Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 181

BORI CE: 01-181-001

वैशंपायन उवाच
अजिनानि विधुन्वन्तः करकांश्च द्विजर्षभाः
ऊचुस्तं भीर्न कर्तव्या वयं योत्स्यामहे परान्

MN DUTT: 01-190-001

वैशम्पायन उवाच अजिनानि विधु-वन्तः करकांश्च द्विजर्षभाः
ऊचुस्ते भीर्न कर्तव्या वयं योत्स्यामहे परान्

M. N. Dutt: Vaishampayana said : Those best of Brahmanas (present there), shaking their deer-skins and coconut shell water pots, exclaimed, “Fear not; we shall fight with the foes."

BORI CE: 01-181-002

तानेवं वदतो विप्रानर्जुनः प्रहसन्निव
उवाच प्रेक्षका भूत्वा यूयं तिष्ठत पार्श्वतः

MN DUTT: 01-190-002

तानेवं वदतो विप्रानर्जुनः प्रहसन्निव
उवाच प्रेक्षका भूत्वा यूयं तिष्ठथ पार्श्वतः

M. N. Dutt: Arjuna smilingly told those Brahmanas who spoke to him “Stand aside as spectators,

BORI CE: 01-181-003

अहमेनानजिह्माग्रैः शतशो विकिरञ्शरैः
वारयिष्यामि संक्रुद्धान्मन्त्रैराशीविषानिव

MN DUTT: 01-190-003

अहमेनानजिह्मात्रैः शतशो विकिरज्छरैः
वारयिष्यामि संक्रुद्धान् मन्त्रैराशीविपानिव

M. N. Dutt: I shall check all these kings, like snakes by. Mantras, showering on them arrows furnished with sharp points.”

BORI CE: 01-181-004

इति तद्धनुरादाय शुल्कावाप्तं महारथः
भ्रात्रा भीमेन सहितस्तस्थौ गिरिरिवाचलः

MN DUTT: 01-190-004

इति तद् धनुरानम्य शुल्कावाप्तं महाबलः
भ्रात्रा भीमेन सहितस्तस्थौ गिरिरिवाचलः

M. N. Dutt: Having said this, the mighty Arjuna took up the bow he had obtained as the dower and accompanied by his brother Bhima, stood immovable as a mountain.

BORI CE: 01-181-005

ततः कर्णमुखान्क्रुद्धान्क्षत्रियांस्तान्रुषोत्थितान्
संपेततुरभीतौ तौ गजौ प्रतिगजानिव

MN DUTT: 01-190-005

ततः कर्णमुखान् दृष्ट्वा क्षत्रियान् युद्धदुर्मदान्
सम्पेततुरभीतौ तौ गजौ प्रतिगजानिव

M. N. Dutt: Seeing the Kshatriyas, ever furious in battle, with Karna at their head, the two heroic brothers rushed at them like two elephants rushing against a herd of hostile elephants.

BORI CE: 01-181-006

ऊचुश्च वाचः परुषास्ते राजानो जिघांसवः
आहवे हि द्विजस्यापि वधो दृष्टो युयुत्सतः

MN DUTT: 01-190-006

ऊचुश्च वाचः परुपास्ते राजानो युयुत्सवः
आहवे हि द्विजस्यापि वधो दृष्टो युयुत्सतः

M. N. Dutt: Then those kings, eager for battle, fiercely exclaimed, Killing a Brahmana desirous of fighting in battle is permitted.“

BORI CE: 01-181-007

ततो वैकर्तनः कर्णो जगामार्जुनमोजसा
युद्धार्थी वाशिताहेतोर्गजः प्रतिगजं यथा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-190-007

इत्येवमुक्त्वा राजानः सहसा दुद्रुबुद्धिजान्
ततः कर्णो महातेजा जिष्णुं प्रति ययौ रणे

M. N. Dutt: Saying this, the monarchs at once rushed upon the Brahmanas and the greatly powerful Karna rushed against Jishnu (Arjuna) to fight.

Corresponding verse not found in BORI CE

MN DUTT: 01-190-008

युद्धार्थी वासिताहेतोर्गजः प्रतिगजं यथा
भीमसेनं ययौ शल्य मद्राणामीश्वरो बली

M. N. Dutt: The mighty! king of the Madras, Shalya rushed against. Bhima like one elephant rushing against another for a female one.

