Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 173

BORI CE: 01-173-001

अर्जुन उवाच
राज्ञा कल्माषपादेन गुरौ ब्रह्मविदां वरे
कारणं किं पुरस्कृत्य भार्या वै संनियोजिता

MN DUTT: 01-182-001

अर्जुन उवाच राज्ञा कल्माषपादेन गुरौ ब्रह्मविदां वरे
कारणं किं पुरस्कृत्य भार्या वै संनियांजिता

M. N. Dutt: Arjuna said : Why did the king Kalmashapada command his to do to his preceptor, that foremost of all men learned in the Vedas?

BORI CE: 01-173-002

जानता च परं धर्मं लोक्यं तेन महात्मना
अगम्यागमनं कस्माद्वसिष्ठेन महात्मना
कृतं तेन पुरा सर्वं वक्तुमर्हसि पृच्छतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-182-002

जानता वै परं धर्मं वसिष्ठेन महात्मना
अगम्यागमनं कस्मात् कृतं तेन महर्षिणा

M. N. Dutt: Why did that great and illustrious Rishi Vasishtha, knowing as he knew all the great precepts of religion, went to a woman to whom he should not go?

Corresponding verse not found in BORI CE

MN DUTT: 01-182-003

अधर्मिष्ठं वसिष्ठेन कृतं चापि पुरा सखे
एतन्मे संशयं सर्वं छेत्तुमर्हसि पृच्छतः

M. N. Dutt: O friend, was this an act of sin on the part of Vasishtha? I ask, you should remove my these doubts.

BORI CE: 01-173-003

गन्धर्व उवाच
धनंजय निबोधेदं यन्मां त्वं परिपृच्छसि
वसिष्ठं प्रति दुर्धर्षं तथामित्रसहं नृपम्

MN DUTT: 01-182-004

गन्धर्व उवाच धनंजय निबोधेदं यन्मां त्वं परिपृच्छसि
वसिष्ठं प्रति दुर्धर्ष तथा मित्रसहं नृपम्

M. N. Dutt: The Gandharva said : O Dhananjaya, O irrepressible hero, listen to me as I answer the question you have asked me in respect of Vasishtha and that chastiser of foes the king (Kalmashapada).

BORI CE: 01-173-004

कथितं ते मया पूर्वं यथा शप्तः स पार्थिवः
शक्तिना भरतश्रेष्ठ वासिष्ठेन महात्मना

MN DUTT: 01-182-005

कथितं ते मया सर्वं यथा शप्तः स पार्थिवः
शक्तिना भरतश्रेष्ठ वासिष्ठेन महात्मना

M. N. Dutt: O best of the Bharata race, I have told you how the king Kalmashapada was cursed by Shakti, the illustrious son of Vasishtha.

BORI CE: 01-173-005

स तु शापवशं प्राप्तः क्रोधपर्याकुलेक्षणः
निर्जगाम पुराद्राजा सहदारः परंतपः

MN DUTT: 01-182-006

स तु शापवशं प्राप्तः क्रोधपर्याकुलेक्षणः
निर्जगाम पुराद् राजा सहदारः परंतपः

M. N. Dutt: Thus coming under the influence of that curse, that chastiser of foes, the king with his eyes whirling in anger came out of the city with his wife.

BORI CE: 01-173-006

अरण्यं निर्जनं गत्वा सदारः परिचक्रमे
नानामृगगणाकीर्णं नानासत्त्वसमाकुलम्

BORI CE: 01-173-007

नानागुल्मलताच्छन्नं नानाद्रुमसमावृतम्
अरण्यं घोरसंनादं शापग्रस्तः परिभ्रमन्

MN DUTT: 01-182-007

अरण्यं निर्जनं गत्वा सदारः परिचक्रमे
नानामृगगणाकीर्णं नानासत्त्वसमाकुलम्
नानागुल्मलताच्छनं नानाद्रुमसमावृतम्
अरण्यं घोरसंनादं शापग्रस्तः परिभ्रमन्

M. N. Dutt: Going to a solitary forest, he roamed with his wife. He roamed under the influence of the cures in the terribly resounding forest, abounding in various beasts and other animals, overgrown with numerous plants and creepers and full of many large trees.

BORI CE: 01-173-008

स कदाचित्क्षुधाविष्टो मृगयन्भक्षमात्मनः
ददर्श सुपरिक्लिष्टः कस्मिंश्चिद्वननिर्झरे
ब्राह्मणीं ब्राह्मणं चैव मैथुनायोपसंगतौ

MN DUTT: 01-182-008

स कदाचित् क्षुधाविष्टो मृगयन् भक्ष्यमात्मनः
ददर्श सुपरिक्लिष्टः कस्मिंश्चिन्निर्जने वने

M. N. Dutt: One day becoming very much oppressed with exceeding hunger, he searched for some food. He saw in a certain solitary wood.

