Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 175

BORI CE: 01-175-001

वैशंपायन उवाच
ततस्ते नरशार्दूला भ्रातरः पञ्च पाण्डवाः
प्रययुर्द्रौपदीं द्रष्टुं तं च देवमहोत्सवम्

MN DUTT: 01-184-001

वैशम्पायन उवाच ततस्ते नरशार्दूला भ्रातरः पञ्च पाण्डवाः
प्रययुर्दोपदी द्रष्टुं तं च देशं महोत्सवम्

M. N. Dutt: Vaishampayana said : Then those best men, the five Pandava brothers, set out out to see Draupadi, the (Panchala) country and the festivities (of Svaimvara.)

BORI CE: 01-175-002

ते प्रयाता नरव्याघ्रा मात्रा सह परंतपाः
ब्राह्मणान्ददृशुर्मार्गे गच्छतः सगणान्बहून्

MN DUTT: 01-184-002

ते प्रयाता नरव्याघ्राः सह मात्रा परंतपाः
ब्राह्मणान् ददृशुर्मार्गे गच्छतः संगतान् बहून्

M. N. Dutt: Those best of men, those chastisers of foes, saw with their mother many Brahmanas on their way going together (towards Panchala).

BORI CE: 01-175-003

तानूचुर्ब्राह्मणा राजन्पाण्डवान्ब्रह्मचारिणः
क्व भवन्तो गमिष्यन्ति कुतो वागच्छतेति ह

MN DUTT: 01-184-003

त ऊचुर्ब्राह्मणा राजन् पाण्डवान् ब्रह्मचारिणः
क्व भवन्तो गमिष्यन्ति कुतो वाभ्यागता इह

M. N. Dutt: O king, those Brahmacharis, those Brahmanas, asked the Pandavas, “Where are you going? Whence have you come?

BORI CE: 01-175-004

युधिष्ठिर उवाच
आगतानेकचक्रायाः सोदर्यान्देवदर्शिनः
भवन्तो हि विजानन्तु सहितान्मातृचारिणः

MN DUTT: 01-184-004

युधिष्ठिर उवाच आगतानेकचक्रायाः सोदर्यानेकचारिणः
भवन्तो वै विजानन्तु सह मात्रा द्विजर्षभाः

M. N. Dutt: Yudhishthira said : O best of the twice born, know, Sirs, that we are five brothers travelling with our mother. We are now coming from Ekachakra.

BORI CE: 01-175-005

ब्राह्मणा ऊचुः
गच्छताद्यैव पाञ्चालान्द्रुपदस्य निवेशनम्
स्वयंवरो महांस्तत्र भविता सुमहाधनः

MN DUTT: 01-184-005

ब्राह्मणा ऊचुः गच्छताद्यैव पञ्चालान् दुपदस्य निवेशने
स्वयंवरो महांस्तत्र भविता सुमहाधनः

M. N. Dutt: The Brahmanas said: Go even this very day to the house of the Panchala Drupada. There will be held a great Svaimvara, in which a large sum of money will be spent. with eyes

BORI CE: 01-175-006

एकसार्थं प्रयाताः स्मो वयमप्यत्र गामिनः
तत्र ह्यद्भुतसंकाशो भविता सुमहोत्सवः

MN DUTT: 01-184-006

एकसार्थं प्रयाताः स्म वयं तत्रैव गामिनः
तत्र ह्यद्भुतसंकाशो भविता सुमहोत्सवः

M. N. Dutt: We are going there; let us go together. Extraordinary festivities will take place there.

BORI CE: 01-175-007

यज्ञसेनस्य दुहिता द्रुपदस्य महात्मनः
वेदीमध्यात्समुत्पन्ना पद्मपत्रनिभेक्षणा

MN DUTT: 01-184-007

यज्ञसेनस्य दुहिता द्रुपदस्य महात्मनः
वेदीमध्यात् समुत्पन्ना पद्मपत्रनिभेक्षणा

M. N. Dutt: The daughter of the illustrious Yajnasena Drupada was born from the sacrificial altar, like lotus leaves,

BORI CE: 01-175-008

दर्शनीयानवद्याङ्गी सुकुमारी मनस्विनी
धृष्टद्युम्नस्य भगिनी द्रोणशत्रोः प्रतापिनः

MN DUTT: 01-184-008

दर्शनीयानवद्याङ्गी सुकुमारी मनस्विनी
धृष्टद्युम्नस्य भगिनी द्रोणशत्रोः प्रतापिनः

M. N. Dutt: With features faultless and with beauty, youth and intelligence; she is the sister of the powerful Dhrishtadyuman, the (would be) slayer of Drona,

BORI CE: 01-175-009

यो जातः कवची खड्गी सशरः सशरासनः
सुसमिद्धे महाबाहुः पावके पावकप्रभः

MN DUTT: 01-184-009

यो जात: कवची खड्गी सशरः सशरासनः
सुसमिद्धे महाबाहुः पावके पावकोपमः

M. N. Dutt: Who rose as a mighty-armed hero with natural armour, sword, bow and arrows from the blazing fire, himself looking like a second fire.

BORI CE: 01-175-010

स्वसा तस्यानवद्याङ्गी द्रौपदी तनुमध्यमा
नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रवायति

MN DUTT: 01-184-010

स्वसा तस्यानवद्याङ्गी द्रौपदी तनुमध्यमा
नीलोत्पलसमो गन्धो यस्याः क्रोशात् प्रवाति वै

M. N. Dutt: His sister is the slender wasted and faultless featured Draupadi, whose body emits the Perfume of lotus over full two miles around.

