Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 194

BORI CE: 01-194-001

कर्ण उवाच
दुर्योधन तव प्रज्ञा न सम्यगिति मे मतिः
न ह्युपायेन ते शक्याः पाण्डवाः कुरुनन्दन

MN DUTT: 01-202-001

कर्ण उवाच दुर्योधन तव प्रज्ञा न सम्यगिति मे मतिः
न ह्युपायेन ते शक्याः पाण्डवाः कुरुवर्धन

M. N. Dutt: Karna said: O Duryodhana, in my opinion your reasoning are not well-founded. O perpetuator of the Kuru race, no machinations will succeed against the Pandavas.

BORI CE: 01-194-002

पूर्वमेव हि ते सूक्ष्मैरुपायैर्यतितास्त्वया
निग्रहीतुं यदा वीर शकिता न तदा त्वया

MN DUTT: 01-202-002

पूर्वमेव हि ते सूक्ष्मैरुपायैर्यतितास्त्वया
निग्रहीतुं तदा वीर न चैव शकितास्त्वया

M. N. Dutt: O hero, you have formerly tried to accomplish your wishes by various subtlc means, but you have not been successful in killing them.

BORI CE: 01-194-003

इहैव वर्तमानास्ते समीपे तव पार्थिव
अजातपक्षाः शिशवः शकिता नैव बाधितुम्

MN DUTT: 01-202-003

इहैव वर्तमानास्ते समीपे तव पार्थिव
अजातपक्षाः शिशवः शकिता नैव बाधितुम्

M. N. Dutt: O. king, they were then living near you, they were then mere children, they were then without allies and friends, still you could nor injure them.

BORI CE: 01-194-004

जातपक्षा विदेशस्था विवृद्धाः सर्वशोऽद्य ते
नोपायसाध्याः कौन्तेया ममैषा मतिरच्युत

MN DUTT: 01-202-004

जातपक्षा विदेशस्था विवृद्धाः सर्वशोऽद्य ते
नोपायसाध्याः कौन्तेया ममैषा मतिरच्युत

M. N. Dutt: They are now living at a distance, they are now grown up and they are now stronger by securing allies. It is my firm belief that you will not be able to injure them now with any subtle machinations.

BORI CE: 01-194-005

न च ते व्यसनैर्योक्तुं शक्या दिष्टकृता हि ते
शङ्किताश्चेप्सवश्चैव पितृपैतामहं पदम्

MN DUTT: 01-202-005

न च ते व्यसनैर्योक्तुं शक्या दिष्टकृतेन च
शकिताश्चेप्सवश्चैव पितृपैतामहं पदम्

M. N. Dutt: They are aided by Fate. When they are desirous of regaining the place of their fathers and grandfathers, we can never succeed to injure them by any means of ours.

BORI CE: 01-194-006

परस्परेण भेदश्च नाधातुं तेषु शक्यते
एकस्यां ये रताः पत्न्यां न भिद्यन्ते परस्परम्

MN DUTT: 01-202-006

परस्परेण भेदश्च नाधातुं तेषु शक्यते
एकस्यां ये रताः पन्यां न भिद्यन्ते परस्परम्

M. N. Dutt: It is impossible to create disunion amongst them. They can never be disunited who have taken a common wife.

BORI CE: 01-194-007

न चापि कृष्णा शक्येत तेभ्यो भेदयितुं परैः
परिद्यूनान्वृतवती किमुताद्य मृजावतः

MN DUTT: 01-202-007

न चापि कृष्णा शक्येत तेभ्यो भेदयितुं परैः
परियूनान् वृतवती किमुताद्य मृजावतः

M. N. Dutt: We can never succeed in estranging Krishna (Draupadi) from them by any spies. she choose them as her husband when they were in adversity, they are now in prosperity.

BORI CE: 01-194-008

ईप्सितश्च गुणः स्त्रीणामेकस्या बहुभर्तृता
तं च प्राप्तवती कृष्णा न सा भेदयितुं सुखम्

MN DUTT: 01-202-008

ईप्सितश्च गुणः स्त्रीणामेकस्या बहुभर्तृता
तं च प्राप्तवती कृष्णा न सा भेदयितुं क्षमा

M. N. Dutt: Women generally desire to have many husbands, Krishna has got it; she can never be estranged from them.

BORI CE: 01-194-009

आर्यवृत्तश्च पाञ्चाल्यो न स राजा धनप्रियः
न संत्यक्ष्यति कौन्तेयान्राज्यदानैरपि ध्रुवम्

MN DUTT: 01-202-009

आर्यव्रतश्च पाञ्चाल्यो न स राजा धनप्रियः
न संत्यक्ष्यति कौन्तेयान् राज्यदानैरपि ध्रुवम्

M. N. Dutt: The Panchala king is honest and virtuous, he is not covetous for wealth. Even if we offer him our whole kingdom, he will certainly not abandon the sons of Kunti.

