Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 193

BORI CE: 01-193-001

धृतराष्ट्र उवाच
अहमप्येवमेवैतच्चिन्तयामि यथा युवाम्
विवेक्तुं नाहमिच्छामि त्वाकारं विदुरं प्रति

MN DUTT: 01-201-001

धृतराष्ट्र उवाच अहमप्येवमेवैतच्चिकीर्षामि यथा युवाम्
विवेक्तुं नाहमिच्छामि त्वाकारं विदुरं प्रति

M. N. Dutt: Dhritarashtra said : I desire to act exactly as you desire, but I do not wish to show my mental thoughts to Vidura even by my demeanour.

BORI CE: 01-193-002

अतस्तेषां गुणानेव कीर्तयामि विशेषतः
नावबुध्येत विदुरो ममाभिप्रायमिङ्गितैः

MN DUTT: 01-201-002

ततस्तेषां गुणानेव कीर्तयामि विशेषतः
नावबुध्येत विदुरो ममाभिप्रायमिङ्गितैः

M. N. Dutt: Therefore, I was highly applauding them, (the Pandavas), so that Vidura may not know my real desire even by a sign.

BORI CE: 01-193-003

यच्च त्वं मन्यसे प्राप्तं तद्ब्रूहि त्वं सुयोधन
राधेय मन्यसे त्वं च यत्प्राप्तं तद्ब्रवीहि मे

MN DUTT: 01-201-003

यच्च त्वं मन्यसे प्राप्तं तद् ब्रवीहि सुयोधन
राधेय मन्यसे यच्च प्राप्तकालं वदाशु मे

M. N. Dutt: O Duryodhana, as this is the (proper) time, tell me, therefore, what is in your mind and also, in the mind of the son of Radha (Karna.)

BORI CE: 01-193-004

दुर्योधन उवाच
अद्य तान्कुशलैर्विप्रैः सुकृतैराप्तकारिभिः
कुन्तीपुत्रान्भेदयामो माद्रीपुत्रौ च पाण्डवौ

MN DUTT: 01-201-004

दुर्योधन उवाच अद्य तान् कुशलैर्विप्रैः सुगुप्तैराप्तकारिभिः
कुन्तीपुत्रान् भेदयामो माद्रीपुत्रौ च पाण्डवौ

M. N. Dutt: Duryodhana said : Let us by the help of trusted and skillful Brahmanas privately create dissensions amongst the Pandavas, a quarrel between the sons of Kunti and those of Madri.

BORI CE: 01-193-005

अथ वा द्रुपदो राजा महद्भिर्वित्तसंचयैः
पुत्राश्चास्य प्रलोभ्यन्ताममात्याश्चैव सर्वशः

BORI CE: 01-193-006

परित्यजध्वं राजानं कुन्तीपुत्रं युधिष्ठिरम्
अथ तत्रैव वा तेषां निवासं रोचयन्तु ते

BORI CE: 01-193-007

इहैषां दोषवद्वासं वर्णयन्तु पृथक्पृथक्
ते भिद्यमानास्तत्रैव मनः कुर्वन्तु पाण्डवाः

MN DUTT: 01-201-005

अथवा द्रुपदो राजा महद्भिर्वित्तसंचयैः
पुत्राश्चास्य प्रलोभ्यन्ताममात्याश्चैव सर्वशः
परित्यजेद् यथा राजा कुन्तीपुत्रं युधिष्ठिरम्
अथ तत्रैव वा तेषां निवासं रोचयन्तु ते
इहैषां दोषवद्वासं वर्णयन्तु पृथक् पृथक्
ते भिद्यमानास्तत्रैव मनः कुर्वन्तु पाण्डवाः

M. N. Dutt: Or let the king Drupada with his sons and ail his ministers of state be tempted by the presents of large wealth, so that they may abandon the cause of the son of Kunti, Yudhishthira. Or let them (our spies) speak to each of them separately the inconvenience of this place (Hastinapur) and induce them to live there (in Panchala.) Thus separated from the Kurus, they may live permanently there.

BORI CE: 01-193-008

अथ वा कुशलाः केचिदुपायनिपुणा नराः
इतरेतरतः पार्थान्भेदयन्त्वनुरागतः

MN DUTT: 01-201-006

अथवा कुशलाः केचिदुपायनिपुणा नराः
इतरेतरतः पार्थान् भेदयन्त्वनुरागतः

M. N. Dutt: O let some clever men, full of resources, sow the seed of disunion among the sons of Pritha and make them jealous of one another.

BORI CE: 01-193-009

व्युत्थापयन्तु वा कृष्णां बहुत्वात्सुकरं हि तत्
अथ वा पाण्डवांस्तस्यां भेदयन्तु ततश्च ताम्

MN DUTT: 01-201-007

व्युत्थापयन्तु वा कृष्णां बहुत्वात् सुकरं हि तत्
अथवा पाण्डवांस्तस्यां भेदयन्तु ततश्च ताम्

M. N. Dutt: Or let them incite Krishna (Draupadi) against her husbands; as she has many husbands, it will not at all be difficult. Let some make the Pandavas dissatisfied with her, so that she may be displeased with them.

BORI CE: 01-193-010

भीमसेनस्य वा राजन्नुपायकुशलैर्नरैः
मृत्युर्विधीयतां छन्नैः स हि तेषां बलाधिकः

MN DUTT: 01-201-008

भीमसेनस्य वा राजन्नुपायकुशलैनरैः
मृत्युर्विधीयतां छन्नैः स हि तेषां बलाधिकः

M. N. Dutt: O king, let some clever spies, full of resources, go there and secretly bring about the death of Bhimasena, he is the strongest of them all.

