Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 176

BORI CE: 01-176-001

वैशंपायन उवाच
एवमुक्ताः प्रयातास्ते पाण्डवा जनमेजय
राज्ञा दक्षिणपाञ्चालान्द्रुपदेनाभिरक्षितान्

MN DUTT: 01-185-001

वैशम्पायन उवाच एवमुक्ताः प्रयातास्ते पाण्डवा जनमेजय
राज्ञा दक्षिणपञ्चालान् दुपदेनाभिरक्षितान्

M. N. Dutt: Vaishampayana said : OJanamejaya, having been thus addressed, the Pandavas proceeded towards the Southern Panchala country, uled over by the king Drupada.

BORI CE: 01-176-002

ततस्ते तं महात्मानं शुद्धात्मानमकल्मषम्
ददृशुः पाण्डवा राजन्पथि द्वैपायनं तदा

MN DUTT: 01-185-002

ततस्ते सुमहात्मानं शुद्धात्मानमकल्मषम्
ददृशुः पाण्डवा वीरा मुनि द्वैपायनं तदा

M. N. Dutt: On their way of the heroic Pandavas saw the illustrious, the pure-souled and the perfectly sinless Rishi Dvaipayana.

BORI CE: 01-176-003

तस्मै यथावत्सत्कारं कृत्वा तेन च सान्त्विताः
कथान्ते चाभ्यनुज्ञाताः प्रययुर्द्रुपदक्षयम्

MN DUTT: 01-185-003

तस्मै यथावत् सत्कारं कृत्वा तेन च सत्कृताः
कथान्ते चाभ्यनुज्ञाताः प्रययुर्दुपदक्षयम्

M. N. Dutt: Duly worshipping the Rishi and being saluted by him, when their conversation came to a close, they proceeded by his command to the palace of Drupada.

BORI CE: 01-176-004

पश्यन्तो रमणीयानि वनानि च सरांसि च
तत्र तत्र वसन्तश्च शनैर्जग्मुर्महारथाः

MN DUTT: 01-185-004

पश्यन्तो रमणीयानि वनानि च सरांसि च
तत्र तत्र वसन्तश्च शनैर्जग्मुर्महारथाः

M. N. Dutt: Those great car-warriors slowly walked on, stopping on forests and on (the banks of) lakes which they found to be charming.

BORI CE: 01-176-005

स्वाध्यायवन्तः शुचयो मधुराः प्रियवादिनः
आनुपूर्व्येण संप्राप्ताः पाञ्चालान्कुरुनन्दनाः

MN DUTT: 01-185-005

स्वाध्यायवन्तः शुचयो मधुराः प्रियवादिनः
आनूपूर्येण सम्प्राप्ताः पञ्चालान् पाण्डुनन्दनाः

M. N. Dutt: The sons of Pandu, devoted in study, amiable, sweet-speeched and pure in acts, at last arrived in the country of the Panchalas.

BORI CE: 01-176-006

ते तु दृष्ट्वा पुरं तच्च स्कन्धावारं च पाण्डवाः
कुम्भकारस्य शालायां निवेशं चक्रिरे तदा

MN DUTT: 01-185-006

ते तु दृष्ट्वा पुरं तच्च स्कन्धावारं च पाण्डवाः
कुम्भकारस्य शालायां निवासं चक्रिरे तदा

M. N. Dutt: After seeing the city and also the barracks, the Pandavas, took up there quarters in a potter's house.

BORI CE: 01-176-007

तत्र भैक्षं समाजह्रुर्ब्राह्मीं वृत्तिं समाश्रिताः
तांश्च प्राप्तांस्तदा वीराञ्जज्ञिरे न नराः क्वचित्

MN DUTT: 01-185-007

तत्र भैक्षं समाजहुर्ब्राह्मणी वृत्तिमाश्रिताः
तान् सम्प्राप्तांस्तथा वीराञ्जज्ञिरे न नराः क्वचित्

M. N. Dutt: Adopting the life of the Brahmanas, they begged their food there (in that city). No man recognised those heroes when they stopped there.