BORI CE: 01-194-010

तथास्य पुत्रो गुणवाननुरक्तश्च पाण्डवान्
तस्मान्नोपायसाध्यांस्तानहं मन्ये कथंचन

MN DUTT: 01-202-010

यथास्य पुत्रो गुणवाननुरक्तश्च पाण्डवान्
तस्मान्नो पायसाध्यांस्तानहं मन्ये कथंचन

M. N. Dutt: His son is also well-accomplished and has become attached to the Pandavas; therefore, I think by no subtle machinations that are in your power, you will be able to injure them.

BORI CE: 01-194-011

इदं त्वद्य क्षमं कर्तुमस्माकं पुरुषर्षभ
यावन्न कृतमूलास्ते पाण्डवेया विशां पते
तावत्प्रहरणीयास्ते रोचतां तव विक्रमः

BORI CE: 01-194-012

अस्मत्पक्षो महान्यावद्यावत्पाञ्चालको लघुः
तावत्प्रहरणं तेषां क्रियतां मा विचारय

MN DUTT: 01-202-011

इदं त्वद्य क्षमं कर्तुमस्माकं पुरुषर्षभ
यावन्न कृतमूलास्ते पाण्डवेया विशाम्पते
तावत् प्रहरणीयास्ते तत् तुभ्यं तात रोचताम्
अस्मत्पक्षो महान् यावद् यावत् पाञ्चालको लघुः
तावत् प्रहरणं तेषां क्रियतां मा विचारय

M. N. Dutt: O best of men, this is what is good and advisable for us to-day, namely, O king, to attack and smite them till the Pandavas are exterminated. O sire, consent to this. As long as our party is strong and that of the Panchalas weak, so long let us strike them without scruple.

BORI CE: 01-194-013

वाहनानि प्रभूतानि मित्राणि बहुलानि च
यावन्न तेषां गान्धारे तावदेवाशु विक्रम

MN DUTT: 01-202-012

वाहनानि प्रभूतानि मित्राणि च कुलानि च
यावन्न तेषां गान्धारे तावद् विक्रम पार्थिव

M. N. Dutt: O son of Gandhari, O king, as long as their innumerable conveyances, their friends and relatives, do not gather together, so long continue to display your prowess.

BORI CE: 01-194-014

यावच्च राजा पाञ्चाल्यो नोद्यमे कुरुते मनः
सह पुत्रैर्महावीर्यैस्तावदेवाशु विक्रम

MN DUTT: 01-202-013

यावच्च राजा पाञ्चाल्यो नोद्यमे कुरुते मनः
सह पुत्रैर्महावीर्य स्तावद् विक्रम पार्थिव

M. N. Dutt: O king, as long as the Panchala king with his greatly powerful son does not resolve to fight with us, so long display your prowess.

BORI CE: 01-194-015

यावन्नायाति वार्ष्णेयः कर्षन्यादववाहिनीम्
राज्यार्थे पाण्डवेयानां तावदेवाशु विक्रम

MN DUTT: 01-202-014

यावन्नायाति वार्ष्णेयः कर्षन् यादववाहिनीम्
राज्यार्थे पाण्डवेयानां पाञ्चाल्यसदनं प्रति

M. N. Dutt: As long as Vasudeva, Krishna, does not march with the Yadava hosts into the city of the Panchala king in order to restore the Pandavas to their kingdom, so long display your prowess.

BORI CE: 01-194-016

वसूनि विविधान्भोगान्राज्यमेव च केवलम्
नात्याज्यमस्ति कृष्णस्य पाण्डवार्थे महीपते

MN DUTT: 01-202-015

वसूनि विविधान् भोगान् राज्यमेव च केवलम्
नात्याज्यमस्ति कृष्णस्य पाण्डवार्थं कथंचन

M. N. Dutt: Wealth, articles of enjoyments, kingdom, nay their is nothing which Krishna may not sacrifice for the Pandavas,

BORI CE: 01-194-017

विक्रमेण मही प्राप्ता भरतेन महात्मना
विक्रमेण च लोकांस्त्रीञ्जितवान्पाकशासनः

MN DUTT: 01-202-016

विक्रमेण मही प्राप्ता भरतेन महात्मना
विक्रमेण च लोकांस्त्रीञ्जितवान् पाकशासनः

M. N. Dutt: The whole earth was acquired by the illustrious Bharata by his prowess. Indra has obtained the sovereignty of three worlds by prowess alone.