BORI CE: 01-181-008

भीमसेनं ययौ शल्यो मद्राणामीश्वरो बली
दुर्योधनादयस्त्वन्ये ब्राह्मणैः सह संगताः
मृदुपूर्वमयत्नेन प्रत्ययुध्यंस्तदाहवे

MN DUTT: 01-190-009

दुर्योधनादयः सर्वे ब्राह्मणैः सह संगताः
मृदुपूर्वमयत्नेन प्रत्ययुध्यंस्तदाहवे

M. N. Dutt: Duryodhana and others all fought with the Brahmanas, but they skirmished with them lightly and carelessly.

BORI CE: 01-181-009

ततोऽर्जुनः प्रत्यविध्यदापतन्तं त्रिभिः शरैः
कर्णं वैकर्तनं धीमान्विकृष्य बलवद्धनुः

MN DUTT: 01-190-010

ततोऽर्जुनः प्रत्यविध्यदापतन्तं शितैः शरैः
कर्णं वैकर्तनं श्रीमान् विकृष्य बलवद् धनुः

M. N. Dutt: Then the illustrious Arjuna, seeing the son of Vikartana, Karna, coming towards him, drew his tough bow and pierced him with his sharp arrows.

BORI CE: 01-181-010

तेषां शराणां वेगेन शितानां तिग्मतेजसाम्
विमुह्यमानो राधेयो यत्नात्तमनुधावति

MN DUTT: 01-190-011

तेषां शराणां वेगेन शितानां तिग्मतेजसाम्
विमुह्यमानो राधेयो यत्नात् तमनुधावति

M. N. Dutt: The son of Radha (Karna), being much pestered by his swift, powerful and effulgent arrows, attacked Arjuna with more care (than before).

BORI CE: 01-181-011

तावुभावप्यनिर्देश्यौ लाघवाज्जयतां वरौ
अयुध्येतां सुसंरब्धावन्योन्यविजयैषिणौ

MN DUTT: 01-190-012

तावुभावप्यनिर्देश्यौ लाघवाज्जयतां वरौ
अयुध्येतां सुसंरब्धावन्योन्यविजिगीषिणौ

M. N. Dutt: Then Karna and Arjuna, both foremost of all warriors, fought madly on, each eager to vanquish the other. Such was the lightness of hand they displayed that they both became invisible (on account of the incessant showers of arrows).”

BORI CE: 01-181-012

कृते प्रतिकृतं पश्य पश्य बाहुबलं च मे
इति शूरार्थवचनैराभाषेतां परस्परम्

MN DUTT: 01-190-013

कृते प्रतिकृतं पश्य पश्य बाहुबलं च मे
इति शूरार्थवचनैरभाषेतां परस्परम्

M. N. Dutt: “Behold the strength of my arms, “Mark how I have counteracted your feats, they addressed each other in such words, intelligible only of the heroes.

BORI CE: 01-181-013

ततोऽर्जुनस्य भुजयोर्वीर्यमप्रतिमं भुवि
ज्ञात्वा वैकर्तनः कर्णः संरब्धः समयोधयत्

MN DUTT: 01-190-014

ततोऽर्जुनस्य भुजयोर्वीर्यमप्रतिमं भुवि
ज्ञात्वा वैकर्तनः कर्णः संरब्धः समयोधयत्

M. N. Dutt: Enraged on seeing the strength and energy of Arjuna's arms as matchless in the earth, the son of Surya, Karma, fought with greater vigour.

BORI CE: 01-181-014

अर्जुनेन प्रयुक्तांस्तान्बाणान्वेगवतस्तदा
प्रतिहत्य ननादोच्चैः सैन्यास्तमभिपूजयन्

MN DUTT: 01-190-015

अर्जुनेन प्रयुक्तांस्तान् बाणान् वेगवतस्तदा
प्रतिहत्य ननादोच्चैः सैन्यानि तदपूजयन्

M. N. Dutt: Parrying all the swift and strong arrows shot at him by Arjuna, Karna sent up a laud shout. And his great feat was applauded by all the warriors.

BORI CE: 01-181-015

कर्ण उवाच
तुष्यामि ते विप्रमुख्य भुजवीर्यस्य संयुगे
अविषादस्य चैवास्य शस्त्रास्त्रविनयस्य च

MN DUTT: 01-190-016

कर्ण उवाच तुष्यामि ते विप्रमुख्य भुजवीर्यस्य संयुगे
अविषादस्य चैवास्य शस्त्रास्त्रविजयस्य च

M. N. Dutt: Karna said: O foremost of the Brahmanas, I am pleased to see the strength of your arms, that know no relaxation in battle. Your weapons are worthy of achieving victory.