BORI CE: 01-176-008

यज्ञसेनस्य कामस्तु पाण्डवाय किरीटिने
कृष्णां दद्यामिति सदा न चैतद्विवृणोति सः

MN DUTT: 01-185-008

यज्ञसेनस्य कामस्तु पाण्डवाय किरीटिने
कृष्णां दद्यामिति सदा न चैतद् विवृणोति सः

M. N. Dutt: Yajnasena always cherished the wish of bestowing (his daughter) Krishna on Kirit (Arjuna), the son of Pandu, but he never spoke it to any body.

BORI CE: 01-176-009

सोऽन्वेषमाणः कौन्तेयान्पाञ्चाल्यो जनमेजय
दृढं धनुरनायम्यं कारयामास भारत

MN DUTT: 01-185-009

सोऽन्वेषमाणः कौन्तेयं पाञ्चाल्यो जनमेजय
दृढं धनुरनानम्यं कारयामास भारत

M. N. Dutt: O Janamejaya, O descendant of Bharata, thinking of the son of Kunti (Arjuna), the Panchala king caused a very stiff bow to be made incapable of being bent by any man except Arjuna.

BORI CE: 01-176-010

यन्त्रं वैहायसं चापि कारयामास कृत्रिमम्
तेन यन्त्रेण सहितं राजा लक्ष्यं च काञ्चनम्

MN DUTT: 01-185-010

यन्त्रं वैहायसं चापि कारयामास कृत्रिमम्
तेन यन्त्रेण समितं राजा लक्ष्यं चकार सः

M. N. Dutt: Causing a machinery to be erected in the sky, the king set up a mark to be shot through that machinery.

BORI CE: 01-176-011

द्रुपद उवाच
इदं सज्यं धनुः कृत्वा सज्येनानेन सायकैः
अतीत्य लक्ष्यं यो वेद्धा स लब्धा मत्सुतामिति

MN DUTT: 01-185-011

दुपद उवाच इदं सज्यं धनुः कृत्वा सज्जैरेभिश्च सायकैः
अतीत्य लक्ष्यं यो वेद्धा स लब्धा मत्सुतामिति

M. N. Dutt: Drupada said : He, who will string this bow and he who will be able to shoot the mark above the machinery with these ornamented arrows, will obtain my daughter.

BORI CE: 01-176-012

वैशंपायन उवाच
इति स द्रुपदो राजा सर्वतः समघोषयत्
तच्छ्रुत्वा पार्थिवाः सर्वे समीयुस्तत्र भारत

MN DUTT: 01-185-012

वैशम्पायन उवाच इति स दुपदो राजा स्वयंवरमगोषयत्
तच्छ्रुत्वा पार्थिवाः सर्वे समीयुस्तत्र भारत

M. N. Dutt: came Vaishampayana said : With these words, the king Drupada proclaimed the Svaimvara. O descendant of Bharata, having heard this, all the kings came there.

BORI CE: 01-176-013

ऋषयश्च महात्मानः स्वयंवरदिदृक्षया
दुर्योधनपुरोगाश्च सकर्णाः कुरवो नृप

MN DUTT: 01-185-013

ऋषयश्च महात्मानः स्वयंवरदिदृक्षवः
दुर्योधनपुरोगाश्च सकर्णाः कुरवो नृप

M. N. Dutt: There came also many illustrious Rishis desirous of seeing the Svaimvara. O king, Duryodhana and the Kurus, accompanied by Karna, also came there.

BORI CE: 01-176-014

ब्राह्मणाश्च महाभागा देशेभ्यः समुपागमन्
तेऽभ्यर्चिता राजगणा द्रुपदेन महात्मना

MN DUTT: 01-185-014

ब्राह्मणाश्च महाभागा देशेभ्यः समुपागमन्
ततोऽर्चिता राजगणा द्रुपदेन महात्मना

M. N. Dutt: There also many illustrious, Brahmanas from many countries. The kings and princes were duly worshipped by the illustrious Drupada.

Corresponding verse not found in BORI CE

MN DUTT: 01-185-015

उपोपविष्टा मञ्चेषु द्रष्टुकामाः स्वयंवरम्
ततः पौरजनाः सर्वे सागरोद्भूतनि:स्वनाः

M. N. Dutt: All the citizens, making a deep noise as that of the ocean, took their seats on the platforms with the desire of seeing the Svayamvara.

