Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 191

BORI CE: 01-191-001

वैशंपायन उवाच
पाण्डवैः सह संयोगं गतस्य द्रुपदस्य तु
न बभूव भयं किंचिद्देवेभ्योऽपि कथंचन

MN DUTT: 01-199-001

वैशम्पायन उवाच पाण्डवैः सह संयोगं गतस्य दुपदस्य ह
न बभूव भयं किंचिद् देवेभ्योऽपि कथंचन

M. N. Dutt: Vaishampayana said : After his alliance with the Pandavas, Drupada had all his fears dispelled; and he did not fear even the celestials.

BORI CE: 01-191-002

कुन्तीमासाद्य ता नार्यो द्रुपदस्य महात्मनः
नाम संकीर्तयन्त्यस्ताः पादौ जग्मुः स्वमूर्धभिः

MN DUTT: 01-199-002

कुन्तीमासाद्य ता नार्यो द्रुपदस्य महात्मनः
नाम संकीर्तयन्त्योऽस्या जग्मुः पादौ स्वमूर्धभिः

M. N. Dutt: The ladies of the illustrious Draupada's (household) all came to Kunti; and mentioning their respective names, they saluted her with their heads touching the ground.

BORI CE: 01-191-003

कृष्णा च क्षौमसंवीता कृतकौतुकमङ्गला
कृताभिवादना श्वश्र्वास्तस्थौ प्रह्वा कृताञ्जलिः

MN DUTT: 01-199-003

कृष्णा च क्षौमसंवीता कृतकौतुकमङ्गला
कृताभिवादना श्वश्र्वास्तस्थौ प्रह्वा कृताञ्जलिः

M. N. Dutt: Krishna, attired in red silk and with her wrists still encircled with auspicious thread, saluted her mother-in-law with reverence; and she then stood before her contentedly with joined hands.

BORI CE: 01-191-004

रूपलक्षणसंपन्नां शीलाचारसमन्विताम्
द्रौपदीमवदत्प्रेम्णा पृथाशीर्वचनं स्नुषाम्

MN DUTT: 01-199-004

रूपलक्षणसम्पन्नां शीलाचारसमन्विताम्
द्रौपदीमवदत् प्रेम्णा पृथाऽऽशीवर्चनं स्नुषाम्

M. N. Dutt: Out of affection Pritha (Kunti) pronounced a blessing on Draupadi, endued with beauty and auspicious marks and with sweet disposition and good character.

BORI CE: 01-191-005

यथेन्द्राणी हरिहये स्वाहा चैव विभावसौ
रोहिणी च यथा सोमे दमयन्ती यथा नले

MN DUTT: 01-199-005

यथेन्द्राणी हरिहये स्वाहा चैव विभावसो
रोहिणी च यथा सोमे दमयन्ती यथा नले

M. N. Dutt: Kunti said : As Sachi is to Indra, as Svaha to Vibhavasu, as Rohini to Soma, as Damayanti to Nala.

BORI CE: 01-191-006

यथा वैश्रवणे भद्रा वसिष्ठे चाप्यरुन्धती
यथा नारायणे लक्ष्मीस्तथा त्वं भव भर्तृषु

MN DUTT: 01-199-006

यथा वैश्रवणे भद्रा वसिष्ठे चाप्यरुन्धती
यथा नारायणे लक्ष्मीस्तथा त्वं भव भर्तृषु

M. N. Dutt: As Bhadra to Vaishravana, as Arundhati to Vasishtha and as Lakshmi to Narayana, so be you to your husbands.

BORI CE: 01-191-007

जीवसूर्वीरसूर्भद्रे बहुसौख्यसमन्विता
सुभगा भोगसंपन्ना यज्ञपत्नी स्वनुव्रता

MN DUTT: 01-199-007

जीवसूर्वीरसूर्भद्रे बहुसौख्यसमन्विता
सुभगा भोगसम्पन्ना यज्ञपत्नी पतिव्रता

M. N. Dutt: Oamiable girl, be the mother of long-lived and heroic children and possess every thing that can make you happy. Be lucky and prosperous, be faithful to your husbands and a performer of great sacrifices.

BORI CE: 01-191-008

अतिथीनागतान्साधून्बालान्वृद्धान्गुरूंस्तथा
पूजयन्त्या यथान्यायं शश्वद्गच्छन्तु ते समाः

MN DUTT: 01-199-008

अतिथीनागतान् साधून् वृद्धान् बालांस्तथा गुरून्
पूजयन्त्या यथान्यायं शश्वद् गच्छन्तु ते समाः

M. N. Dutt: Let your time be ever passed in duly entertaining your guests, the strangers that come to your house, the pious men, the old men, the children and the superiors.

BORI CE: 01-191-009

कुरुजाङ्गलमुख्येषु राष्ट्रेषु नगरेषु च
अनु त्वमभिषिच्यस्व नृपतिं धर्मवत्सलम्

MN DUTT: 01-199-009

कुरुजाङ्गलमुख्येषु राष्ट्रेषु नगरेषु च
अनु त्वमभिषिच्यस्व नृपति धर्मवत्सला

M. N. Dutt: Be installed with the virtue-loving king (Yudhishthira) as the queen of the kingdom and the capital of Kurujangala.

