Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 171

BORI CE: 01-171-001

और्व उवाच
उक्तवानस्मि यां क्रोधात्प्रतिज्ञां पितरस्तदा
सर्वलोकविनाशाय न सा मे वितथा भवेत्

MN DUTT: 01-180-001

और्व उवाच उक्तवानस्मि यां क्रोधात् प्रतिज्ञां पितरस्तदा
सर्वलोकविनाशाय न सा मे वितथा भवेत्

M. N. Dutt: Arjuna said : O Pitris, the vow I uttered in anger for the destruction of all the worlds must not be in vain.

BORI CE: 01-171-002

वृथारोषप्रतिज्ञो हि नाहं जीवितुमुत्सहे
अनिस्तीर्णो हि मां रोषो दहेदग्निरिवारणिम्

MN DUTT: 01-180-002

वृथारोषप्रतिज्ञो वै नाहं भवितुमुत्सहे
अनिस्तीर्णो हि मां रोषो दहेदग्निरिवारणिम्

M. N. Dutt: I cannot to be one whose anger and vows are fruitless. This my anger will certainly consume me (if I do not accomplish my vow), as fire consumes the dry wood.

BORI CE: 01-171-003

यो हि कारणतः क्रोधं संजातं क्षन्तुमर्हति
नालं स मनुजः सम्यक्त्रिवर्गं परिरक्षितुम्

MN DUTT: 01-180-003

यो हि कारणतः क्रोधं संजातं क्षन्तुमर्हति
नालं स मनुजः सम्यक् त्रिवर्गं परिरक्षितुम्

M. N. Dutt: The men, who suppresses his anger excited by a just cause, becomes incapable of duly compassing the Three varga (Dharma, Artha and Kama.)

BORI CE: 01-171-004

अशिष्टानां नियन्ता हि शिष्टानां परिरक्षता
स्थाने रोषः प्रयुक्तः स्यान्नृपैः स्वर्गजिगीषुभिः

MN DUTT: 01-180-004

अशिष्टानां नियन्ता हि शिष्टानां परिरक्षिता
स्थाने रोषः प्रयुक्तः स्यान्नृपैः सर्वजिगीषुभिः

M. N. Dutt: The wrath, that the kings, desirous of subjugating the whole world, display, has its use. It serves to restrain the wicked and protect the honest.

BORI CE: 01-171-005

अश्रौषमहमूरुस्थो गर्भशय्यागतस्तदा
आरावं मातृवर्गस्य भृगूणां क्षत्रियैर्वधे

MN DUTT: 01-180-005

अश्रौषमहमूरुस्थो गर्भशय्यागतस्तदा
आरावं मातृवर्गस्य भृगूणां क्षत्रियैर्वधे

M. N. Dutt: When I was lying unborn within my mother and other women of the Bhrigu race as they were being massacred by the Kshatriyas.

BORI CE: 01-171-006

सामरैर्हि यदा लोकैर्भृगूणां क्षत्रियाधमैः
आगर्भोत्सादनं क्षान्तं तदा मां मन्युराविषत्

MN DUTT: 01-180-006

संहारो हि यदा लोके भृगुणां क्षत्रियाधमैः
आगर्भोच्छेदनात् क्रान्तस्तदा मां मन्युराविशत्

M. N. Dutt: O Pitris, when those wretches, the Kshatriyas, were exterminating the Bhrigus together with the unborn children to their race, anger filled my soul.

BORI CE: 01-171-007

आपूर्णकोशाः किल मे मातरः पितरस्तथा
भयात्सर्वेषु लोकेषु नाधिजग्मुः परायणम्

MN DUTT: 01-180-007

सम्पूर्णकोशाः किल मे मातरः पितस्तथा
भयात् सर्वेषु लोकेषु नाधिजग्मुः परायणम्

M. N. Dutt: My mother and the other women of our race, each in a state of advanced pregnancy and my father also, though exceedingly afflic did not get a protector in all the world.

BORI CE: 01-171-008

तान्भृगूणां तदा दारान्कश्चिन्नाभ्यवपद्यत
यदा तदा दधारेयमूरुणैकेन मां शुभा

MN DUTT: 01-180-008

तान् भृगूणां यदा दारान् कश्चिन्नाभ्युपपद्यत
माता तदा दधारेयमूरुणैकेन मां शुभा

M. N. Dutt: When the Bhrigu women did not find a single protector, my blessed mother held me (hidden) in one of her thighs.