BORI CE: 01-176-015

ततः पौरजनाः सर्वे सागरोद्धूतनिःस्वनाः
शिशुमारपुरं प्राप्य न्यविशंस्ते च पार्थिवाः

BORI CE: 01-176-016

प्रागुत्तरेण नगराद्भूमिभागे समे शुभे
समाजवाटः शुशुभे भवनैः सर्वतो वृतः

BORI CE: 01-176-017

प्राकारपरिखोपेतो द्वारतोरणमण्डितः
वितानेन विचित्रेण सर्वतः समवस्तृतः

MN DUTT: 01-185-015

उपोपविष्टा मञ्चेषु द्रष्टुकामाः स्वयंवरम्
ततः पौरजनाः सर्वे सागरोद्भूतनि:स्वनाः

MN DUTT: 01-185-016

शिशुमारशिरः प्राप्य न्यविशंस्ते स्म पार्थिवाः
प्रागुत्तरेण नगराद् भूमिभागे समे शुभे
समाजवाटः शुशुभे भवनैः सर्वतो वृतः
प्राकारपरिस्त्रोपेतो द्वारतोरणमण्डितः
वितानेन विचित्रेण सर्वतः समलंकृतः

M. N. Dutt: All the citizens, making a deep noise as that of the ocean, took their seats on the platforms with the desire of seeing the Svayamvara. The kings and princes entered the palace (of Svaimvara) through the north east gate. The arena was built on a plane and on an auspicious ground on the north east of the city. The Samajavata (arena) was surrounded by palaces and it was enclosed on all sides by a wall and a moat, it was ornamented with gates and arches and covered all over with a beautiful canopy.

BORI CE: 01-176-018

तूर्यौघशतसंकीर्णः परार्ध्यागुरुधूपितः
चन्दनोदकसिक्तश्च माल्यदामैश्च शोभितः

MN DUTT: 01-185-017

तूर्योघशतसंकीर्णः परार्ध्यागुरुधूपितः
चन्दनोदकसिक्तश्च माल्यदामोपशोभितः

M. N. Dutt: It resounded with the notes of thousands of trumpets, it was scented with Aguru (back aloe), ornamented with garlands and sprinkled with the Sandal water paste.

BORI CE: 01-176-019

कैलासशिखरप्रख्यैर्नभस्तलविलेखिभिः
सर्वतः संवृतैर्नद्धः प्रासादैः सुकृतोच्छ्रितैः

MN DUTT: 01-185-018

कैलासशिखरप्रख्यैर्नभस्तलविलेखिभिः
सर्वतः संवृतः शुभैः प्रासादैः सुकृतोच्छ्यैः

M. N. Dutt: It was surrounded on all sides by high and white mansions looking like the cloud-kissing peaks of the Kailasa (mountain).

BORI CE: 01-176-020

सुवर्णजालसंवीतैर्मणिकुट्टिमभूषितैः
सुखारोहणसोपानैर्महासनपरिच्छदैः

MN DUTT: 01-185-019

सुवर्णजालसंवीतैर्मणिकुट्टिमभूषणैः
सुखारोहणसोपानैर्महासनपरिच्छदैः

M. N. Dutt: Their windows were covered with networks of gold and their walls set with diamonds and precious stones. Their staircases were easy of ascent and the floors were covered with rich carpets and robes.

BORI CE: 01-176-021

अग्राम्यसमवच्छन्नैरगुरूत्तमवासितैः
हंसाच्छवर्णैर्बहुभिरायोजनसुगन्धिभिः

MN DUTT: 01-185-020

स्रग्दामसमवच्छन्नैरगुरूत्तमवासितैः
हंसांशुवर्णैर्बहुभिरायोजनसुगन्धिभिः

M. N. Dutt: They were scented with Aguru and adorned with wreaths and garlands of flowers; they were all white and spotless like the necks of the swans. Their fragrance could be perceived from a Yojana.

BORI CE: 01-176-022

असंबाधशतद्वारैः शयनासनशोभितैः
बहुधातुपिनद्धाङ्गैर्हिमवच्छिखरैरिव

MN DUTT: 01-185-021

असम्बाधशतद्वारैः शयनासनशोभितैः
बहुधा तु पिनद्धाङ्गैर्हिमवच्छिखरैरिव

M. N. Dutt: Each of them contained one hundred doors wide enough to admit a crowd all at once; they were adorned with costly beds ornamented with various metals; they looked like the peaks of the Himalayas.

