुस्तव महात्मनः

MN DUTT: 01-178-008

मन्यसे यं त तातेति नैष तातस्तवानघ
आर्य एष पिता तस्य पितुस्तव यशस्विनः

M. N. Dutt: O sinless one, he is not your father whom you consider to be (your father). The reverend man is the father of your illustrious father.”

BORI CE: 01-169-009

स एवमुक्तो दुःखार्तः सत्यवागृषिसत्तमः
सर्वलोकविनाशाय मतिं चक्रे महामनाः

MN DUTT: 01-178-009

स एवमुक्तो दुःखार्तः सत्यवागृषिसत्तमः
सर्वलोकविनाशाय मतिं चक्रे महामनाः

M. N. Dutt: Having been thus addressed, that truthful and excellent Rishi became grieved and that high-souled man resolved to destroy the whole creation.

BORI CE: 01-169-010

तं तथा निश्चितात्मानं महात्मानं महातपाः
वसिष्ठो वारयामास हेतुना येन तच्छृणु

MN DUTT: 01-178-010

तं तथा निश्चितात्मानं स महात्मा महातपाः
ऋषिर्ब्रह्मविदां श्रेष्ठो मैत्रावरुणिरन्त्यधीः
वसिष्ठो वारयामास हेतुना येन तच्छृणु

M. N. Dutt: Seeing him resolved in doing this, that high-souled and greatly ascetic Rishi, that best of all men learned in the Vedas, that son of Mitravaruna, that Rishi acquainted with the positive truth, Vasishtha, prevented him (from accomplishing his desire by arguments). Hear them (now).

BORI CE: 01-169-011

वसिष्ठ उवाच
कृतवीर्य इति ख्यातो बभूव नृपतिः क्षितौ
याज्यो वेदविदां लोके भृगूणां पार्थिवर्षभः

MN DUTT: 01-178-011

वसिष्ठ उवाच कृतवीर्य इति ख्यातो बभूव पृथिवीपतिः
याज्यो वेदविदां लोके भृगूणां पार्थिवर्षभः

M. N. Dutt: Vasishtha said: There was a great king, known by the name of Kritavirya. That best of kings was in the world the disciple of the Veda knowing Bhrigus.

BORI CE: 01-169-012

स तानग्रभुजस्तात धान्येन च धनेन च
सोमान्ते तर्पयामास विपुलेन विशां पतिः

MN DUTT: 01-178-012

स तानग्रभुजस्तात धान्येन च धनेन च
सोमान्ते तर्पयामास विपुलेन विशाम्पतिः

M. N. Dutt: O child, after performing the Soma sacrifice, the king gratified the revivers of the first portions of Yagna (Brahmanas) with large presents of rice and wealth.

BORI CE: 01-169-013

तस्मिन्नृपतिशार्दूले स्वर्यातेऽथ कदाचन
बभूव तत्कुलेयानां द्रव्यकार्यमुपस्थितम्

MN DUTT: 01-178-013

तस्मिन् नृपतिशार्दूले स्वर्यातेऽथ कथंचन
बभूव तत्कुलेयानां द्रव्यकार्यमुपस्थितम्
ते

M. N. Dutt: some When that best of kings went to heaven, his descendants were in want of wealth.

BORI CE: 01-169-014

ते भृगूणां धनं ज्ञात्वा राजानः सर्व एव ह
याचिष्णवोऽभिजग्मुस्तांस्तात भार्गवसत्तमान्

MN DUTT: 01-178-014

भृगूणां तु धनं ज्ञात्वा राजानः सर्व एव याचिष्णवोऽभिजग्मुस्तांस्ततो भार्गवसत्तमान्

M. N. Dutt: Knowing that the Bhrigus were rich, those kings all went in the grab of baggers to those best of Bhrigus.

BORI CE: 01-169-015

भूमौ तु निदधुः केचिद्भृगवो धनमक्षयम्
ददुः केचिद्द्विजातिभ्यो ज्ञात्वा क्षत्रियतो भयम्

MN DUTT: 01-178-015

भूमौ तु निदधुः केचिद् भृगवो धनमक्षयम्
ददुः केचिद् द्विजातिभ्यो ज्ञात्वा क्षत्रियतोभयम्

M. N. Dutt: Some of the Bhrigus to save their wealth buried it under the earth and some from the fear of Kshatriyas gave away their wealth to the Brahmanas.