BORI CE: 01-181-016

किं त्वं साक्षाद्धनुर्वेदो रामो वा विप्रसत्तम
अथ साक्षाद्धरिहयः साक्षाद्वा विष्णुरच्युतः

MN DUTT: 01-190-017

किं त्वं साक्षाद् धनुर्वेदो रामो वा विप्रसत्तम
अथ साक्षाद्धरिहयः साक्षाद् वा विष्णुरच्युतः

M. N. Dutt: Is the science of arms personified in you, or are you that best of Brahmanas (Parashu) Rama or Indra himself or Vishnu, or Achyuta himself?

BORI CE: 01-181-017

आत्मप्रच्छादनार्थं वै बाहुवीर्यमुपाश्रितः
विप्ररूपं विधायेदं ततो मां प्रतियुध्यसे

MN DUTT: 01-190-018

आत्मप्रच्छादनार्थं वै बाहुवीर्यमुपाश्रितः
विप्ररूपं विधायेदं मन्ये मां प्रतियुध्यसे

M. N. Dutt: In order to conceal your personality have you assumed the forin of a Brahmana and mastering all the strength of arms are you now fighting with me?

BORI CE: 01-181-018

न हि मामाहवे क्रुद्धमन्यः साक्षाच्छचीपतेः
पुमान्योधयितुं शक्तः पाण्डवाद्वा किरीटिनः

MN DUTT: 01-190-019

न हि मामाहवे क्रुद्धमन्यः साक्षाच्छचीपतेः
पुमान् योधयितुं शक्तः पाण्डवाद् वा किरीटिनः

M. N. Dutt: None except Sachi's husband (Indra) or Kiriti (Arjuna), the son of Pandu is capable of fighting with me when I am angry on the field of battle.

BORI CE: 01-181-019

वैशंपायन उवाच
तमेवंवादिनं तत्र फल्गुनः प्रत्यभाषत
नास्मि कर्ण धनुर्वेदो नास्मि रामः प्रतापवान्
ब्राह्मणोऽस्मि युधां श्रेष्ठः सर्वशस्त्रभृतां वरः

MN DUTT: 01-190-020

वैशम्पायन उवाच तमेवं वादिनं तत्र फाल्गुनः प्रत्यभाषत
नास्मि कर्ण धनुर्वेदो नास्मि रामः प्रतापवान्

M. N. Dutt: Vaishampayana said : Hearing his these words, Falguni (Arjuna) replied, “ O Karna, I am not the science of arms; I am not also the powerful Rama.

Corresponding verse not found in BORI CE

MN DUTT: 01-190-021

ब्राह्मणोऽस्मि युधां श्रेष्ठः सर्वशस्त्रभृतां वरः
ब्राह्मे पौरंदरे चास्त्रे निष्ठितो गुरुशासनात्

M. N. Dutt: I am only a Brahmana who is the foremost of all wielders of arms. By the grace of my preceptor, I have become expert in the Brahma and Paurandra weapons. I am here to-day to vanquish you in battle. O hero, wait a little.”

BORI CE: 01-181-020

ब्राह्मे पौरंदरे चास्त्रे निष्ठितो गुरुशासनात्
स्थितोऽस्म्यद्य रणे जेतुं त्वां वीराविचलो भव

BORI CE: 01-181-021

एवमुक्तस्तु राधेयो युद्धात्कर्णो न्यवर्तत
ब्राह्मं तेजस्तदाजय्यं मन्यमानो महारथः

MN DUTT: 01-190-021

ब्राह्मणोऽस्मि युधां श्रेष्ठः सर्वशस्त्रभृतां वरः
ब्राह्मे पौरंदरे चास्त्रे निष्ठितो गुरुशासनात्

MN DUTT: 01-190-022

स्थितोऽस्म्यद्य रणे जेतुं त्वां वै वीर स्थिरो भव
एवमुक्तस्तु राधेयो युद्धात् कर्णो न्यवर्तत