BORI CE: 01-176-023

तत्र नानाप्रकारेषु विमानेषु स्वलंकृताः
स्पर्धमानास्तदान्योन्यं निषेदुः सर्वपार्थिवाः

MN DUTT: 01-185-022

तत्र नानाप्रकारेषु विमानेषु स्वलंकृताः
स्पर्धमानास्तदान्योन्यं निषेदुः सर्वपार्थिवाः

M. N. Dutt: In them lived all the kings, adorned with various kinds of ornaments and each boasting to get possession of the maiden.

BORI CE: 01-176-024

तत्रोपविष्टान्ददृशुर्महासत्त्वपराक्रमान्
राजसिंहान्महाभागान्कृष्णागुरुविभूषितान्

BORI CE: 01-176-025

महाप्रसादान्ब्रह्मण्यान्स्वराष्ट्रपरिरक्षिणः
प्रियान्सर्वस्य लोकस्य सुकृतैः कर्मभिः शुभैः

BORI CE: 01-176-026

मञ्चेषु च परार्ध्येषु पौरजानपदा जनाः
कृष्णादर्शनतुष्ट्यर्थं सर्वतः समुपाविशन्

MN DUTT: 01-185-023

तत्रोपविष्टान् ददृशुर्महासत्त्वपराक्रमान्
राजसिंहान् महाभागान् कृष्णागुरुविभूषितान्
महाप्रसादान् ब्रह्मण्यान् स्वराष्ट्रपरिरक्षिणः
प्रियान् सर्वस्य लोकस्य सुकृतैः कर्मभिः शुभैः
मञ्चेषु च पराध्र्येषु पौरजानपदा जनाः
कृष्णादर्शनसिद्ध्यर्थं सर्वतः समुपाविशन्

M. N. Dutt: When those best of kings, who were adorned with the fragrant paste of Aguru, who were greatly powerful, noble minded, liberal, devoted to Brahmanas, beloved of the whole world for their good deeds and the protectors of their kingdoms, took their respective seats, the people of the city and the country who had come to see Krishna and who had already taken their seats on the excellent platforms all around saw them.

BORI CE: 01-176-027

ब्राह्मणैस्ते च सहिताः पाण्डवाः समुपाविशन्
ऋद्धिं पाञ्चालराजस्य पश्यन्तस्तामनुत्तमाम्

MN DUTT: 01-185-024

ब्राह्मणैस्ते च सहिताः पाण्डवाः समुपाविशन्
ऋद्धिं पाञ्चालराजस्य पश्यन्तस्तामनुत्तमाम्

M. N. Dutt: The Pandavas sat there in the arena with the Brahmanas and saw the great affluence of the Panchala king.

BORI CE: 01-176-028

ततः समाजो ववृधे स राजन्दिवसान्बहून्
रत्नप्रदानबहुलः शोभितो नटनर्तकैः

MN DUTT: 01-185-025

ततः समाजो ववृधे स राजन् दिवसान् बहून्
रत्नप्रदानबहुलः शोभितो नटनर्तकैः

M. N. Dutt: O king, that assemblage daily increased in bulk,) and it looked gay with (the performances of) actors and dancers. Large presents of wealth were also made.

BORI CE: 01-176-029

वर्तमाने समाजे तु रमणीयेऽह्नि षोडशे
आप्लुताङ्गी सुवसना सर्वाभरणभूषिता

BORI CE: 01-176-030

वीरकांस्यमुपादाय काञ्चनं समलंकृतम्
अवतीर्णा ततो रङ्गं द्रौपदी भरतर्षभ

MN DUTT: 01-185-026

वर्तमाने समाजे तु रमणीयेऽछि घोडशे
आप्लुताङ्गी सुवसना सर्वाभरणभूषिता
मालां च समुपादाय काञ्चनीं समलंकृताम्
अवतीर्णा ततो रङ्गं द्रौपदी भरतर्षभ

M. N. Dutt: When this grand assembly continued (for 15 days,) then on the sixteenth day, O best of the Bharata race, Draupadi, having bathed, attired in the best robes and adorned with all ornaments entered the arena carrying in her hand a golden dish on which there were a garland of flowers and other offerings of the Arghya.