BORI CE: 01-169-016

भृगवस्तु ददुः केचित्तेषां वित्तं यथेप्सितम्
क्षत्रियाणां तदा तात कारणान्तरदर्शनात्

MN DUTT: 01-178-016

भृगवस्तु ददुः केचित् तेषां वित्तं यथेप्सितम्
क्षत्रियाणां तदा तात कारणान्तरदर्शनात्

M. N. Dutt: O son, some of the Bhrigus, finding no other alternative, gave their wealth to the Kshatriyas as much as they desired.

BORI CE: 01-169-017

ततो महीतलं तात क्षत्रियेण यदृच्छया
खनताधिगतं वित्तं केनचिद्भृगुवेश्मनि
तद्वित्तं ददृशुः सर्वे समेताः क्षत्रियर्षभाः

MN DUTT: 01-178-017

ततो महीतलं तात क्षत्रियेण यदृच्छया
खनताधिगतं वित्तं केनचिद् भृगुवेश्मनि

M. N. Dutt: (It happened, however) that Kshatriyas, in digging at pleasure a certain house of a Bhrigu, came upon a large treasure.

Corresponding verse not found in BORI CE

MN DUTT: 01-178-018

तद् वित्तं ददृशुः सर्वे समेताः क्षत्रियर्षभाः
अवमन्यः ततः क्रोधाद् भृगूस्ताञ्छरणागतान्
निजघ्नुः परमेष्वासाः सर्वास्तान् निशितैः शरैः

M. N. Dutt: All those best of Kshatriyas assembled there saw that treasure. Enraged at the supposed deceitful conduct of the Bhrigu, those great men killed them all with their arrows, through they asked for protection. Roaming over the world, they killed even the embryos (that were in the wombs of the Bhriguwomen.)

BORI CE: 01-169-018

अवमन्य ततः कोपाद्भृगूंस्ताञ्शरणागतान्
निजघ्नुस्ते महेष्वासाः सर्वांस्तान्निशितैः शरैः
आ गर्भादनुकृन्तन्तश्चेरुश्चैव वसुंधराम्

BORI CE: 01-169-019

तत उच्छिद्यमानेषु भृगुष्वेवं भयात्तदा
भृगुपत्न्यो गिरिं तात हिमवन्तं प्रपेदिरे

MN DUTT: 01-178-018

तद् वित्तं ददृशुः सर्वे समेताः क्षत्रियर्षभाः
अवमन्यः ततः क्रोधाद् भृगूस्ताञ्छरणागतान्
निजघ्नुः परमेष्वासाः सर्वास्तान् निशितैः शरैः

MN DUTT: 01-178-019

आगर्भादवकृन्तन्तश्चेरुः सर्वां वसुन्धराम्
तत उच्छिद्यमानेषु भृगुष्वेवं भयात् तदा

MN DUTT: 01-178-020

भृगुपन्यो गिरिं दुर्गं हिमवन्तं प्रपेदिरे
तासामन्यतमा गर्भ भयाद् दधे महौजसम्

M. N. Dutt: All those best of Kshatriyas assembled there saw that treasure. Enraged at the supposed deceitful conduct of the Bhrigu, those great men killed them all with their arrows, through they asked for protection. Roaming over the world, they killed even the embryos (that were in the wombs of the Bhriguwomen.) When they were thus killed, many Bhrigu Women fled in fear and took shelter in the inaccessible mountains of the Himalayas. One among them, a lady of tapering things, desiring to perpetuate her husband's race, kept a greatly energetic embryo hidden in one of her things.

