Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 182

BORI CE: 01-182-001

वैशंपायन उवाच
गत्वा तु तां भार्गवकर्मशालां; पार्थौ पृथां प्राप्य महानुभावौ
तां याज्ञसेनीं परमप्रतीतौ; भिक्षेत्यथावेदयतां नराग्र्यौ

MN DUTT: 01-191-001

वैशम्पायन उवाच गत्वा तु तां भार्गवकर्मशाला पार्थो पृथां प्राप्य महानुभावौ
तां याज्ञसेनी परमप्रतीतौ भिक्षेत्यथावेदयतां नरावयौ

M. N. Dutt: Vaishampayana said : Then those two illustrious sons of Pritha, returning to the Potter's house, came to their mother. And those best of men represented Yajnaseni to their mother as the “Alms” they had obtained that day.

BORI CE: 01-182-002

कुटीगता सा त्वनवेक्ष्य पुत्रा;नुवाच भुङ्क्तेति समेत्य सर्वे
पश्चात्तु कुन्ती प्रसमीक्ष्य कन्यां; कष्टं मया भाषितमित्युवाच

MN DUTT: 01-191-002

कुटीगता सा त्वनवेक्ष्य पुत्रौ प्रोवाच भुङ्क्तेति समेत्य सर्वे
पश्चाच्च कुन्ती प्रसमीक्ष्य कृष्णां कष्टं मया भाषितमित्युवाच

M. N. Dutt: Kunti who was within the room did not see her sons. She, therefore, replied saying. “Enjoy all of you (what you have got.") A moment after she saw Krishna (Draupadi) and said, "Alas! what have I said?

BORI CE: 01-182-003

साधर्मभीता हि विलज्जमाना; तां याज्ञसेनीं परमप्रतीताम्
पाणौ गृहीत्वोपजगाम कुन्ती; युधिष्ठिरं वाक्यमुवाच चेदम्

MN DUTT: 01-191-003

साधर्मभीता परिचन्तयन्ती तां याज्ञसेनी परमप्रतीताम्
पाणौ गृहीत्वोपजगाम कुन्ती युधिष्ठिरे वाक्यमुवाच चेदम्

M. N. Dutt: Being anxious with the fear of sin and reflecting how every one could be extricated from the situation, she took the cheerful Yajnaseni by the hand and coming to Yudhishthira, she said.

BORI CE: 01-182-004

इयं हि कन्या द्रुपदस्य राज्ञ;स्तवानुजाभ्यां मयि संनिसृष्टा
यथोचितं पुत्र मयापि चोक्तं; समेत्य भुङ्क्तेति नृप प्रमादात्

MN DUTT: 01-191-004

कुन्त्युवाच इयं तु कन्या दुपदस्य राज्ञः तवानुजाभ्यां मयि संनिविष्टा
यथोचितं पुत्र मयापि चोक्तं समेत्य भुङ्क्तेति नृप प्रमादात्

M. N. Dutt: Kunti said: This daughter of the king Yajnasena, upon being represented to me by your younger brothers as the “Alms” they had obtained, O king, from ignorance I said what was proper, namely, “Enjoy all of you what you have got.”

BORI CE: 01-182-005

कथं मया नानृतमुक्तमद्य; भवेत्कुरूणामृषभ ब्रवीहि
पाञ्चालराजस्य सुतामधर्मो; न चोपवर्तेत नभूतपूर्वः

MN DUTT: 01-191-005

मया कथं नानृतमुक्तमद्य भवेत् कुरूणामृषभ ब्रवीहि
पाञ्चालराजस्य सुतामधर्मो न चोपवर्तेत न विभ्रमेच्च

M. N. Dutt: O best of the Kurus, tell me how my speech may not become futile, how sin may not touch the daughter of the Panchala king and how she may not become unhappy.

BORI CE: 01-182-006

मुहूर्तमात्रं त्वनुचिन्त्य राजा; युधिष्ठिरो मातरमुत्तमौजाः
कुन्तीं समाश्वास्य कुरुप्रवीरो; धनंजयं वाक्यमिदं बभाषे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-182-007

त्वया जिता पाण्डव याज्ञसेनी; त्वया च तोषिष्यति राजपुत्री
प्रज्वाल्यतां हूयतां चापि वह्नि;र्गृहाण पाणिं विधिवत्त्वमस्याः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-191-006

वैशम्पायन उवाच स एवमुक्तो मतिमान् नृवीरो मात्रा मुहूर्तं तु विचिन्त्य राजा
कुन्ती समाश्वास्य कुरुप्रवीरो धनंजयं वाक्यमिदं बभाषे

M. N. Dutt: Vaishampayana said : Having been thus addressed by his mother, that foremost of the Kuru race, that hero, the intelligent king. (Yudhishthira) consoling Kunti, thus addressed Dhananjaya,

Corresponding verse not found in BORI CE

MN DUTT: 01-191-007

फाल्गुन याज्ञसेनी त्वयैव शोभिष्यति राजपुत्री
त्वया जिता प्रज्वाल्यतामग्निरमित्रसाह गृहाण पाणिं विधिवत् त्वमस्या:

M. N. Dutt: "O Falguni, Yajnaseni has been won by you. It is proper therefore that you should marry this princess. O with stander of all foes, therefore kindle the sacred fire and marry her with all due rites."