BORI CE: 01-176-031

पुरोहितः सोमकानां मन्त्रविद्ब्राह्मणः शुचिः
परिस्तीर्य जुहावाग्निमाज्येन विधिना तदा

MN DUTT: 01-185-027

पुरोहितः सोमकानां मन्त्रविद् ब्राह्मणः शुचिः
परिस्तीर्य जुहावग्निमाज्येन विधिवत् तदा

M. N. Dutt: The priest of the lunar race, that holy Brahmana learned in the Mantras, kindling the sacrificial fire in all due forms poured libations of ghee.

BORI CE: 01-176-032

स तर्पयित्वा ज्वलनं ब्राह्मणान्स्वस्ति वाच्य च
वारयामास सर्वाणि वादित्राणि समन्ततः

MN DUTT: 01-185-028

संतर्पयित्वा ज्वलनं ब्राह्मणान् स्वस्त वाच्य च
वारयामास सर्वाणि वादित्राणि समन्ततः

M. N. Dutt: Gratifying Agni and making the Brahmanas utter the formula of benediction, he stopped all the musical instruments (that were then being played) all around.

BORI CE: 01-176-033

निःशब्दे तु कृते तस्मिन्धृष्टद्युम्नो विशां पते
रङ्गमध्यगतस्तत्र मेघगम्भीरया गिरा
वाक्यमुच्चैर्जगादेदं श्लक्ष्णमर्थवदुत्तमम्

MN DUTT: 01-185-029

निःशब्दे तु कृते तस्मिन् धृष्टद्युम्नो विशाम्पते
कृष्णामादाय विधिवन्मेघदुन्दुभिनिःस्वनः
मे समेताः
रङ्गमध्ये गतस्तत्र मेघगम्भीरया गिरा
वाक्यमुच्चैर्जगादेदं श्लक्ष्णमर्थवदुत्तमम्

M. N. Dutt: O king, when they are became perfectly still, Dhrishtadyumna, possessing a voice like that of kettle-drums or clouds, taking hold of his sister's arm, stood in the midst of the assembly and spoke these sweet words of excellent import with a voice as that of the clouds.

BORI CE: 01-176-034

इदं धनुर्लक्ष्यमिमे च बाणाः; शृण्वन्तु मे पार्थिवाः सर्व एव
यन्त्रच्छिद्रेणाभ्यतिक्रम्य लक्ष्यं; समर्पयध्वं खगमैर्दशार्धैः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-185-030

इदं धनुर्लक्ष्यमिमे च बाणाः शृण्वन्तु भूपतयः छिद्रेण यन्त्रस्य समर्पयध्वं शरैः शितैोमचरैर्दशाधैः

M. N. Dutt: Dhrishtadyumna said: Hear, O you assembled kings, this is the bow, that is the mark and these are the arrows. Shoot the mark through the 'orifice of the machine with these fine sharp arrows.

BORI CE: 01-176-035

एतत्कर्ता कर्म सुदुष्करं यः; कुलेन रूपेण बलेन युक्तः
तस्याद्य भार्या भगिनी ममेयं; कृष्णा भवित्री न मृषा ब्रवीमि

MN DUTT: 01-185-031

एतन्महत् कर्म करोति यो वै कुलेन रूपेणं बलेन युक्तः
तस्याद्य भार्या भगिनी ममेयं कृष्णा भवित्री न मृषा ब्रवीमि

M. N. Dutt: Truly do I say, he who possessing noble birth, beauty and strength will achieve this great feat, shall obtain today for his wife this my sister Krishna.

BORI CE: 01-176-036

तानेवमुक्त्वा द्रुपदस्य पुत्रः; पश्चादिदं द्रौपदीमभ्युवाच
नाम्ना च गोत्रेण च कर्मणा च; संकीर्तयंस्तान्नृपतीन्समेतान्

MN DUTT: 01-185-032

तानेवमुक्त्वा दुपदस्य पुत्रः पश्चादिदं तां भगिनीमुवाच
नाम्ना च गोत्रेण च कर्मणा च संकीर्तयन् भूमिपतीन् समेतान्

M. N. Dutt: Vaishampayana said : Having thus addressed the assembled kings, Drupada's son (Dhrishtadyumna) then spoke thus to his sister, reciting to her the names and the lineage and the achievements of those assembled potentates.

Home | About | Back to Book 01 Contents | ← Chapter 175 | Chapter 177 →