Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 192

BORI CE: 01-192-001

वैशंपायन उवाच
ततो राज्ञां चरैराप्तैश्चारः समुपनीयत
पाण्डवैरुपसंपन्ना द्रौपदी पतिभिः शुभा

MN DUTT: 01-200-001

वैशम्पायन उवाच ततो राज्ञां चरैराप्तैः प्रवृत्तिरुपनीयत
पाण्डवैरुपसम्पन्ना द्रौपदी पतिभिः शुभा

M. N. Dutt: Vaishampayana said : Thereupon the kings knew from their trusted spies that the beautiful Draupadi had got the Pandavas her husbands;

BORI CE: 01-192-002

येन तद्धनुरायम्य लक्ष्यं विद्धं महात्मना
सोऽर्जुनो जयतां श्रेष्ठो महाबाणधनुर्धरः

MN DUTT: 01-200-002

येन तद् धनुरादाय लक्ष्यं विद्धं महात्मना
सोऽर्जुनो जयतां श्रेष्ठो महाबाणधनुर्धरः

M. N. Dutt: The illustrious man who had best the bow and shot the mark was Arjuna, that foremost of all victorious warriors and the great wielder of bow and arrows;

BORI CE: 01-192-003

यः शल्यं मद्रराजानमुत्क्षिप्याभ्रामयद्बली
त्रासयंश्चापि संक्रुद्धो वृक्षेण पुरुषान्रणे

BORI CE: 01-192-004

न चापि संभ्रमः कश्चिदासीत्तत्र महात्मनः
स भीमो भीमसंस्पर्शः शत्रुसेनाङ्गपातनः

MN DUTT: 01-200-003

यः शल्यं मद्रराजं वै प्रोक्षिप्यापातयद् बली
त्रासयामास संक्रुद्धो वृक्षेण पुरुषान् रणे
न चास्य सम्भ्रमः कश्चिदासीत् तत्र महात्मनः
स भीमो भीमसंस्पर्शः शत्रुसेनाङ्गपातनः

M. N. Dutt: The greatly strong man who had hurled away the Madra king Shalya, he who had in anger frightened all men in the battle by the tree. He who had stood in perfect fearlessness, whose touch was death to all, that illustrious hero, was no other than Bhima, that grinder of hostile ranks.

BORI CE: 01-192-005

ब्रह्मरूपधराञ्श्रुत्वा पाण्डुराजसुतांस्तदा
कौन्तेयान्मनुजेन्द्राणां विस्मयः समजायत

MN DUTT: 01-200-004

ब्रह्मरूपधराज्छ्रुत्वा प्रशान्तान् पाण्डुनन्दनान्
कौन्तेयान् मनुजेन्द्राणां विस्मयः समजायत

M. N. Dutt: The monarchs were very much astonished to learn that the sons of Kunti, the Pandavas, had assumed the guise of the peaceful Brahmanas.

BORI CE: 01-192-006

सपुत्रा हि पुरा कुन्ती दग्धा जतुगृहे श्रुता
पुनर्जातानिति स्मैतान्मन्यन्ते सर्वपार्थिवाः

MN DUTT: 01-200-005

सपुत्रा हि पुरा कुन्ती दग्धा जतुगृहे श्रुता
पुनर्जातानिव च तांस्तेऽमन्यन्त नराधिपाः

M. N. Dutt: They heard that Kunti with her sons had been formerly burnt to death in the lac house; therefore those kings regarded the Pandavas as men who had come back from the dead.

BORI CE: 01-192-007

धिक्कुर्वन्तस्तदा भीष्मं धृतराष्ट्रं च कौरवम्
कर्मणा सुनृशंसेन पुरोचनकृतेन वै

MN DUTT: 01-200-006

धिगकुर्वंस्तदा भीष्मं धृतराष्ट्रं च कौरवम्
कर्मणातिनृशंसेन पुरोचनकृतेन वै

M. N. Dutt: Remembering the greatly cruel dead of Purochana, they said, “Fie on Bhishma! Fie on Dhritarashtra of the Kuru race!"

BORI CE: 01-192-008

वृत्ते स्वयंवरे चैव राजानः सर्व एव ते
यथागतं विप्रजग्मुर्विदित्वा पाण्डवान्वृतान्

MN DUTT: 01-200-007

वृत्ते स्वयंवरे चैव राजानः सव्र एव ते
यथागतं विप्रजग्मुर्विदित्वा पाण्डवान् वृतान्

M. N. Dutt: When the Svyaimvara was over, all the kings, learning that Draupadi had been wedding to the Pandavas, went away to therefore respective kings.