Corresponding verse not found in BORI CE

MN DUTT: 01-201-009

तमाश्रित्य हि कौन्तेयः पुरा चास्मान् न मन्यते
स हि तीक्ष्णाश्च शूरश्च तेषां चैव परायणम्

M. N. Dutt: Relying on him the son of Kunti formerly disregarded us. He is fierce, brave and the main-stay of the Pandavas.

BORI CE: 01-193-011

तस्मिंस्तु निहते राजन्हतोत्साहा हतौजसः
यतिष्यन्ते न राज्याय स हि तेषां व्यपाश्रयः

MN DUTT: 01-201-010

तस्मिंस्त्वभिहते राजन् हतोत्साहा हतौजसः
यतिष्यन्ते न राज्याय स हि तेषां व्यपाश्रयः

M. N. Dutt: O king, on his death all the others (the Pandavas) will be deprived of strength and energy. Deprived of him, who is their mainstay, they will not attempt to regain their kingdom.

BORI CE: 01-193-012

अजेयो ह्यर्जुनः संख्ये पृष्ठगोपे वृकोदरे
तमृते फल्गुनो युद्धे राधेयस्य न पादभाक्

MN DUTT: 01-201-011

अजेयो ह्यर्जुनः संख्ये पृष्ठगोपे वृकोदरे
तमृते फाल्गुनो युद्धे राधेयस्य न पादभाक्

M. N. Dutt: If Arjuna is supported from behind by Vrikodara (Bhima), he is invincible in battle. But if Bhima is not there, he (Arjuna) is not a match for even the forth part of the son of Radha (Karna).

BORI CE: 01-193-013

ते जानमाना दौर्बल्यं भीमसेनमृते महत्
अस्मान्बलवतो ज्ञात्वा नशिष्यन्त्यबलीयसः

MN DUTT: 01-201-012

जानानास्तु दौर्बल्यं भीमसेनमृते महत्
अस्मान् बलवतो ज्ञात्वा न यतिष्यन्ति दुर्बलाः

M. N. Dutt: In consequence of the death of Bhimasena, they (the Pandavas) would know themselves weak and ourselves strong; and they will not attempt to recover the kingdom.

BORI CE: 01-193-014

इहागतेषु पार्थेषु निदेशवशवर्तिषु
प्रवर्तिष्यामहे राजन्यथाश्रद्धं निबर्हणे

MN DUTT: 01-201-013

इहागतेषु वा तेषु निदेशवशवर्तिषु
प्रवर्तिष्यामहे राजन् यथाशास्त्रं निबर्हणम्

M. N. Dutt: O king, if coming here, they prove themselves docile and obedient to us, we would then try to repress them according to the Shastras (Political science).

BORI CE: 01-193-015

अथ वा दर्शनीयाभिः प्रमदाभिर्विलोभ्यताम्
एकैकस्तत्र कौन्तेयस्ततः कृष्णा विरज्यताम्

MN DUTT: 01-201-014

अथवा दर्शनीयाभिः प्रमदाभिर्विलोभ्यताम्
एकैकस्तत्र कौन्तेयस्ततः कृष्णा विरज्यताम्

M. N. Dutt: We may tempt them with handsome girls; and on sceing which Krishna (Draupadi) will surely be annoyed with the sons of Kunti.

BORI CE: 01-193-016

प्रेष्यतां वापि राधेयस्तेषामागमनाय वै
ते लोप्त्रहारैः संधाय वध्यन्तामाप्तकारिभिः

MN DUTT: 01-201-015

प्रेष्यतां चैव राधेयस्तेषामागमनाय वै
तैस्तैः प्रकारैः संनीय पात्यन्तामाप्तकारिभिः

M. N. Dutt: Or, O son of Radha, send messengers to bring them here, so that getting them here, we might kill them by some means or other.

BORI CE: 01-193-017

एतेषामभ्युपायानां यस्ते निर्दोषवान्मतः
तस्य प्रयोगमातिष्ठ पुरा कालोऽतिवर्तते

BORI CE: 01-193-018

यावच्चाकृतविश्वासा द्रुपदे पार्थिवर्षभे
तावदेवाद्य ते शक्या न शक्यास्तु ततः परम्

MN DUTT: 01-201-016

एतेषामप्युपायानां यस्ते निर्दोषवान् मतः
तस्य प्रयोगमातिष्ठ पुरा कालोऽतिवर्तते
यावद्ध्यकृतविश्वासा दुपदे पार्थिवर्षभे
तावदेव हि ते शक्या न शक्यास्तु ततः परम्

M. N. Dutt: O father, employ any of these means which appear to you faultless. Time passes away, we should not make any further delay. So long their confidence in that best of kings Drupada is not established, we may succeed, but not after (when it has been established).

BORI CE: 01-193-019

एषा मम मतिस्तात निग्रहाय प्रवर्तते
साधु वा यदि वासाधु किं वा राधेय मन्यसे

MN DUTT: 01-201-017

एषा मम मतिस्तात निग्रहाय प्रवर्तते
साध्वी वा यदि वासाध्वी किं वा राधेय मन्यसे

M. N. Dutt: O father, these are my views for their suppression. Judge whether they are good or bad. What, O son of Radha (Karna), do you think?

Home | About | Back to Book 01 Contents | ← Chapter 192 | Chapter 194 →