BORI CE: 01-182-008

अर्जुन उवाच
मा मां नरेन्द्र त्वमधर्मभाजं; कृथा न धर्मो ह्ययमीप्सितोऽन्यैः
भवान्निवेश्यः प्रथमं ततोऽयं; भीमो महाबाहुरचिन्त्यकर्मा

MN DUTT: 01-191-008

अर्जुन उवाच मा मां नरेन्द्र त्वमधर्मभाज कृथा न धर्मोऽयमशिष्टदृष्टः
भवान् निवेश्यः प्रथमं ततोऽयं भीमो महाबाहुरचिन्त्यकर्मा

M. N. Dutt: Arjuna said: O king, do not hurl me into sin your command is not in consonance with the precepts of virtue. That is the path followed by the sinful. You should marry her first then the mighty armed Bhima of inconceivable feats.

BORI CE: 01-182-009

अहं ततो नकुलोऽनन्तरं मे; माद्रीसुतः सहदेवो जघन्यः
वृकोदरोऽहं च यमौ च राज;न्नियं च कन्या भवतः स्म सर्वे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-191-009

अहं ततो नकुलोऽनन्तरं मे पश्चादयं सहदेवस्तरस्वी
नियं च कन्या भवतो नियोज्याः

M. N. Dutt: Then myself, then Nakula and then last of all the greatly energetic Sahadeva. O king, Vrikodara, myself, the twins and the maiden all await your command.

BORI CE: 01-182-010

एवंगते यत्करणीयमत्र; धर्म्यं यशस्यं कुरु तत्प्रचिन्त्य
पाञ्चालराजस्य च यत्प्रियं स्या;त्तद्ब्रूहि सर्वे स्म वशे स्थितास्ते

MN DUTT: 01-191-010

एवं गते यत् करणीयमत्र धर्म्यं यशस्यं कुरु तद् विचिन्त्य
पाञ्चालराजस्य हितं च यत् स्यात् प्रशाधि सर्वे स्म वशे स्थितास्ते

M. N. Dutt: When such is the state of things, after due reflection do that which is proper, consonant with virtue, productive of fame and beneficial to the Panchala king. We all obedient to you; command us as you like.

Corresponding verse not found in BORI CE

MN DUTT: 01-191-011

वैशम्पायन उवाच जिष्णोर्वचनमाज्ञाय भक्तिस्नेहसमन्वितम्
दृष्टिं निवेशयामासुः पाञ्चाल्यां पाण्डुनन्दनाः

M. N. Dutt: Vaishampayana said : Having these words of Jishnu (Arjuna), so full of respect and affection, the sons of Pandu all glanced at the Panchala princess.

BORI CE: 01-182-011

वैशंपायन उवाच
ते दृष्ट्वा तत्र तिष्ठन्तीं सर्वे कृष्णां यशस्विनीम्
संप्रेक्ष्यान्योन्यमासीना हृदयैस्तामधारयन्

MN DUTT: 01-191-012

दृष्ट्वा ते तत्र पश्यन्तीं सर्वे कृष्णां यशस्विनीम्
सप्रेक्ष्यान्योन्यमासीना हृदयैस्तामधारयन्

M. N. Dutt: She too looked at them all. Glancing at the illustrious Krishna (Draupadi), they looked at one another and taking their seats, they thought of her alone.

BORI CE: 01-182-012

तेषां हि द्रौपदीं दृष्ट्वा सर्वेषाममितौजसाम्
संप्रमथ्येन्द्रियग्रामं प्रादुरासीन्मनोभवः

MN DUTT: 01-191-013

तेषां तु द्रौपदी दृष्ट्वा सर्वेषामितौजसाम्
सम्प्रमथ्येन्द्रियग्रामं प्रादुरासीन्मनोभवः

M. N. Dutt: When those immeasurably effulgent heroes looked at Draupadi, the god of love invaded their hearts and continued to grind all their senses.

BORI CE: 01-182-013

काम्यं रूपं हि पाञ्चाल्या विधात्रा विहितं स्वयम्
बभूवाधिकमन्याभ्यः सर्वभूतमनोहरम्

MN DUTT: 01-191-014

काम्यं हि रूपं पाञ्चाल्या विधात्रा विहितं स्वयम्
बभूवाधिकमन्याभ्यः सर्वभूतमनोहरम्

M. N. Dutt: The charming beauty of the Panchala princess was modelled by the Creator himself. It was superior to all and charming to all creatures.

BORI CE: 01-182-014

तेषामाकारभावज्ञः कुन्तीपुत्रो युधिष्ठिरः
द्वैपायनवचः कृत्स्नं संस्मरन्वै नरर्षभ

MN DUTT: 01-191-015

तेषामाकारभावज्ञः कुन्तीपुत्रो युधिष्ठिरः
द्वैपायनवचः कृत्स्नं सस्मार मनुजर्षभः

M. N. Dutt: Seeing their demeanour and knowing what was passing through their minds, that best of men, the son of Kunti, Yudhishthira recollected the words of Dvaipayana.

BORI CE: 01-182-015

अब्रवीत्स हि तान्भ्रातॄन्मिथोभेदभयान्नृपः
सर्वेषां द्रौपदी भार्या भविष्यति हि नः शुभा

MN DUTT: 01-191-016

अब्रवीत सहितान् भ्रातॄन् मिथोभेदभयानृपः
सर्वेषां द्रौपदी भार्या भविष्यति हि नः शुभा

M. N. Dutt: Fearing that there might arise disunion amongst the brothers, the king (Yudhishthira) thus spoke, “This blessed Draupadi will be the wife of all of us."

Home | About | Back to Book 01 Contents | ← Chapter 181 | Chapter 183 →