BORI CE: 01-169-020

तासामन्यतमा गर्भं भयाद्दाधार तैजसम्
ऊरुणैकेन वामोरूर्भर्तुः कुलविवृद्धये
ददृशुर्ब्राह्मणीं तां ते दीप्यमानां स्वतेजसा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-178-021

ऊरुणैकेन वामोरुर्भर्तुः कुलविवृद्धये
तद् गर्भमुपलभ्याशु ब्राह्मणी या भयार्दिता

M. N. Dutt: A Brahmana woman came to know this fact and she went to the Kshatriyas and out of fear reported it to thein.

Corresponding verse not found in BORI CE

MN DUTT: 01-178-022

गत्वैका कथयामास क्षत्रियाणामुपहरे
ततस्ते क्षत्रिया जग्मुस्तं गर्भं हन्तुमुद्यता:

M. N. Dutt: Thereupon the Kshatriyas went with the intention of destroying that embryo and saw the Brahmana lady blazing in her own splendour.

Corresponding verse not found in BORI CE

MN DUTT: 01-178-023

ददृशुर्ब्राह्मणी तेऽथ दीप्यमानां स्वतेजसा
अथ गर्भः स भित्त्वोर्स ब्राह्मण्या निर्जगाम ह

M. N. Dutt: On this the child in her thing came out tearing open the thigh came out tearing open the thigh and dazzling the eyes of the Kshatriyas like a mid day sun.

BORI CE: 01-169-021

अथ गर्भः स भित्त्वोरुं ब्राह्मण्या निर्जगाम ह
मुष्णन्दृष्टीः क्षत्रियाणां मध्याह्न इव भास्करः
ततश्चक्षुर्वियुक्तास्ते गिरिदुर्गेषु बभ्रमुः

MN DUTT: 01-178-024

मुष्णन् दृष्टी: क्षत्रियाणां मध्याह्न इव भास्करः
ततश्चक्षुर्विहीनास्ते गिरिदुर्गेषु बभ्रमुः

M. N. Dutt: Thereupon they (the Kshatriyas), having been deprived of their sight, began to wander over those inaccessible hills. Being very much distressed for the protection of the faultless Brahmana lady in order to get back their sight.

BORI CE: 01-169-022

ततस्ते मोघसंकल्पा भयार्ताः क्षत्रियर्षभाः
ब्रह्मणीं शरणं जग्मुर्दृष्ट्यर्थं तामनिन्दिताम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-169-023

ऊचुश्चैनां महाभागां क्षत्रियास्ते विचेतसः
ज्योतिःप्रहीणा दुःखार्ताः शान्तार्चिष इवाग्नयः

MN DUTT: 01-178-025

ततस्ते मोहमापन्ना राजानो नष्टदृष्टयः
ब्राह्मणी शरणं जग्मुर्दृष्ट्यर्थं तामनिन्दिताम्
ऊचुश्चैनां महाभागां क्षत्रियास्ते विचेतसः
ज्योतिःप्रहीणा दुःखार्ताः शान्तार्चिष इवाग्नयः

M. N. Dutt: Afflicted with sorrow and looking like fire blown out on account of the loss of sight, those Kshatriyas addressed that illustrious lady with anxious heart.

BORI CE: 01-169-024

भगवत्याः प्रसादेन गच्छेत्क्षत्रं सचक्षुषम्
उपारम्य च गच्छेम सहिताः पापकर्मणः

MN DUTT: 01-178-026

भगवत्याः प्रसादेन गच्छेत् क्षत्रं सचक्षुषम्
उपारम्य च गच्छेम सहिताः पापकर्मिणः

M. N. Dutt: “When we shall be restored to sight by your grace, we shall go away together with our sinful acts.

BORI CE: 01-169-025

सपुत्रा त्वं प्रसादं नः सर्वेषां कर्तुमर्हसि
पुनर्दृष्टिप्रदानेन राज्ञः संत्रातुमर्हसि

MN DUTT: 01-178-027

सपुत्रा त्वं प्रसादं नः कर्तुमर्हसि शोभने
पुनर्दृष्टिप्रदानेन राज्ञः संत्रातुमर्हसि

M. N. Dutt: O handsome lady, you with your son should show mercy on us. You should favour these kings by granting them their sight.”

Home | About | Back to Book 01 Contents | ← Chapter 168 | Chapter 170 →