Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 170

BORI CE: 01-170-001

ब्राह्मण्युवाच
नाहं गृह्णामि वस्तात दृष्टीर्नास्ति रुषान्विता
अयं तु भार्गवो नूनमूरुजः कुपितोऽद्य वः

MN DUTT: 01-179-001

ब्राह्मण्युवाच नाहं गृहणामि वस्ताता दृष्टी स्मि रुषान्विता
अयं तु भार्गवो नूनमूरुज: कुपितोऽद्य वः

M. N. Dutt: The Brahmani said : O children, I have not taken your eyesight, nor am I angry with you. This child of the Bhrigu race is certainly angry with you.

BORI CE: 01-170-002

तेन चक्षूंषि वस्तात नूनं कोपान्महात्मना
स्मरता निहतान्बन्धूनादत्तानि न संशयः

MN DUTT: 01-179-002

तेन चढूंषि वस्ताता व्यक्त कोपान्महात्मना
स्मरता निहतान् बन्धूनादत्तानि न संशयः

M. N. Dutt: O children, there is no doubt your eyesight has been destroyed by this high-souled (Garbha) whose wrath has been kindled on remembering the massacre of his race.

BORI CE: 01-170-003

गर्भानपि यदा यूयं भृगूणां घ्नत पुत्रकाः
तदायमूरुणा गर्भो मया वर्षशतं धृतः

MN DUTT: 01-179-003

गर्भानपि यदा यूयं भृगूणां जत पुत्रकाः
तदायमूरुणा गर्भो मया वर्षशतं धृतः

M. N. Dutt: O children, when you were destroying even the embryos of the Bhrigu race, this child was held by in my thigh for one hundred years.

BORI CE: 01-170-004

षडङ्गश्चाखिलो वेद इमं गर्भस्थमेव हि
विवेश भृगुवंशस्य भूयः प्रियचिकीर्षया

MN DUTT: 01-179-004

षडङ्गश्चाखिलो वेद इमं गर्भस्थमेव ह
विवेश भृगुवंशस्य भूयः प्रियचिकीर्षया

M. N. Dutt: So that he may do good to the Bhrigu race, the entire Vedas with their six Angas came to him when he was in the womb.

BORI CE: 01-170-005

सोऽयं पितृवधान्नूनं क्रोधाद्वो हन्तुमिच्छति
तेजसा यस्य दिव्येन चक्षूंषि मुषितानि वः

MN DUTT: 01-179-005

सोऽयं पितृवधान व्यक्तं क्रोधाद् वो हन्तुमिच्छति
तेजसा तस्य दिव्येन चढूंषि मुषितानि वः

M. N. Dutt: Being enraged at the slaughter of his fathers; he desires to kill you, it is by his celestials effulgence that your eye-sight has been destroyed.

BORI CE: 01-170-006

तमिमं तात याचध्वमौर्वं मम सुतोत्तमम्
अयं वः प्रणिपातेन तुष्टो दृष्टीर्विमोक्ष्यति

MN DUTT: 01-179-006

तमेव यूयं याचध्वमौर्वं मम सुत्तोत्तमम्
अयं वः प्रणिपातेन तुष्टो दृष्टी: प्रमोक्ष्यति

M. N. Dutt: O children, therefore, pray to my this excellent son, born of my thigh. Propitiated by your homage and by your bowing down your head to him, he may restore your eye-sight.

BORI CE: 01-170-007

गन्धर्व उवाच
एवमुक्तास्ततः सर्वे राजानस्ते तमूरुजम्
ऊचुः प्रसीदेति तदा प्रसादं च चकार सः

MN DUTT: 01-179-007

एवमुक्तास्ततः सर्वे राजानस्ते तमूरुजम्
ऊचुः प्रसीदेति तदा प्रसादं च चकार सः

M. N. Dutt: Having been thus addressed, all the kings addressed that thigh-born child, saying 'Be propitious"; and the child became propitious to them.