BORI CE: 01-191-010

पतिभिर्निर्जितामुर्वीं विक्रमेण महाबलैः
कुरु ब्राह्मणसात्सर्वामश्वमेधे महाक्रतौ

MN DUTT: 01-199-010

पतिभिर्निर्जितामुर्वी विक्रमेण महाबलैः
कुरु ब्राह्मणसात् सर्वामश्वमेधे महाक्रतौ

M. N. Dutt: Let the whole earth, conquered by your greatly powerful husbands, be given to the Brahmanas in a great Ashvamedha sacrifice.

BORI CE: 01-191-011

पृथिव्यां यानि रत्नानि गुणवन्ति गुनान्विते
तान्याप्नुहि त्वं कल्याणि सुखिनी शरदां शतम्

MN DUTT: 01-199-011

पृथिव्यां यानि रत्नानि गुणवन्ति गुणान्विते
तान्याप्नुहि त्वं कल्याणि सुखिनी शरदां शतम्

M. N. Dutt: O accomplished girl, what gems of great qualities are in the world, let them all belong to you. O blessed girl, be happy for (full) one hundred years.

BORI CE: 01-191-012

यथा च त्वाभिनन्दामि वध्वद्य क्षौमसंवृताम्
तथा भूयोऽभिनन्दिष्ये सूतपुत्रां गुणान्विताम्

MN DUTT: 01-199-012

यथा च त्वाभिनन्दामि वध्वद्य क्षौमसंवृताम्
तथा भूयोऽभिनन्दिष्ये जातपुत्रां गुणान्विताम्

M. N. Dutt: O daughter-in-law, as I rejoice to-day on seeing you in red silk, so I shall rejoice when you will give birth to an accomplished son.

BORI CE: 01-191-013

ततस्तु कृतदारेभ्यः पाण्डुभ्यः प्राहिणोद्धरिः
मुक्तावैडूर्यचित्राणि हैमान्याभरणानि च

MN DUTT: 01-199-013

वैशम्पायन उवाच ततस्तु कृतदारेभ्यः पाण्डुभ्यः प्राहिणोद्वरिः
वैदूर्यमणिचित्राणि हैमान्याभरणानि च

M. N. Dutt: Vaishampayana said : After the Pandavas had been married, Hari (Krishna) sent them various golden ornaments set with pearls and Vaidurya gems.

BORI CE: 01-191-014

वासांसि च महार्हाणि नानादेश्यानि माधवः
कम्बलाजिनरत्नानि स्पर्शवन्ति शुभानि च

MN DUTT: 01-199-014

वासांसि च महार्हाणि नानादेश्यानि माधवः
कम्बलाजिनरत्नानि स्पर्शवन्ति शुभानि च

M. N. Dutt: Madhava (Krishna) also sent (to them) costly robes of various countries, many beautiful and soft blankets and skins,

BORI CE: 01-191-015

शयनासनयानानि विविधानि महान्ति च
वैडूर्यवज्रचित्राणि शतशो भाजनानि च

MN DUTT: 01-199-015

शयनासनयानानि विविधानि महान्ति च
वैदूर्यवज्रचित्राणि शतशो भाजनानि च

M. N. Dutt: Various costly beds, carpets and conveyance and hundreds of vessels set with diamonds and Vaidurya gems. to

BORI CE: 01-191-016

रूपयौवनदाक्षिण्यैरुपेताश्च स्वलंकृताः
प्रेष्याः संप्रददौ कृष्णो नानादेश्याः सहस्रशः

MN DUTT: 01-199-016

रूपयौवनदाक्षिण्यैरुपेताश्च स्वलंकृताः
प्रेष्याः सम्प्रददौ कृष्णो नाना देश्याः स्वलंकृताः
१६

M. N. Dutt: Krishna gave them thousands of maidservants, all young, beautiful and accomplished and adorned with all ornaments and brought from various countries.

BORI CE: 01-191-017

गजान्विनीतान्भद्रांश्च सदश्वांश्च स्वलंकृतान्
रथांश्च दान्तान्सौवर्णैः शुभैः पट्टैरलंकृतान्

MN DUTT: 01-199-017

गजान् विनीतान् भद्राश्च सदश्वांश्च स्वलंकृतान्
रथांश्च दान्तान् सौवर्णैः शुभैः पट्टैरलंकृतान्

M. N. Dutt: He also gave them many well-trained elephants of the country of the Madras, many excellent horses adorned with ornaments and many chariots drawn by heroes of excellent colours and large teeth.

BORI CE: 01-191-018

कोटिशश्च सुवर्णं स तेषामकृतकं तथा
वीतीकृतममेयात्मा प्राहिणोन्मधुसूदनः

MN DUTT: 01-199-018

कोटिशश्च सुवर्णं च तेषामकृतकं तथा
वीथीकृतममेयात्मा प्राहिणोन्मधुसूदनः

M. N. Dutt: Madhusudan (Krishna) of immeasurable soul sent to them also in separate heaps millions of coins of pure gold.

BORI CE: 01-191-019

तत्सर्वं प्रतिजग्राह धर्मराजो युधिष्ठिरः
मुदा परमया युक्तो गोविन्दप्रियकाम्यया

MN DUTT: 01-199-019

तत् सर्वं प्रतिजग्राह धर्मराजो युधिष्ठिरः
मुदा परमया युक्तो गोविन्दप्रियकाम्यया

M. N. Dutt: Wishing to please Govinda (Krishna), Dharmaraja Yudhishthira, being himself filled with great joy, accepted all those presents.

Home | About | Back to Book 01 Contents | ← Chapter 190 | Chapter 192 →