MN DUTT: 01-190-023

ब्राह्यं तेजस्तदाजय्यं मन्यमानो महारथः
अपरस्मिन् वनोद्देशे वीरौ शल्यवृकोदरौ

M. N. Dutt: I am only a Brahmana who is the foremost of all wielders of arms. By the grace of my preceptor, I have become expert in the Brahma and Paurandra weapons. I am here to-day to vanquish you in battle. O hero, wait a little.” Having been thus addressed, the son of Radha, Karna, refrained from the fight, for the great car-warrior thought that the Brahma might is ever invincible. a On another part of the field the mighty hcroes Shalya and Vrikodara (Bhima) endued with great strength, well skilled in battle and learning,

BORI CE: 01-181-022

युद्धं तूपेयतुस्तत्र राजञ्शल्यवृकोदरौ
बलिनौ युगपन्मत्तौ स्पर्धया च बलेन च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-181-023

अन्योन्यमाह्वयन्तौ तौ मत्ताविव महागजौ
मुष्टिभिर्जानुभिश्चैव निघ्नन्तावितरेतरम्
मुहूर्तं तौ तथान्योन्यं समरे पर्यकर्षताम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-190-024

बलिनौ युद्धसम्पन्नौ विद्यया च बलेन च
अन्योन्यमाह्वयन्तौ तु मत्ताविव महागजौ

M. N. Dutt: Challenged one another and fought like two mad elephants, striking each other with their clenched fists and knees.

Corresponding verse not found in BORI CE

MN DUTT: 01-190-025

मुष्टिभिर्जानुभिश्चैव निघ्नन्तावितरेतरम्
प्रकर्षणाकर्षणयोरभ्याकर्षविकर्षणैः

M. N. Dutt: Sometimes pushing each other to distance, sometimes dragging each other near; sometimes throwing each other down with their faces down-wards and sometimes on their sides, they fought on, striking each other at times with the clenched fists.

Corresponding verse not found in BORI CE

MN DUTT: 01-190-026

आचकर्षतुरन्योन्यं मुष्टिभिश्चापि जघ्नतुः
ततश्चटचटाशब्दः सुघोरो ह्यभवत् तयोः

M. N. Dutt: As they fought each other with blows hard as the clash of two pieces of stones, the arena rang with the sound of their combat.

BORI CE: 01-181-024

ततो भीमः समुत्क्षिप्य बाहुभ्यां शल्यमाहवे
न्यवधीद्बलिनां श्रेष्ठो जहसुर्ब्राह्मणास्ततः

BORI CE: 01-181-025

तत्राश्चर्यं भीमसेनश्चकार पुरुषर्षभः
यच्छल्यं पतितं भूमौ नाहनद्बलिनं बली

MN DUTT: 01-190-027

पाषाणसम्पातनिभैः प्रहारैरभिजघ्नतुः
मुहूर्तं तौ तदान्योन्यं समरे पर्यकर्षताम्
ततो भीमः समुक्षिप्य बाहुभ्यां शल्यमाहवे
अपातयत् कुरुश्रेष्ठो ब्राह्मणा जहसुस्तदा
तत्राश्चर्यं भीमसेनश्चकार पुरुषर्षभः
यच्छल्यं पातितं भूमौ नावधीद् बलिनं बली

M. N. Dutt: Fighting thus in the battle for a few minutes, Bhima, the best of the Kurus, then taking up Shalya on his arms, hurled him to a distance and the best of men Bhimasena surprised all (by his feat), for though he threw the powerful Shalya on the ground, he did not hurt him much.

BORI CE: 01-181-026

पातिते भीमसेनेन शल्ये कर्णे च शङ्किते
शङ्किताः सर्वराजानः परिवव्रुर्वृकोदरम्

MN DUTT: 01-190-028

पातिते भीमसेनेन शल्ये कर्णे च शरूिते
शरूिताः सर्वराजानः परिवर्तृकोदरम्

M. N. Dutt: When Shalya was thus thrown down by Bhima and Karna was struck with fear, all the other kings were filled with awe and they surrounded Vrikodara (Bhima from all sides), of

BORI CE: 01-181-027

ऊचुश्च सहितास्तत्र साध्विमे ब्राह्मणर्षभाः
विज्ञायन्तां क्वजन्मानः क्वनिवासास्तथैव च

MN DUTT: 01-190-029

ऊचुश्च सहितास्तत्र साध्विमौ ब्राह्मणर्षभौ
विज्ञायेतां क्वजन्मानौ क्वनिवासौ तथैव च

M. N. Dutt: They said, "Surely these best Brahmanas are excellent (warriors). Ascertain in what tribe they have been born and when they live.