BORI CE: 01-171-009

प्रतिषेद्धा हि पापस्य यदा लोकेषु विद्यते
तदा सर्वेषु लोकेषु पापकृन्नोपपद्यते

MN DUTT: 01-180-009

प्रतिषेद्वा हि पापस्य यदा लोकेषु विद्यते
तदा सर्वेषु लोकेषु पापकृन्नोपपद्यते

M. N. Dutt: If there be a punisher of crimes in the world, no one in all the worlds could dare commit a crime.

BORI CE: 01-171-010

यदा तु प्रतिषेद्धारं पापो न लभते क्वचित्
तिष्ठन्ति बहवो लोके तदा पापेषु कर्मसु

MN DUTT: 01-180-010

यदा तु प्रतिषेद्धारं पापो न लभते क्वचित्
तिष्ठन्ति बहवो लोकास्तदा पापेषु कर्मसु

M. N. Dutt: If sin does not find any punisher, then many men live in sinful acts.

BORI CE: 01-171-011

जानन्नपि च यः पापं शक्तिमान्न नियच्छति
ईशः सन्सोऽपि तेनैव कर्मणा संप्रयुज्यते

MN DUTT: 01-180-011

जानन्नपि च यः पापं शक्तिमान् न नियच्छति
ईशः सन् सोऽपि तेनैव कर्मणा सम्प्रयुज्यते

M. N. Dutt: The man who having power to punish sin, does not do so, knowing that a sin has been committed, is himself defiled by that sin.

BORI CE: 01-171-012

राजभिश्चेश्वरैश्चैव यदि वै पितरो मम
शक्तैर्न शकिता त्रातुमिष्टं मत्वेह जीवितम्

BORI CE: 01-171-013

अत एषामहं क्रुद्धो लोकानामीश्वरोऽद्य सन्
भवतां तु वचो नाहमलं समतिवर्तितुम्

MN DUTT: 01-180-012

राजभिश्चैश्वरैश्चैव यदि वै पितरो मम
शक्तैर्न शकितास्त्रातुमिष्टं मत्वेह जीवितम्
अत एषामहं क्रुद्धो लोकानामीश्वरो ह्ययम्
भवतां च वचो नालमहं समभिवर्तितुम्

M. N. Dutt: The kings and others, who were capable of protecting my fathers, did not protect them, neglecting to perform their duty by giving themselves up to the pleasures of life. Therefore, I have just cause to be enraged. I am the lord of creation, I am incapable of obeying your command.

BORI CE: 01-171-014

मम चापि भवेदेतदीश्वरस्य सतो महत्
उपेक्षमाणस्य पुनर्लोकानां किल्बिषाद्भयम्

MN DUTT: 01-180-013

ममापि चेद् भवेदेवमीश्वरस्य सतो महत्
उपेक्षमाणस्य पुनर्लोकानां किल्बिषाद् भयम्

M. N. Dutt: Capable as I am of punishing this crime, if I abstain from doing it, men will once more have to undergo a similar persecution.

BORI CE: 01-171-015

यश्चायं मन्युजो मेऽग्निर्लोकानादातुमिच्छति
दहेदेष च मामेव निगृहीतः स्वतेजसा

MN DUTT: 01-180-014

यश्चाहं मन्युजो मेऽग्निर्लोकानादातुमिच्छति
दहेदेष च मामेव निगृहीतः स्वतेजसा

M. N. Dutt: The fire of my wrath, which is ready to consume the worlds, if suppressed, will certainly consume me by its own energy.

BORI CE: 01-171-016

भवतां च विजानामि सर्वलोकहितेप्सुताम्
तस्माद्विदध्वं यच्छ्रेयो लोकानां मम चेश्वराः

MN DUTT: 01-180-015

भवतां च विजानामि सर्वलोकहितेप्सुताम्
तस्माद् विधध्वं यच्छ्रेयो लोकानां मम चेश्वराः

M. N. Dutt: O masters, I know you always seek the good of the worlds. Therefore, instruct me as to what may be good to myself or to the worlds.