BORI CE: 01-192-009

अथ दुर्योधनो राजा विमना भ्रातृभिः सह
अश्वत्थाम्ना मातुलेन कर्णेन च कृपेण च

BORI CE: 01-192-010

विनिवृत्तो वृतं दृष्ट्वा द्रौपद्या श्वेतवाहनम्
तं तु दुःशासनो व्रीडन्मन्दं मन्दमिवाब्रवीत्

MN DUTT: 01-200-008

अथ दुर्योधनो राजा विमना भ्रातृभिः सह
अश्वत्थाम्ना मातुलेन कर्णेन च कृपेण च
विनिवृत्तो वृतं दृष्ट्वा द्रौपद्या श्वेतवाहनम्
तं तु दुःशासनो वीडन मन्दं मन्दमिवाब्रवीत्

M. N. Dutt: Having heard that Draupadi had been married to the rider of the white horse (Arjuna), Duryodhana, became greatly depressed; and accompanied by his brothers,। Ashvathama, his maternal uncle (Shakuni), Karna and Kripa, he started for his capital. Then Dushashana, being full of shame, thus slowly spoke to him.

BORI CE: 01-192-011

यद्यसौ ब्राह्मणो न स्याद्विन्देत द्रौपदीं न सः
न हि तं तत्त्वतो राजन्वेद कश्चिद्धनंजयम्

MN DUTT: 01-200-009

यद्यसौ ब्राह्मणो न स्याद् विन्देत द्रौपदी न सः
न हि तं तत्त्वतो राजन् वेद कश्चिद् धनंजयम्

M. N. Dutt: "O king, if Arjuna had not disguised himself as a Brahmana, he could have never succeeded in obtaining Draupadi. On that account, none could recognise as Dhananjaya.

BORI CE: 01-192-012

दैवं तु परमं मन्ये पौरुषं तु निरर्थकम्
धिगस्मत्पौरुषं तात यद्धरन्तीह पाण्डवाः

MN DUTT: 01-200-010

दैवं च परमं मन्ये पौरुषं चाप्यनर्थकम्
धिगस्तु पौरुषं तात ध्रियन्ते यत्र पाण्डवाः

M. N. Dutt: I believe that Destiny is supreme and human exertion is useless. O brother, fie on our exertions, when the Pandavas are still alive!"

BORI CE: 01-192-013

एवं संभाषमाणास्ते निन्दन्तश्च पुरोचनम्
विविशुर्हास्तिनपुरं दीना विगतचेतसः

MN DUTT: 01-200-011

एवं सम्भाषमाणास्ते निन्दन्तश्च पुरोचनम्
विविशुहा॑स्तिनपुरं दीना विगतचेतसः

M. N. Dutt: Thus talking to one another and blaming Purochana, they entered Hastinapur in misery and sorrow.

BORI CE: 01-192-014

त्रस्ता विगतसंकल्पा दृष्ट्वा पार्थान्महौजसः
मुक्तान्हव्यवहाच्चैनान्संयुक्तान्द्रुपदेन च

BORI CE: 01-192-015

धृष्टद्युम्नं च संचिन्त्य तथैव च शिखण्डिनम्
द्रुपदस्यात्मजांश्चान्यान्सर्वयुद्धविशारदान्

MN DUTT: 01-200-012

जस्ता विगतसंकल्पा दृष्ट्वा पार्थान् महौजसः
मुक्तान् हव्यभुजश्चैव संयुक्तान् द्रुपदेन च
धृष्टद्युम्नं तु संचिन्त्य तथैव च शिखण्डिनम्
दुपदस्यात्मजांश्चान्यान् सर्वयुद्धविशारदान्

M. N. Dutt: Seeing the greatly powerful sons of Pritha escaped from the house of lac and allied with Drupada and thinking of Dhrishtaduymna, Shikhandin and also other sons of Drupada who were all learned in every art of war, he (Duryodhana) became depressed and alarmed.

