Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 183

BORI CE: 01-183-001

वैशंपायन उवाच
भ्रातुर्वचस्तत्प्रसमीक्ष्य सर्वे; ज्येष्ठस्य पाण्डोस्तनयास्तदानीम्
तमेवार्थं ध्यायमाना मनोभि;रासां चक्रुरथ तत्रामितौजाः

MN DUTT: 01-191-017

वैशम्पायन उवाच भ्रातुर्वचस्तत् प्रसमीक्ष्य सर्वे ज्येष्ठम्य पाण्डोस्तनयास्तदानीम्
तमेवार्थं ध्यायमाना मनोभिः
सर्वे च ते तस्थुरदीनसत्त्वाः

M. N. Dutt: Vaishampayana said : Hearing these words of their eldest brother, the sons of Pandu began to ponder over them in their mind in great joy.

BORI CE: 01-183-002

वृष्णिप्रवीरस्तु कुरुप्रवीरा;नाशङ्कमानः सहरौहिणेयः
जगाम तां भार्गवकर्मशालां; यत्रासते ते पुरुषप्रवीराः

MN DUTT: 01-191-018

नाशंसमानः सहरौहिणेयः
जगाम तां भार्गवकर्मशाला यत्रासते ते पुरुषप्रवीराः

M. N. Dutt: The chief of the Vrishnis (Krishna), with the son of Rohini (Balarama) suspecting them to be the chief of the Kurus, came to the potter's house where those best of men (the Pandavas) were living.

BORI CE: 01-183-003

तत्रोपविष्टं पृथुदीर्घबाहुं; ददर्श कृष्णः सहरौहिणेयः
अजातशत्रुं परिवार्य तांश्च; उपोपविष्टाञ्ज्वलनप्रकाशान्

MN DUTT: 01-191-019

तत्रोपविष्टं पृथुदीर्घबाहुं ददर्श कृष्णः सहरौहिणेयः
प्युपोपविष्टाङ्ग्वलनप्रकाशान्

M. N. Dutt: Krishna with the son of Rohini (Balarama) saw there seated Ajatashatru of well developed and long arms and sitting round him were his younger brothers, surpassing the splendour of fire.

BORI CE: 01-183-004

ततोऽब्रवीद्वासुदेवोऽभिगम्य; कुन्तीसुतं धर्मभृतां वरिष्ठम्
कृष्णोऽहमस्मीति निपीड्य पादौ; युधिष्ठिरस्याजमीढस्य राज्ञः

MN DUTT: 01-191-020

ततोऽब्रवीद् वासुदेवोऽभिगम्य कुन्तीसुतं धर्मभृतां वरिष्ठम्
कृष्णोऽहमस्मीति निपीड्य पादौ युधिष्ठिरस्याजमीढस्य राज्ञः

M. N. Dutt: Going to that foremost of all virtuous men, the son of Kunti and touching the feet of that prince of the Ajamida race Yudhishthira, Vasudeva (Krishna) then said, “I am Krishna”.

BORI CE: 01-183-005

तथैव तस्याप्यनु रौहिणेय;स्तौ चापि हृष्टाः कुरवोऽभ्यनन्दन्
पितृष्वसुश्चापि यदुप्रवीरा;वगृह्णतां भारतमुख्य पादौ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-191-021

स्तौ चापि हृष्टाः कुरवोऽभ्यनन्दन्
वगृहणतां भारतमुख्य पादौ

M. N. Dutt: And the son of Rohini (Baladeva) also coming to Yudhishthira did the same. Seeing Krishna and Baladeva, the Pandavas expressed their great delight. O foremost of the Bharata race, those chiefs of the Yadu race (Krishna and Balarama) then touched the feet of (Kunti), the sister of their father.

BORI CE: 01-183-006

अजातशत्रुश्च कुरुप्रवीरः; पप्रच्छ कृष्णं कुशलं निवेद्य
कथं वयं वासुदेव त्वयेह; गूढा वसन्तो विदिताः स्म सर्वे

MN DUTT: 01-191-022

अजातशत्रुश्च कुरुप्रवीरः पप्रच्छ कृष्णं कुशलं विलोक्य
कथं वयं वासुदेव त्वयेह गूढा वसन्तो विदिताश्च सर्वे

M. N. Dutt: Seeing Krishna, Ajatashatru, that foremost of the Kuru race, asked him his well-fare and said “O Vasudeva, how have you been able to trace us, living as we are in disguise?”

BORI CE: 01-183-007

तमब्रवीद्वासुदेवः प्रहस्य; गूढोऽप्यग्निर्ज्ञायत एव राजन्
तं विक्रमं पाण्डवेयानतीत्य; कोऽन्यः कर्ता विद्यते मानुषेषु

MN DUTT: 01-191-023

तमब्रवीद् वासुदेवः प्रहस्य गूढोऽष्यग्निर्ज्ञायत एव राजन्
तं विक्रम पाण्डवेयानतीत्य कोऽन्यः कर्ता विद्यते मानुषेषु

M. N. Dutt: Vasudeva smilingly replied, “O king, fire even if it is covered can easily be known. Who else among men except the Pandavas can perform such feats?

BORI CE: 01-183-008

दिष्ट्या तस्मात्पावकात्संप्रमुक्ता; यूयं सर्वे पाण्डवाः शत्रुसाहाः
दिष्ट्या पापो धृतराष्ट्रस्य पुत्रः; सहामात्यो न सकामोऽभविष्यत्

MN DUTT: 01-191-024

दिष्ट्या सर्वे पावकाद् विप्रमुक्ता यूयं घोरात् पाण्डवाः शत्रुसाहाः
दिष्ट्या पापो धृतराष्ट्रस्य पुत्रः सहामात्यो न सकामोऽभविष्यत्

M. N. Dutt: O Pandavas, O with standers of foes, you have by sheer good fortune escaped from that fearful fire (of the lac house) and also by sheer good fortune the sinful son of Dhritarashtra (Duryodhana) with his ministers have not succeed in their (evil) wishes.

BORI CE: 01-183-009

भद्रं वोऽस्तु निहितं यद्गुहायां; विवर्धध्वं ज्वलन इवेध्यमानः
मा वो विद्युः पार्थिवाः केचनेह; यास्यावहे शिबिरायैव तावत्
सोऽनुज्ञातः पाण्डवेनाव्ययश्रीः; प्रायाच्छीघ्रं बलदेवेन सार्धम्

MN DUTT: 01-191-025

भद्रं वोऽस्तु निहितं यद् गुहायां विवर्धध्वं ज्वलना इवैधमानाः
मा वो विदुः पार्थिवाः केचिदेव यास्यावहे शिविरायैव तावत्
सोऽनुज्ञातः पाण्डवेनाव्ययश्री: प्रायाच्छीघ्रं बलदेवेन सार्धम्

M. N. Dutt: Be blessed, Grow in prosperity as a fire in a cave gradually grows and spreads itself all around. Lest any of the kings recognise you, give us permission to return to our camp. Then obtaining the permission of the Pandavas, Krishna of undying prosperity, accompanied with Vasudeva, soon went away.

Home | About | Back to Book 01 Contents | ← Chapter 182 | Chapter 184 →