Corresponding verse not found in BORI CE

MN DUTT: 01-182-009

ब्राह्मणं ब्राह्मणीं चैव मिथुनायोपसंगतौ
तौ तं वीक्ष्य सुवित्रस्तावकृतार्थी प्रधावितौ

M. N. Dutt: A Brahmana and a Brahmani engaged in sexual intercourse. Seeing him they fled away in fear, their desire being unfulfilled.

BORI CE: 01-173-009

तौ समीक्ष्य तु वित्रस्तावकृतार्थौ प्रधावितौ
तयोश्च द्रवतोर्विप्रं जगृहे नृपतिर्बलात्

BORI CE: 01-173-010

दृष्ट्वा गृहीतं भर्तारमथ ब्राह्मण्यभाषत
शृणु राजन्वचो मह्यं यत्त्वां वक्ष्यामि सुव्रत

BORI CE: 01-173-011

आदित्यवंशप्रभवस्त्वं हि लोकपरिश्रुतः
अप्रमत्तः स्थितो धर्मे गुरुशुश्रूषणे रतः

BORI CE: 01-173-012

शापं प्राप्तोऽसि दुर्धर्ष न पापं कर्तुमर्हसि
ऋतुकाले तु संप्राप्ते भर्त्रास्म्यद्य समागता

BORI CE: 01-173-013

अकृतार्था ह्यहं भर्त्रा प्रसवार्थश्च मे महान्
प्रसीद नृपतिश्रेष्ठ भर्ता मेऽयं विसृज्यताम्

BORI CE: 01-173-014

एवं विक्रोशमानायास्तस्याः स सुनृशंसकृत्
भर्तारं भक्षयामास व्याघ्रो मृगमिवेप्सितम्

BORI CE: 01-173-015

तस्याः क्रोधाभिभूताया यदश्रु न्यपतद्भुवि
सोऽग्निः समभवद्दीप्तस्तं च देशं व्यदीपयत्

BORI CE: 01-173-016

ततः सा शोकसंतप्ता भर्तृव्यसनदुःखिता
कल्माषपादं राजर्षिमशपद्ब्राह्मणी रुषा

BORI CE: 01-173-017

यस्मान्ममाकृतार्थायास्त्वया क्षुद्र नृशंसवत्
प्रेक्षन्त्या भक्षितो मेऽद्य प्रभुर्भर्ता महायशाः

BORI CE: 01-173-018

तस्मात्त्वमपि दुर्बुद्धे मच्छापपरिविक्षतः
पत्नीमृतावनुप्राप्य सद्यस्त्यक्ष्यसि जीवितम्

MN DUTT: 01-182-009

ब्राह्मणं ब्राह्मणीं चैव मिथुनायोपसंगतौ
तौ तं वीक्ष्य सुवित्रस्तावकृतार्थी प्रधावितौ

MN DUTT: 01-182-010

तयोः प्रद्रवतोर्विप्रं जग्राह नृपतिर्बलात्
दृष्ट्वा गृहीतं भर्तारमथ ब्राह्मण्यभाषत

MN DUTT: 01-182-011

शृणु राजन् मम वचो यत् त्वा वक्ष्यामि सुव्रत
आदित्यवंशप्रभवस्त्वं हि लोके परिश्रुतः

MN DUTT: 01-182-012

अप्रमत्तः स्थितो धर्म गुरुशुश्रूषणे रतः
शापोपहत दुर्धर्ष न पापं कर्तुमर्हसि

MN DUTT: 01-182-013

ऋतुकाले तु सम्प्राप्ते भर्तृव्यसनकर्शिता
अकृतार्था ह्यहं भर्ता प्रसवार्थं समागता

MN DUTT: 01-182-014

प्रसीद नृपतिश्रेष्ठ भर्तायं मे विसृज्यताम्
एवं विक्रोशमानायास्तस्यास्तु स नृशंसवत्
भर्तारं भक्षयामास व्याघ्रो मृगमिवेप्सितम्
तस्याः क्रोधाभिभूताया यान्यश्रूण्यपतन भुवि

MN DUTT: 01-182-015

सोऽग्निः समभवद् दीप्तस्तं च देशं व्यदीपयत्
ततः सा शोकसंतप्ता भर्तृव्यसनकर्शिता

MN DUTT: 01-182-016

कल्माषपादं राजर्षिमशपद् ब्राह्मणी रुषा
यस्मान्ममाकृतार्थायास्त्वया क्षुद्र नृशंसवत्
प्रेक्षन्त्या भक्षितो मेऽद्य प्रियो भर्ता महायशाः
तस्मात् त्वमपि दुर्बुद्धे मच्छापपरिविक्षतः
पत्नीमृतावनुप्राप्य सद्यस्त्यक्ष्यसि जीवितम्
यस्य चर्षेर्वसिष्ठस्य त्वया पुत्रा विनाशिताः