BORI CE: 01-192-016

विदुरस्त्वथ ताञ्श्रुत्वा द्रौपद्या पाण्डवान्वृतान्
व्रीडितान्धार्तराष्ट्रांश्च भग्नदर्पानुपागतान्

BORI CE: 01-192-017

ततः प्रीतमनाः क्षत्ता धृतराष्ट्रं विशां पते
उवाच दिष्ट्या कुरवो वर्धन्त इति विस्मितः

MN DUTT: 01-200-013

विदुरस्त्वथ तां श्रुत्वा द्रौपदीं पाण्डवैर्वृतान्
वीडितान् धार्तराष्ट्रांश्च भग्नदर्पानुपागतान्
ततः प्रीतमनाः क्षत्ता धृतराष्ट्र विशाम्पते
उवाच दिष्ट्या कुरवो वर्धन्त इति विस्मितः

M. N. Dutt: Having learnt that Draupadi had been won by the Pandavas and that the sons of Dhritarashtra, their pride being broken, had returned in shame, Vidura became exceedingly glad; and coming to Dhritarashtra, O king, Kshatta, (Vidura) said to him, “The Kurus are prospering from good luck."

BORI CE: 01-192-018

वैचित्रवीर्यस्तु नृपो निशम्य विदुरस्य तत्
अब्रवीत्परमप्रीतो दिष्ट्या दिष्ट्येति भारत

MN DUTT: 01-200-014

वैचित्रवीर्यस्तु वचो निशम्य विदुरस्य तत्
अब्रवीत् परमप्रीतो दिष्ट्या दिष्ट्येति भारत

M. N. Dutt: O descendant of Bharata, the son of Vichitravirya, the king Dhritarashtra, becoming astonished, said in great joy, "What good luck! What good luck!"

BORI CE: 01-192-019

मन्यते हि वृतं पुत्रं ज्येष्ठं द्रुपदकन्यया
दुर्योधनमविज्ञानात्प्रज्ञाचक्षुर्नरेश्वरः

MN DUTT: 01-200-015

मन्यते स वृतं पुत्रं ज्येष्ठं दुपदकन्यया
दुर्योधनमविज्ञानात् प्रशाचक्षुर्नरेश्वरः

M. N. Dutt: That king, possessing the eye of knowledge, thought from ignorance that his eldest son Duryodhana had been chosen by the daughter of Drupada.

BORI CE: 01-192-020

अथ त्वाज्ञापयामास द्रौपद्या भूषणं बहु
आनीयतां वै कृष्णेति पुत्रं दुर्योधनं तदा

MN DUTT: 01-200-016

अथ त्वाज्ञापयामास द्रौपद्या भूषणं बहु
आनीयतां वै कृष्णेति पुत्रं दुर्योधनं तदा

M. N. Dutt: He ordered various ornaments to be made for Draupadi and he ordered that both Krishna and his son Duryodhana should be (brought in great pomp.)

BORI CE: 01-192-021

अथास्य पश्चाद्विदुर आचख्यौ पाण्डवान्वृतान्
सर्वान्कुशलिनो वीरान्पूजितान्द्रुपदेन च
तेषां संबन्धिनश्चान्यान्बहून्बलसमन्वितान्

MN DUTT: 01-200-017

अथास्य पश्चाद् विदुर आचख्यौ पाण्डवान् वृतान्
सर्वान् कुशलिनो वीरान् पूजितान् द्रुपदेन ह

M. N. Dutt: It was then that Vidura said that Draupadi had chosen the Pandavas for her husbands and they were all in good health and peace and those heroes had been duly received by Drupada.

BORI CE: 01-192-022

धृतराष्ट्र उवाच
यथैव पाण्डोः पुत्रास्ते तथैवाभ्यधिका मम
सेयमभ्यधिका प्रीतिर्वृद्धिर्विदुर मे मता
यत्ते कुशलिनो वीरा मित्रवन्तश्च पाण्डवाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-200-018

तेषां सम्बन्धिनश्चान्यान् बहून् बलसमन्वितान्
समागतान् पाण्डवेयैस्तस्मिन्नेव स्वयंवरे

M. N. Dutt: And that the Pandavas had been allied with the many relatives and friends of Drupada, each possessing large armies and also with many others that had come to the Svyaimvara.

Corresponding verse not found in BORI CE

MN DUTT: 01-200-019

यथैव पाण्डोः पुत्रास्तु तथैवाभ्यधिका मम
यथा चाभ्यधिका बुद्धिर्मम तान् प्रति तच्छृणु

M. N. Dutt: Dhritarashtra said: Those children are dearer to me then they were to Pandu, know that my affection for them is now greater then before.

