Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 177

BORI CE: 01-177-001

धृष्टद्युम्न उवाच
दुर्योधनो दुर्विषहो दुर्मुखो दुष्प्रधर्षणः
विविंशतिर्विकर्णश्च सहो दुःशासनः समः

MN DUTT: 01-186-001

धृष्टद्युम्न उवाच दुर्योधनो दुर्विषहो दुर्मुखो दुष्प्रधर्षणः
विविंशतिर्विकर्णश्च सहो दुःशासनस्तथा

M. N. Dutt: Dhrishtadyumna said : Duryodhana, Durvishaha, Durmukha, Dushpradharshana, Vivignshati, Vikarna, Saha, Dushasana,

BORI CE: 01-177-002

युयुत्सुर्वातवेगश्च भीमवेगधरस्तथा
उग्रायुधो बलाकी च कनकायुर्विरोचनः

MN DUTT: 01-186-002

युयुत्सुर्वायुवेगश्च भीमवेगरवस्तथा
उग्रायुधो बलाकी च करकायुर्विरोचनः

M. N. Dutt: Yuyutsu, Vayuvega, Bhima, Vegarava, Ugrayudha, Balaki, Karakayu, Virochana,

BORI CE: 01-177-003

सुकुण्डलश्चित्रसेनः सुवर्चाः कनकध्वजः
नन्दको बाहुशाली च कुण्डजो विकटस्तथा

MN DUTT: 01-186-003

कुण्डकश्चित्रसेनश्च सुवर्चाः कनकध्वजः
नन्दको बाहुशाली च तुहुण्डो विकटस्तथा

M. N. Dutt: Sukundala, Chitrasena, Suvarcha, Kanakadhvaja, Nandaka, Bahushali, Tuhunda, Vikata,

BORI CE: 01-177-004

एते चान्ये च बहवो धार्तराष्ट्रा महाबलाः
कर्णेन सहिता वीरास्त्वदर्थं समुपागताः
शतसंख्या महात्मानः प्रथिताः क्षत्रियर्षभाः

MN DUTT: 01-186-004

एते चान्ये च बहवो धार्तराष्ट्रा महाबलाः
कर्णेन सहिता वीरास्त्वदर्थं समुपागताः

M. N. Dutt: These and others are the greatly powerful sons of Dhritarashtra. These heroes have all come with Karna for your hands.

Corresponding verse not found in BORI CE

MN DUTT: 01-186-005

असंख्याता महात्मानः पार्थिवाः क्षत्रियर्षभाः
शकुनिः सौबलश्चैव वृषकोऽथ बृहद्बलः

M. N. Dutt: Numerous other illustrious kings, the best of Kshatriyas,. (have also come for you). Shakuni, Saybala, Vrishaka, Brihadbala,

BORI CE: 01-177-005

शकुनिश्च बलश्चैव वृषकोऽथ बृहद्बलः
एते गान्धारराजस्य सुताः सर्वे समागताः

BORI CE: 01-177-006

अश्वत्थामा च भोजश्च सर्वशस्त्रभृतां वरौ
समवेतौ महात्मानौ त्वदर्थे समलंकृतौ

BORI CE: 01-177-007

बृहन्तो मणिमांश्चैव दण्डधारश्च वीर्यवान्
सहदेवो जयत्सेनो मेघसंधिश्च मागधः

BORI CE: 01-177-008

विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च
वार्धक्षेमिः सुवर्चाश्च सेनाबिन्दुश्च पार्थिवः