BORI CE: 01-194-018

विक्रमं च प्रशंसन्ति क्षत्रियस्य विशां पते
स्वको हि धर्मः शूराणां विक्रमः पार्थिवर्षभ

MN DUTT: 01-202-017

विक्रमं च प्रशंसन्ति क्षत्रियस्य विशाम्पते
स्वको हि धर्मः शूराणां विक्रमः पार्थिवर्षभ

M. N. Dutt: O king, prowess is always admired in a Kshatriya. O best of kings, prowess is the cardinal virtue of the heroes.

BORI CE: 01-194-019

ते बलेन वयं राजन्महता चतुरङ्गिणा
प्रमथ्य द्रुपदं शीघ्रमानयामेह पाण्डवान्

MN DUTT: 01-202-018

ते बलेन वयं राजन् महता चतुरङ्गिणा
प्रमथ्य दुपदं शीघ्रमानयामेह पाण्डवान्

M. N. Dutt: O king, therefore, without any further delay let us with our large army of four kinds of troops vanquish Drupada and bring here the Pandavas.

BORI CE: 01-194-020

न हि साम्ना न दानेन न भेदेन च पाण्डवाः
शक्याः साधयितुं तस्माद्विक्रमेणैव ताञ्जहि

MN DUTT: 01-202-019

न हि साम्ना न दानेन न भेदेन च पाण्डवाः
शक्याः साधयितुं तस्माद् विक्रमेणैव ताञ्जहि

M. N. Dutt: The Pandavas cannot be defeated by any policy of conciliation, of gift, of wealth, of bribery or of disunion. Therefore, vanquish them by your prowess.

BORI CE: 01-194-021

तान्विक्रमेण जित्वेमामखिलां भुङ्क्ष्व मेदिनीम्
नान्यमत्र प्रपश्यामि कार्योपायं जनाधिप

MN DUTT: 01-202-020

तान् विक्रमेण जित्वेमामखिलां भुक्ष्व मेदिनीम्
अतो नान्यं प्रपश्यामि कार्योपायं जनाधिप

M. N. Dutt: O king, after defeating them by your prowess, rule over the wide world. I do not see any other means of becoming successful in our object.

BORI CE: 01-194-022

वैशंपायन उवाच
श्रुत्वा तु राधेयवचो धृतराष्ट्रः प्रतापवान्
अभिपूज्य ततः पश्चादिदं वचनमब्रवीत्

MN DUTT: 01-202-021

वैशम्पायन उवाच श्रुत्वा तु राधेयवचो धृतराष्ट्रः प्रतापवान्
अभिपूज्य ततः पश्चादिदं वचनमब्रवीत्

M. N. Dutt: Vaishampayana said : Hearing what the son of Radha (Karna) said, the powerful Dhritarashtra gave him high praise and he then spoke to him thus-

BORI CE: 01-194-023

उपपन्नं महाप्राज्ञे कृतास्त्रे सूतनन्दने
त्वयि विक्रमसंपन्नमिदं वचनमीदृशम्

MN DUTT: 01-202-022

उपपन्नं महाप्राज्ञे कृतास्त्रे सूतनन्दने
त्वयि विक्रमसम्पन्नमिदं वचनमीदृशम्

M. N. Dutt: "O son of Suta, you are gifted with great wisdom and you are highly accomplished in arms. Such words breathing the spirit of heroism are surely worthy of you.

BORI CE: 01-194-024

भूय एव तु भीष्मश्च द्रोणो विदुर एव च
युवां च कुरुतां बुद्धिं भवेद्या नः सुखोदया

MN DUTT: 01-202-023

भूय एव तु भीष्मश्च द्रोणो विदुरएव च
युवां च कुरुतं बुद्धिं भवेद् या नः सुखोदया

M. N. Dutt: But let Bhishma, Drona and Vidura and also you two, consult together and then adopt that means which may lead to our good."

BORI CE: 01-194-025

तत आनाय्य तान्सर्वान्मन्त्रिणः सुमहायशाः
धृतराष्ट्रो महाराज मन्त्रयामास वै तदा

MN DUTT: 01-202-024

तत आनाय्य तान् सर्वान् मन्त्रिणः सुमहायशाः
धृतराष्ट्रो महाराज मन्त्रयामास वै तदा

M. N. Dutt: Thereupon, the greatly illustrious king Dhritarashtra summoned to him all those councillors and consulted with them.

Home | About | Back to Book 01 Contents | ← Chapter 193 | Chapter 195 →