M. N. Dutt: A Brahmana and a Brahmani engaged in sexual intercourse. Seeing him they fled away in fear, their desire being unfulfilled. Pursuing them the king seized the Brahmana by force. Seeing her husband thus seized, the Brahmani said, “O king of excellent vows, listen to what I say; it is known all over the world that you are born in the solar dynasty. You are always steadily engaged in Performing virtuous acts, you are ever engaged in serving your superiors; O irresistible hero, though you are deprived of your senses by the curse, you should not commit sin. On my season's coming, I was united with my husband in order to get offspring; but I have not been successful. O best of kings, be propitious to me, liberate my husband.” While she was thus crying, the king like a cruel wretch devoured her husband as a lion devours a deer. The tears that fell from eyes on the ground on account of her anger. Played up like a fire and consumed every thing in that place. Then afflicted with the death of her husband, The Brahmani cursed the royal sage Kalmashapada in anger. “O wretch, because you have to day cruelly devoured in my very sight my illustrious and beloved husband when I was not gratified, therefore you shall by my curse meet with an instant death when you will unite yourself with your wife in season. That Rishi Vasishtha, whose son you have devoured,

BORI CE: 01-173-019

यस्य चर्षेर्वसिष्ठस्य त्वया पुत्रा विनाशिताः
तेन संगम्य ते भार्या तनयं जनयिष्यति
स ते वंशकरः पुत्रो भविष्यति नृपाधम

MN DUTT: 01-182-017

तेन संगम्य ते भार्या तनयं जनविष्यति
स ते वंशकरः पुत्रो भविष्यति नृपाधम

M. N. Dutt: Will unite himself with your wife to beget a son . O worst of kings, that son will be the perpetuator of your race.

BORI CE: 01-173-020

एवं शप्त्वा तु राजानं सा तमाङ्गिरसी शुभा
तस्यैव संनिधौ दीप्तं प्रविवेश हुताशनम्

MN DUTT: 01-182-018

एवं शप्त्वातु राजानं सा तमाङ्गिरसी शुभा
तस्यैव संनिधौ दीप्तं प्रविवेश हुताशनम्

M. N. Dutt: Having thus cursed him, that blessed lady of the Angirasa race entered the blazing fire in his very presence.

BORI CE: 01-173-021

वसिष्ठश्च महाभागः सर्वमेतदपश्यत
ज्ञानयोगेन महता तपसा च परंतप

MN DUTT: 01-182-019

वसिष्ठश्च महाभागः सर्वमेतदवैक्षत
ज्ञानयोगेन महता तपसा च परंतप

M. N. Dutt: O chastiser of foes, the illustrious Vasishtha immediately know all this by his great asceticism and spiritual sight.

BORI CE: 01-173-022

मुक्तशापश्च राजर्षिः कालेन महता ततः
ऋतुकालेऽभिपतितो मदयन्त्या निवारितः

MN DUTT: 01-182-020

मुक्तशापश्च राजर्षिः कालेन महता ततः
ऋतुकालेऽभिपतितो मदयन्त्या निवारितः

M. N. Dutt: After long time the royal sage (Kalmashapada) became freed from the curse. And (then one day) he went to his wife Madayanti in her season, but she prevented him.

BORI CE: 01-173-023

न हि सस्मार नृपतिस्तं शापं शापमोहितः
देव्याः सोऽथ वचः श्रुत्वा स तस्या नृपसत्तमः
तं च शापमनुस्मृत्य पर्यतप्यद्भृशं तदा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-182-021

न हि सस्मार स नृपस्तं शापं काममोहितः
देव्याः सोऽथ वचः श्रुत्वा सम्भ्रान्तो नृपसत्तमः

M. N. Dutt: Maddened by desire, the king had no recollection of the curse. Hearing the words of the lady (his wife), that best of kings become very much alarmed. a

BORI CE: 01-173-024

एतस्मात्कारणाद्राजा वसिष्ठं संन्ययोजयत्
स्वदारे भरतश्रेष्ठ शापदोषसमन्वितः

MN DUTT: 01-182-022

तं शापमनुसंस्मृत्य पर्यतष्यद् भृशं तदा
एतस्मात् कारणाद् राजा वसिष्ठं संन्ययोजयत्
स्वदारेषु नरश्रेष्ठ शापदोषसमन्वितः

M. N. Dutt: O best of kings, recollecting the curse, he was very sorry for what he had done. It was for this reason and on account of the Brahmani's curse the king appointed Vasishtha to beget a son on his wife.

Home | About | Back to Book 01 Contents | ← Chapter 172 | Chapter 174 →