BORI CE: 01-170-008

अनेनैव च विख्यातो नाम्ना लोकेषु सत्तमः
स और्व इति विप्रर्षिरूरुं भित्त्वा व्यजायत

MN DUTT: 01-179-008

अनेनैव च विख्यातो नाम्ना लोकेषु सत्तमः
स और्व इति विप्रर्षिरूकै भित्त्वा व्यजायत

M. N. Dutt: As he was born after tearing open his mother's thigh, that excellent Brahmana came to be know throughout the world by the name of Aurva.

BORI CE: 01-170-009

चक्षूंषि प्रतिलभ्याथ प्रतिजग्मुस्ततो नृपाः
भार्गवस्तु मुनिर्मेने सर्वलोकपराभवम्

MN DUTT: 01-179-009

चढूंषि प्रतिलस्वा च प्रतिजग्मुस्ततो नृपाः
भार्गवस्तु मुनिमेने सर्वलोकपराभवम्

M. N. Dutt: Regaining their eye-sight, the kings returned to their homes) and that descendant of Bhrigu resolved in his mind to overcome the world.

BORI CE: 01-170-010

स चक्रे तात लोकानां विनाशाय महामनाः
सर्वेषामेव कार्त्स्न्येन मनः प्रवणमात्मनः

BORI CE: 01-170-011

इच्छन्नपचितिं कर्तुं भृगूणां भृगुसत्तमः
सर्वलोकविनाशाय तपसा महतैधितः

MN DUTT: 01-179-010

वसिष्ठ उवाच स चक्रे तात लोकानां विनाशाय महामनाः
सर्वेषामेव कात्स्न्येन मनः प्रवणमात्मनः
इच्छन्नपचितिं कर्तुं भृगूणां भृगुनन्दनः
सर्वलोकविनाशाय तपसा महतैधितः

M. N. Dutt: Vasishtha said : O child, the high-souled man set his heart on the destruction of all creatures. In order to pay homage to his massacred ancestors, the descendant of the Bhrigu race engaged himself in the severest penances with the object of destroying the whole creation.

BORI CE: 01-170-012

तापयामास लोकान्स सदेवासुरमानुषान्
तपसोग्रेण महता नन्दयिष्यन्पितामहान्

MN DUTT: 01-179-011

तापयामास ताँल्लोकान् सदेवासुरमानुषान्
तपसोग्रेण महता नन्दयिष्यन् पितामहान्

M. N. Dutt: He afflicted the worlds with the celestials, the Asuras and the men by his greatly serve penances; and he thus gratified his ancestors.

BORI CE: 01-170-013

ततस्तं पितरस्तात विज्ञाय भृगुसत्तमम्
पितृलोकादुपागम्य सर्व ऊचुरिदं वचः

MN DUTT: 01-179-012

ततस्तं पितरस्तात विज्ञाय कुलनन्दनम्
पितृलोकादुपागम्य सर्व ऊचुरिदं वचः

M. N. Dutt: On learning what their son was doing in order to gratify their race, the Pitris all came to him from their region and said.

BORI CE: 01-170-014

और्व दृष्टः प्रभावस्ते तपसोग्रस्य पुत्रक
प्रसादं कुरु लोकानां नियच्छ क्रोधमात्मनः

MN DUTT: 01-179-013

पितर ऊचुः और्व दृष्टः प्रभावस्ते तपसोग्रस्य पुत्रका प्रसादं कुरु लोकानां नियच्छ क्रोधमात्मनः

M. N. Dutt: The Pitris said : O Aurva, O son, fierce you have become by your asceticism. Your power has been seen by us. Be propitious to the worlds; control your anger.

BORI CE: 01-170-015

नानीशैर्हि तदा तात भृगुभिर्भावितात्मभिः
वधोऽभ्युपेक्षितः सर्वैः क्षत्रियाणां विहिंसताम्

MN DUTT: 01-179-014

नानीशैर्हि तदा तात भृगुभिर्भावितात्मभिः
वधो ह्युपेक्षितः सर्वैः क्षत्रियाणां विहिंसताम्

M. N. Dutt: O child, it was not from incapacity that the self-controlled Bhrigus were all indifferent to their own destruction caused by the murderous Kshatriyas.