BORI CE: 01-175-011

तां यज्ञसेनस्य सुतां स्वयंवरकृतक्षणाम्
गच्छामहे वयं द्रष्टुं तं च देवमहोत्सवम्

MN DUTT: 01-184-011

यज्ञसेनस्य च सुतां स्वयंवरकृतक्षणाम्
गच्छामो वै वयं द्रष्टुं तं च दिव्यं महोत्सवम्

M. N. Dutt: That daughter of Yajnasena will select a husband in a Svaimvara. We are going there to see her and witness the great celestials-like festivities.

BORI CE: 01-175-012

राजानो राजपुत्राश्च यज्वानो भूरिदक्षिणाः
स्वाध्यायवन्तः शुचयो महात्मानो यतव्रताः

MN DUTT: 01-184-012

राजानो राजपुत्राश्च यज्वानो भूरिदक्षिणाः
स्वाध्यायवन्तः शुचयो महात्मानो यतव्रताः

M. N. Dutt: The kings and princes who are performers of sacrifices in which Dakshina is large, who are devoted to study, who are pure, who are high-souled and vow-observing,

BORI CE: 01-175-013

तरुणा दर्शनीयाश्च नानादेशसमागताः
महारथाः कृतास्त्राश्च समुपैष्यन्ति भूमिपाः

MN DUTT: 01-184-013

तरुणा दर्शनीयाश्च नानादेशसमागताः
महारथा कृतास्त्राश्च समुपैष्यन्ति भूमिपाः

M. N. Dutt: Who are young and handsome, who are great car warriors and accomplished in arms, will all be present there from various countries.

BORI CE: 01-175-014

ते तत्र विविधान्दायान्विजयार्थं नरेश्वराः
प्रदास्यन्ति धनं गाश्च भक्ष्यं भोज्यं च सर्वशः

MN DUTT: 01-184-014

ते तत्र विविधान् दायान् विजयार्थं नरेश्वराः
प्रदास्यन्ति धनं गाश्च भक्ष्यं भोज्यं च सर्वशः

M. N. Dutt: Being desirous of victory (to be successful in obtaining Draupadi)those kings, will all give away much wealth, kine, food and other articles of enjoyments.

BORI CE: 01-175-015

प्रतिगृह्य च तत्सर्वं दृष्ट्वा चैव स्वयंवरम्
अनुभूयोत्सवं चैव गमिष्यामो यथेप्सितम्

MN DUTT: 01-184-015

प्रतिगृह्य च तत् सर्वं दृष्ट्वा चैव स्वयंवरम्
अनुभूयोत्सवं चैव गमिष्यामो यथेप्सितम्

M. N. Dutt: Taking all that they will give, seeing the Svaimvara and enjoying the festivities, we shall then go wherever we like.

BORI CE: 01-175-016

नटा वैतालिकाश्चैव नर्तकाः सूतमागधाः
नियोधकाश्च देशेभ्यः समेष्यन्ति महाबलाः

MN DUTT: 01-184-016

नटा वैतालिकास्तत्र नर्तकाः सूतमागधाः
नियोधकाच देशेभ्यः समेष्यन्ति महावलाः

M. N. Dutt: There will come in that Svaimvara) from many countries, the singers of king's penegeries, the dancers, the reciters of Puranas, the heralds and the powerful athletes.

BORI CE: 01-175-017

एवं कौतूहलं कृत्वा दृष्ट्वा च प्रतिगृह्य च
सहास्माभिर्महात्मानः पुनः प्रतिनिवर्त्स्यथ

MN DUTT: 01-184-017

एवं कौतूहलं कृत्वा दृष्ट्वा च प्रतिगृह्य च
सहास्माभिर्महात्मानः पुनः प्रतिनिवर्व्यथ

M. N. Dutt: O high-souled men seeing all these wonderful sights and taking what will be given away, you will also return with us.

BORI CE: 01-175-018

दर्शनीयांश्च वः सर्वान्देवरूपानवस्थितान्
समीक्ष्य कृष्णा वरयेत्संगत्यान्यतमं वरम्

MN DUTT: 01-184-018

दर्शनीयांश्च वः सर्वान् देवरूपानवस्थितान्
समीक्ष्य कृष्णा वरयेत् संगत्यैकतमं वरम्

M. N. Dutt: You are handsome, you look all like the celestials: it may be that seeing you, Krishna may chose some one amongst you, superior to the rest, ( as her husband),

BORI CE: 01-175-019

अयं भ्राता तव श्रीमान्दर्शनीयो महाभुजः
नियुध्यमानो विजयेत्संगत्या द्रविणं बहु

MN DUTT: 01-184-019

अयं भ्राता तव श्रीमान् दर्शनीयो महाभुजः
नियुज्यमानो विजये संगत्या द्रविणं बहु
आहरिष्यन्नयं नूनं प्रीतिं वो वर्धयिष्यति

M. N. Dutt: Your this brother is handsome and is endued with beauty; he is also mighty-armed; engaged in (athletic) encounters,) he may by chance earn great wealth.

BORI CE: 01-175-020

युधिष्ठिर उवाच
परमं भो गमिष्यामो द्रष्टुं देवमहोत्सवम्
भवद्भिः सहिताः सर्वे कन्यायास्तं स्वयंवरम्

MN DUTT: 01-184-020

युधिष्ठिर उवाच परमं भो गमिष्यामो द्रष्टुं चैव महोत्सवम्
भवद्भिः सहिताः सर्वे कन्यायास्तं स्वयंवरम्

M. N. Dutt: Yudhishthira said: We shall all go with you to see that great festivity, that Svaimvara of (the Panchala) maiden.

Home | About | Back to Book 01 Contents | ← Chapter 174 | Chapter 176 →