BORI CE: 01-177-009

अभिभूः सह पुत्रेण सुदाम्ना च सुवर्चसा
सुमित्रः सुकुमारश्च वृकः सत्यधृतिस्तथा

BORI CE: 01-177-010

सूर्यध्वजो रोचमानो नीलश्चित्रायुधस्तथा
अंशुमांश्चेकितानश्च श्रेणिमांश्च महाबलः

BORI CE: 01-177-011

समुद्रसेनपुत्रश्च चन्द्रसेनः प्रतापवान्
जलसंधः पितापुत्रौ सुदण्डो दण्ड एव च

BORI CE: 01-177-012

पौण्ड्रको वासुदेवश्च भगदत्तश्च वीर्यवान्
कलिङ्गस्ताम्रलिप्तश्च पत्तनाधिपतिस्तथा

BORI CE: 01-177-013

मद्रराजस्तथा शल्यः सहपुत्रो महारथः
रुक्माङ्गदेन वीरेण तथा रुक्मरथेन च

BORI CE: 01-177-014

कौरव्यः सोमदत्तश्च पुत्राश्चास्य महारथाः
समवेतास्त्रयः शूरा भूरिर्भूरिश्रवाः शलः

MN DUTT: 01-186-005

असंख्याता महात्मानः पार्थिवाः क्षत्रियर्षभाः
शकुनिः सौबलश्चैव वृषकोऽथ बृहद्बलः

MN DUTT: 01-186-006

एते गान्धारराजस्य सुताः सर्वे समागताः
अश्वत्थामा च भोजश्च सर्वशस्त्रभृतां वरौ

MN DUTT: 01-186-007

समवेतौ महात्मानौ त्वदर्थे समलंकृतौ
बृहन्तो मणिमांश्चैव दण्डधारश्च पार्थिवः

MN DUTT: 01-186-008

सहदेवजयत्सेनौ मेघसंधिश्च पार्थिवः
विराटः सह पुत्राभ्यां शड्वेनैवोत्तरेण च

MN DUTT: 01-186-009

वार्द्धक्षेमिः सुशर्मा च सेनाबिन्दुश्च पार्थिवः
सुकेतुः सह पुत्रेण सुनाम्ना च सुवर्चसा

MN DUTT: 01-186-010

सुचित्रः सुकुमारश्च वृकः सत्यधृतिस्तथा
सूर्यध्वजो रोचमानो नीलचित्रायुधस्तथा

MN DUTT: 01-186-011

अंशुमांश्चेकितानश्च श्रेणिमांश्च महाबलः
समुद्रसेनपुत्रश्च चन्द्रसेनः प्रतापवान्

MN DUTT: 01-186-012

जलसंधः पितापुत्रौ विदण्डो दण्ड एव च
पौण्ड्रको वासुदेवश्च भगदत्तश्च वीर्यवान्

MN DUTT: 01-186-013

कालिङ्गस्ताम्रलिप्तश्च पत्तनाधिपतिस्तथा
मद्रराजस्तथा शल्यः सहपुत्रो महारथः

MN DUTT: 01-186-014

रुक्माङ्गदेन वीरेण तथा रुक्मरथेन च
कौरव्यः सोमदत्तश्च पुत्राश्चास्य महारथाः

MN DUTT: 01-186-015

समवेतास्त्रयः शूरा भूरिभूरिश्रवाः शलः

M. N. Dutt: Numerous other illustrious kings, the best of Kshatriyas,. (have also come for you). Shakuni, Saybala, Vrishaka, Brihadbala, These sons of the king of Gandhara have also come. The foremost of all wielders of arms, Ashvathama and Bhoja. Have come hero adorned with every ornament. The kings, Brihanta, Manimana, Dandadhara, Sahadeva, Jayatsena, Meghasandhi, Virata with his two sons, Sankhya and Uttara, Vardhakshemi, Susharma, Senabindu, Suketu with his two sons, Sunamana and Suvarcha, Suchitra, Sukumara, Vrika, Satyadhriti, Suryadhvaja, Rochamana, Nila, Chitrayudha, Angshumana, Chekitana, the mighty Srinimana, Chandrasena, the son of the mighty Subhadrasena both the father and the son, Jalasandha, Vidanda, Danda, Paundraka, Vasudeva, the mighty Bhagadatta, Kalinga, Tamralipta, the king of Pattana, the king of Madra, the great car-warrior Shalya with his son, The heroic Rukmangada, Rukmaratha, Somadatta of the Kuru race with his three sons, All great heroic and car-warriors, all these have assembled here. Bhuri, Bhurishrava, Sala, Sudakshina, Kamboja, the Paurava Dridadhnava,

BORI CE: 01-177-015

सुदक्षिणश्च काम्बोजो दृढधन्वा च कौरवः
बृहद्बलः सुषेणश्च शिबिरौशीनरस्तथा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-186-016

बृहद्बलः सुषेणश्च शिबिरौशीनरस्तथा
पटच्चरनिहन्ता च कारूषाधिपतिस्तथा

M. N. Dutt: Brihadbala, Sushena, Shibi, the son of Ushinara, Pataccharnihanta, the king of Karusha,

BORI CE: 01-177-016

संकर्षणो वासुदेवो रौक्मिणेयश्च वीर्यवान्
साम्बश्च चारुदेष्णश्च सारणोऽथ गदस्तथा

MN DUTT: 01-186-017

संकर्षणो वासुदेवो रौस्मिणेयश्च वीर्यवान्
साम्बश्च चारुदेष्णश्च प्राधुम्निः सगदस्तथा
पौरवः