Corresponding verse not found in BORI CE

MN DUTT: 01-200-020

यत् ते कृशलिनो वीरा मित्रवन्तश्च पाण्डवाः
तेषां सम्बन्धिनश्चान्ये बहवश्च महाबलाः

M. N. Dutt: Those heroes, the sons of Pandu, are in good health and peace and they have now friends. Their friends and others (with whom they have allied) are all greatly powerful.

BORI CE: 01-192-023

को हि द्रुपदमासाद्य मित्रं क्षत्तः सबान्धवम्
न बुभूषेद्भवेनार्थी गतश्रीरपि पार्थिवः

MN DUTT: 01-200-021

को हि द्रुपदमासाद्य मित्रं क्षत्तः सबान्धवम्
न बुभूषेद् भवेनार्थी गतश्रीरपि पार्थिवः

M. N. Dutt: O Kshatta, who among kings does not desire to have Drupada with his relatives as his friends in weal or in woe?

BORI CE: 01-192-024

वैशंपायन उवाच
तं तथा भाषमाणं तु विदुरः प्रत्यभाषत
नित्यं भवतु ते बुद्धिरेषा राजञ्शतं समाः

MN DUTT: 01-200-022

वैशम्पायन उवाच तं तथा भाषमाणं तु विदुरः प्रत्यभाषत
नित्यं भवतु ते बुद्धिरेषा राजञ्छतं समाः
इत्युक्तवा प्रययौ राजन् विदुरः स्वं निवेशनम्

M. N. Dutt: Vaishampayana said : When he said this, Vidura replied “O king, let your understanding remain so for one hundred years."

BORI CE: 01-192-025

ततो दुर्योधनश्चैव राधेयश्च विशां पते
धृतराष्ट्रमुपागम्य वचोऽब्रूतामिदं तदा

BORI CE: 01-192-026

संनिधौ विदुरस्य त्वां वक्तुं नृप न शक्नुवः
विविक्तमिति वक्ष्यावः किं तवेदं चिकीर्षितम्

BORI CE: 01-192-027

सपत्नवृद्धिं यत्तात मन्यसे वृद्धिमात्मनः
अभिष्टौषि च यत्क्षत्तुः समीपे द्विपदां वर

MN DUTT: 01-200-023

ततो दुर्योधनश्चापि राधेयश्च विशाम्पते
धृतराष्ट्रमुपागम्य वचोऽब्रूतामिदं तदा
संनिधौ विदुरस्य त्वां वक्तुं न शक्नुवः
विविक्तमिति वक्ष्याव: किं तवेदं चिकीर्षितम्
सपत्नवृद्धिं यत् तात मन्यसे वृद्धिमात्मनः
अभिष्टौषि च यत् क्षत्तुः समीपे द्विषतां वर

M. N. Dutt: O king, then there came to Dhritarashtra Duryodhana and the son of Radha (Karna) and they thus spoke to him, “We are incapable of speaking wicked designs before Vidura, We have now found you alone; we shall, therefore, speak to you all that we desire to say. O father, are you considering the prosperity of the enemy as your own? O best of men, you were applauding the Pandavas before Kshatta.

BORI CE: 01-192-028

अन्यस्मिन्नृप कर्तव्ये त्वमन्यत्कुरुषेऽनघ
तेषां बलविघातो हि कर्तव्यस्तात नित्यशः

MN DUTT: 01-200-024

अन्यस्मिन् नृप कर्तव्ये त्वमन्यत् कुरुषेऽनघ
तेषां बलविधातो हि कर्तव्यस्तात नित्यशः

M. N. Dutt: O sinless one, you are not acting as you should. You ought to act every day in a way as to weaken their (the Pandavas') strength.

BORI CE: 01-192-029

ते वयं प्राप्तकालस्य चिकीर्षां मन्त्रयामहे
यथा नो न ग्रसेयुस्ते सपुत्रबलबान्धवान्

MN DUTT: 01-200-025

ते वयं प्राप्तकालस्य चिकीर्षा मन्त्रयामहे
यथा नो न गसेयुस्ते सपुत्रवलबान्धवान्

M. N. Dutt: The time has come when we should consult together, so that they (the Pandavas) may not swallow us all with our sons, forces, friends and relatives.

Home | About | Back to Book 01 Contents | ← Chapter 191 | Chapter 193 →