BORI CE: 01-181-028

को हि राधासुतं कर्णं शक्तो योधयितुं रणे
अन्यत्र रामाद्द्रोणाद्वा कृपाद्वापि शरद्वतः

MN DUTT: 01-190-030

को हि राधासुतं कर्णं शक्तो योधयितुं रणे
अन्यत्र रामाद् द्रोणाद्वा पाण्डवाद्वा किरीटिनः

M. N. Dutt: Who is capable of fighting with the son of Radha, Karna, in battle except Rama, Drona or Kiriti, the son of Pandu (Arjuna)?

BORI CE: 01-181-029

कृष्णाद्वा देवकीपुत्रात्फल्गुनाद्वा परंतपात्
को वा दुर्योधनं शक्तः प्रतियोधयितुं रणे

MN DUTT: 01-190-031

कृष्णाद् वा देवकीपुत्रात् कृपाद् वापि शरद्वतः
को वा दुर्योधनः शक्तः प्रतियोधयितुं रणे

M. N. Dutt: Who is capable of fighting in battle with Duryodhana except the son of Devaki Krishna and son of Sharadvan, Kripa?

BORI CE: 01-181-030

तथैव मद्रराजानं शल्यं बलवतां वरम्
बलदेवादृते वीरात्पाण्डवाद्वा वृकोदरात्

MN DUTT: 01-190-032

तथैव मद्राधिपति शल्यं बलवतां वरम्
बलदेवादृते वीरात् पाण्डवाद् वा वृकोदरात्
वीराद् दुर्योधनाद् वान्यः शक्तः पातयितुं रणे
क्रियतामवहारोऽस्माद् युद्धाद् ब्राह्मणसंवृतात्

M. N. Dutt: Who is capable of overthrowing in battle the king of Madra, Shalya, the foremost of great warriors, except Baladeva, the heroic Vrikodra, the son of Pandu and the heroic Duryodhana? Therefore, let as desist from this fight with the Brahmanas.

BORI CE: 01-181-031

क्रियतामवहारोऽस्माद्युद्धाद्ब्राह्मणसंयुतात्
अथैनानुपलभ्येह पुनर्योत्स्यामहे वयम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-190-033

ब्राह्मणा हि सदा रक्ष्याः सापराधापि नित्यदा
अथैनानुपलभ्येह पुनर्योत्स्याम हृष्टवत्
तांस्तथावादिनः सर्वान् प्रसमीक्ष्य क्षितीश्वरान्
अथान्यान् पुरुषांश्चापि कृत्वा तत् कर्म संयुगे

M. N. Dutt: Brahmanas, if they be offending, should still ever be protected. First let us ascertain who these (heroes) are. After we have learnt it, we my cheerfully fight with them.

BORI CE: 01-181-032

तत्कर्म भीमस्य समीक्ष्य कृष्णः; कुन्तीसुतौ तौ परिशङ्कमानः
निवारयामास महीपतींस्ता;न्धर्मेण लब्धेत्यनुनीय सर्वान्

MN DUTT: 01-190-034

वैशम्पायन उवाच तत् कर्म भीमस्य समीक्ष्य कृष्ण: कुन्तीसुतौ तौ परिशरूमानः
निवारयामास महीपतींस्तान् धर्मेण लब्धेत्यनुनीय सर्वान्

M. N. Dutt: Vaishampayana said : Seeing that feat of Bhima, Krishna believed them both to be the sons of Kunti. Gently addressing the assemble monarch by saying, “ This maiden has been greatly won (by the Brahmanas)” he induced them to desist from the fight.

BORI CE: 01-181-033

त एवं संनिवृत्तास्तु युद्धाद्युद्धविशारदाः
यथावासं ययुः सर्वे विस्मिता राजसत्तमाः

MN DUTT: 01-190-035

एवं ते विनिवृत्तास्तु युद्धाद् युद्धविशारदाः
यथावासं ययुः सर्वे विस्मिता राजसत्तमाः

M. N. Dutt: Having thus desisted from the battle, those best of monarchs, those (heroes) well (skilled in battle, returned to their respective kingdoms, all becoming exceedingly surprised.