BORI CE: 01-170-016

आयुषा हि प्रकृष्टेन यदा नः खेद आविशत्
तदास्माभिर्वधस्तात क्षत्रियैरीप्सितः स्वयम्

MN DUTT: 01-179-015

आयुषा विप्रकृष्टेन यदा नः खेद आविशत्
तदास्माभिर्वधस्तात क्षत्रियैरीप्सितः स्वयम्

M. N. Dutt: O child, when we grew tried with our long life, then it was that we desired our own death at the hands of the Kshatriyas.

BORI CE: 01-170-017

निखातं तद्धि वै वित्तं केनचिद्भृगुवेश्मनि
वैरायैव तदा न्यस्तं क्षत्रियान्कोपयिष्णुभिः
किं हि वित्तेन नः कार्यं स्वर्गेप्सूनां द्विजर्षभ

MN DUTT: 01-179-016

निखातं यच्च वै वित्तं केनचिद् भृगुवेश्मनि
वैरायैव तदा न्यस्तं क्षत्रियान् कोपयिष्णुभिः

M. N. Dutt: The wealth that the Bhrigus have kept hidden under the earth had been placed there with the object of enraging the Kshatriyas and creating a quarrel with them.

Corresponding verse not found in BORI CE

MN DUTT: 01-179-017

किं हि वित्तेन नः कार्यं स्वर्गेप्सूनां द्विजोत्तम
यदस्माकं धनाध्यक्षः प्रभूतं धनमाहरत्

M. N. Dutt: O best of the twice born, of what use could wealth be to us who were desirous of obtaining heaven? Our treasurer (in heaven) has kept large treasures for us.

BORI CE: 01-170-018

यदा तु मृत्युरादातुं न नः शक्नोति सर्वशः
तदास्माभिरयं दृष्ट उपायस्तात संमतः

MN DUTT: 01-179-018

यदा तु मृत्युरादातुं न नः शक्नोति सर्वशः
तदास्माभिरयं दृष्ट उपायस्तात सम्मतः

M. N. Dutt: When we found that death could by no means overtake us all, then, O child, we considered this to be the best means (of destroying us.)

BORI CE: 01-170-019

आत्महा च पुमांस्तात न लोकाँल्लभते शुभान्
ततोऽस्माभिः समीक्ष्यैवं नात्मनात्मा विनाशितः

MN DUTT: 01-179-019

आत्महा च पुमांस्तात न लोकॉल्लभते शुभान्
ततोऽस्माभिः समीक्ष्यैवं नात्मनाऽऽत्मा निपातितः

M. N. Dutt: O child, those that commit suicide never attain to the blessed regions. Considering this, we abstained from self-destruction.

BORI CE: 01-170-020

न चैतन्नः प्रियं तात यदिदं कर्तुमिच्छसि
नियच्छेदं मनः पापात्सर्वलोकपराभवात्

MN DUTT: 01-179-020

न चैतन्नः प्रियं तात यदिदं कर्तुमिच्छसि
नियच्छेदं मनः पापात् सर्वलोकपराभवात्

M. N. Dutt: O child, that which you desire to do is not pleasing to us. Therefore, control your mind and abstain from overcoming the whole world.

BORI CE: 01-170-021

न हि नः क्षत्रियाः केचिन्न लोकाः सप्त पुत्रक
दूषयन्ति तपस्तेजः क्रोधमुत्पतितं जहि

MN DUTT: 01-179-021

मा वधीः क्षत्रियांस्तात न लोकान् सप्त पुत्रका दूषयन्तं तपस्तेजः क्रोधमुत्पतितं जहि

M. N. Dutt: O child, O son, do not destroy your this anger which stains your ascetic effulgence. i

Home | About | Back to Book 01 Contents | ← Chapter 169 | Chapter 171 →