M. N. Dutt: Sankarshana, (Baladeva) Vasudeva (Krishna), the mighty son of Rukmini, Samba, Charudeshna, the son of Pradyumna, Gada,

BORI CE: 01-177-017

अक्रूरः सात्यकिश्चैव उद्धवश्च महाबलः
कृतवर्मा च हार्दिक्यः पृथुर्विपृथुरेव च

MN DUTT: 01-186-018

अक्रूरः सात्यकिश्चैव उद्धवश्च महामतिः
कृतकर्मा च हार्दिक्यः पृथुर्विपृथुरेव च

M. N. Dutt: Akrura, Satyaki, the high-souled Uddhava, Kritavarma, the son of Hridika, Pritha, Vipritha,

Corresponding verse not found in BORI CE

MN DUTT: 01-186-019

विदूरथश्च करुश्च शरुश्च सगवेषणः
आशावहोऽनिरुद्धश्च शमीकः सारिमेजयः

M. N. Dutt: Viduratha, Kamka, Shanku, Gaveshna, Ashavaha, Aniruddha, Shamika, Sarimejaya,

BORI CE: 01-177-018

विडूरथश्च कङ्कश्च समीकः सारमेजयः
वीरो वातपतिश्चैव झिल्ली पिण्डारकस्तथा
उशीनरश्च विक्रान्तो वृष्णयस्ते प्रकीर्तिताः

MN DUTT: 01-186-020

वीरो वातपतिश्चैव झिल्लीपिण्डारकस्तथा
उशीनरश्च विक्रान्तो वृष्णयस्ते प्रकीर्तिताः

M. N. Dutt: Heroic Vatapati, Jhilli, Pindaraka, the powerful Ushinara, all these are known as Vrishnis,

BORI CE: 01-177-019

भगीरथो बृहत्क्षत्रः सैन्धवश्च जयद्रथः
बृहद्रथो बाह्लिकश्च श्रुतायुश्च महारथः

MN DUTT: 01-186-021

भागीरथो बृहत्क्षत्रः सैन्धवश्च जयद्रथः
बृहद्रथो बाह्निकश्च श्रुतायुश्च महारथः

M. N. Dutt: Bhagiratha, Brihatkshatra, the son of Sindhu, Jayadratha, Brihadratha, Balhika, the great car-warrior Shrutayu,

BORI CE: 01-177-020

उलूकः कैतवो राजा चित्राङ्गदशुभाङ्गदौ
वत्सराजश्च धृतिमान्कोसलाधिपतिस्तथा

MN DUTT: 01-186-022

उलूकः कैतवो राजा चित्राङ्गदशुभाङ्गदौ
वत्सराजश्च मतिमान् कोसलाधिपतिस्तथा

M. N. Dutt: Uluka, Kaitava, Chitrangada, Subhangada, the intelligent Vatsaraja, the king of Kosala,

BORI CE: 01-177-021

एते चान्ये च बहवो नानाजनपदेश्वराः
त्वदर्थमागता भद्रे क्षत्रियाः प्रथिता भुवि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-186-023

शिशुपालश्च विक्रान्तो जरासंधस्तथैव च
एते चान्ये च पहवो नानाजनपदेश्वराः

M. N. Dutt: Shishupala, the Powerful Jarasandha, these and many other kings, of many countries,

BORI CE: 01-177-022

एते वेत्स्यन्ति विक्रान्तास्त्वदर्थं लक्ष्यमुत्तमम्
विध्येत य इमं लक्ष्यं वरयेथाः शुभेऽद्य तम्

MN DUTT: 01-186-024

त्वदर्थमागता भद्रे क्षत्रियः प्रथिता भुवि
एते भेत्स्यन्ति विक्रान्तास्त्वदर्थे लक्ष्यमुत्तमम्
विध्येत य इदं लक्ष्यं वरयेथाः शुभेऽद्य तम्

M. N. Dutt: And all the Kshatriyas celebrated in the world, O amiable sister, have come for your hand. O blessed girl, these powerful men will (try to) shoot the mark. Among these (heroes) you shall choose him as your husband who will (be able to) shoot the mark.

Home | About | Back to Book 01 Contents | ← Chapter 176 | Chapter 178 →