BORI CE: 01-171-017

पितर ऊचुः
य एष मन्युजस्तेऽग्निर्लोकानादातुमिच्छति
अप्सु तं मुञ्च भद्रं ते लोका ह्यप्सु प्रतिष्ठिताः

MN DUTT: 01-180-016

पितर ऊचुः य एष मन्युजस्तेऽग्निर्लोकानादातुमिच्छति
अप्सु तं मुञ्च भद्रं ते लोका ह्यप्सु प्रतिष्ठिताः

M. N. Dutt: The Pitris said : Throw this fire of your wrath which desires to consume the worlds into the waters. That will do you good. The worlds rest on water.

BORI CE: 01-171-018

आपोमयाः सर्वरसाः सर्वमापोमयं जगत्
तस्मादप्सु विमुञ्चेमं क्रोधाग्निं द्विजसत्तम

MN DUTT: 01-180-017

आपोमयाः सर्वरसाः सर्वमापोमयं जगत्
तस्मादप्सु विमुञ्चमं क्रोधाग्निं द्विजसत्तम

M. N. Dutt: Every juicy substance is full of water; indeed the whole universe is full of water. Therefore, O best of the twice born, throw this your anger into the waters.

BORI CE: 01-171-019

अयं तिष्ठतु ते विप्र यदीच्छसि महोदधौ
मन्युजोऽग्निर्दहन्नापो लोका ह्यापोमयाः स्मृताः

MN DUTT: 01-180-018

अयं तिष्ठतु ते विप्र यदीच्छसि महोदधौ
मन्युजोऽग्निर्दहन्नापो लोका ह्यापोमयाः स्मृताः

M. N. Dutt: O Brahmana, if you desire it, let this fire of your wrath remain in the great ocean, consuming its water, for we have heard the worlds are made of water.

BORI CE: 01-171-020

एवं प्रतिज्ञा सत्येयं तवानघ भविष्यति
न चैव सामरा लोका गमिष्यन्ति पराभवम्

MN DUTT: 01-180-019

एवं प्रतिज्ञा सत्येयं तवानघ भविष्यति
न चैवं सामरा लोंका गमिष्यन्ति पराभवम्

M. N. Dutt: O sinless one, in this way your word will be made true and the worlds with the celestials will not be destroyed.

BORI CE: 01-171-021

वसिष्ठ उवाच
ततस्तं क्रोधजं तात और्वोऽग्निं वरुणालये
उत्ससर्ज स चैवाप उपयुङ्क्ते महोदधौ

MN DUTT: 01-180-020

वसिष्ठ उवाच ततस्तं क्रोधजं तात और्वोऽग्निं वरुणालये
उत्ससर्ज च चैवाप उपयुङ्क्ते महोदधौ

M. N. Dutt: Vasishtha said: Thereupon Aurva threw the fire of his wrath into the abode of Varuna (sea) and that fire consumes the waters of the great ocean.

BORI CE: 01-171-022

महद्धयशिरो भूत्वा यत्तद्वेदविदो विदुः
तमग्निमुद्गिरन्वक्त्रात्पिबत्यापो महोदधौ

MN DUTT: 01-180-021

महद्धयशिरो भूत्वा यत् तद् वेदविदो विदुः
तमग्निमुद्रिद् वक्त्रात् पिबत्यापो महोदधौ

M. N. Dutt: Assuming a greatly fearful head (that of a horse) and emitting fire from its mouth, it consumes the waters of the great ocean. The men learned in the Vedas call it Vadabamukha.

BORI CE: 01-171-023

तस्मात्त्वमपि भद्रं ते न लोकान्हन्तुमर्हसि
पराशर परान्धर्माञ्जानञ्ज्ञानवतां वर

MN DUTT: 01-180-022

तस्मात् त्वमपि भद्रं ते न लोकान् हन्तुमर्हसि
पराशर पराँल्लोकान् जानज्ञानवतां वर

M. N. Dutt: O Parashara, O foremost of all wise men, you are acquainted with the higher regions, you should not destroy the world.

Home | About | Back to Book 01 Contents | ← Chapter 170 | Chapter 172 →