BORI CE: 01-181-034

वृत्तो ब्रह्मोत्तरो रङ्गः पाञ्चाली ब्राह्मणैर्वृता
इति ब्रुवन्तः प्रययुर्ये तत्रासन्समागताः

MN DUTT: 01-190-036

वृत्तो प्रह्मोत्तरो रङ्गः पाञ्चाली ब्राह्मणैर्वृता
इति ब्रुवन्तः प्रययुर्ये तत्रासन् समागताः

M. N. Dutt: Those that assembled there went away saying that the Brahmanas had become victorious to-day; the princess of Panchala had become the bride of a Brahmana.

BORI CE: 01-181-035

ब्राह्मणैस्तु प्रतिच्छन्नौ रौरवाजिनवासिभिः
कृच्छ्रेण जग्मतुस्तत्र भीमसेनधनंजयौ

MN DUTT: 01-190-037

ब्राह्मणैस्तु प्रतिच्छन्नौ रौरवाजिनवासिभिः
कृच्छ्रेण जग्मतुस्तौ तु भीमसेनधनंजयौ

M. N. Dutt: Surrounded by Brahmanas attired in skins of deed and other wild animals, Bhima and Dhananjaya passed through the crowd with good deal of difficulty.

BORI CE: 01-181-036

विमुक्तौ जनसंबाधाच्छत्रुभिः परिविक्षतौ
कृष्णयानुगतौ तत्र नृवीरौ तौ विरेजतुः

BORI CE: 01-181-037

तेषां माता बहुविधं विनाशं पर्यचिन्तयत्
अनागच्छत्सु पुत्रेषु भैक्षकालेऽतिगच्छति

BORI CE: 01-181-038

धार्तराष्ट्रैर्हता न स्युर्विज्ञाय कुरुपुंगवाः
मायान्वितैर्वा रक्षोभिः सुघोरैर्दृढवैरिभिः

BORI CE: 01-181-039

विपरीतं मतं जातं व्यासस्यापि महात्मनः
इत्येवं चिन्तयामास सुतस्नेहान्विता पृथा

BORI CE: 01-181-040

महत्यथापराह्णे तु घनैः सूर्य इवावृतः
ब्राह्मणैः प्राविशत्तत्र जिष्णुर्ब्रह्मपुरस्कृतः

MN DUTT: 01-190-038

विमुक्तौ जनसम्बाधाच्छत्रुभिः परिवीक्षितौ
कृष्णयानुगतौ तत्र नृवीरौ तौ विरेजतुः
पौर्णमास्यां घनर्मुक्तौ चन्द्रसूर्याविवोदितौ
तेषां माता बहुविधं विनाशं पर्यचिन्तयत्

MN DUTT: 01-190-039

अनागच्छत्सु पुत्रेषु भैक्षकालेऽभिगच्छति
धार्तराष्ट्रर्हता न स्युर्विज्ञाय कुरुपुङ्गवाः

MN DUTT: 01-190-040

मायान्वितैर्वा रक्षोभिः सुघोरैर्दृढवैरिभिः
विपरीतं मतं जातं व्यासस्यापि महात्मनः

MN DUTT: 01-190-041

इत्येवं चिन्तयामास सुतस्नेहावृता पृथा
ततः सुप्तजनप्राये दुर्दिने मेघसम्प्लुते
महत्यथापराहणे तु घनैः सूर्य इवावृतः
ब्राह्मणैः प्राविशत् तत्र जिष्णुर्भार्गववेश्म तत्

M. N. Dutt: Those heroes among men, mangled by the enemies and followed by Krishna, at last came out of the crowd and they looked like the full moon or the sun emerged from the clouds. And their mother (Kunti in her lodging) began to think of various evils having overtaken her sons. Seeing that her sons were late in returning from their begging tour, she was filled with anxiety. At one time she thought that the sons of Dhritarashtra had recognised and killed them. Next she feared that some cruel and strong Rakshasas, endued with the prowess of deception, had killed them. And she asked herself, “Could the illustrious Vyasa himself have been guided by perverse intelligence?" Thus Pondered Pritha out of her affection for her children. Then in the stillness of the late afternoon, Jishnu (Arjuna), accompanied with many Brahmanas, entered the potter's house like the cloud-covered sun emerged from the clouds in a cloudy day.

Home | About | Back to Book 01 Contents | ← Chapter 180 | Chapter 182 →