Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 201

BORI CE: 01-201-001

नारद उवाच
शृणु मे विस्तरेणेममितिहासं पुरातनम्
भ्रातृभीः सहितः पार्थ यथावृत्तं युधिष्ठिर

MN DUTT: 01-209-001

नारद उवाच शृणु मे विस्तरेणेममितिहासं पुरातनम्
भ्रातृभिः सहितः पार्थ यथावृत्तं युधिष्ठिर

M. N. Dutt: Narada said : O son of Pritha, Yudhishthira, listen to it with your brothers, as I narrate this old story exactly as every thing happened.

BORI CE: 01-201-002

महासुरस्यान्ववाये हिरण्यकशिपोः पुरा
निकुम्भो नाम दैत्येन्द्रस्तेजस्वी बलवानभूत्

MN DUTT: 01-209-002

महासुरस्यान्ववाये हिरण्यकशिपोः पुरा
निकुम्भो नाम दैत्येन्द्रस्तेजस्वी बलवानभूत्

M. N. Dutt: In the days of yore there was a Danava chief, named Nikumbha, who was energetic and strong and who was born in the race of Hiranyakashipu.

BORI CE: 01-201-003

तस्य पुत्रौ महावीर्यौ जातौ भीमपराक्रमौ
सहान्योन्येन भुञ्जाते विनान्योन्यं न गच्छतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-209-003

तस्य पुत्रौ महावी? जातौ भीमपराक्रमौ
सुन्दोपसुन्दौ दैत्येन्द्रौ दारुणौ क्रूरमानसौ

M. N. Dutt: Two sons were born to him, named Sunda and Upasunda, both of them being chiefs of the Danavas and both of them being very energetic and powerful, very fearful and wicked-minded.

Corresponding verse not found in BORI CE

MN DUTT: 01-209-004

तावेकनिश्चयौ दैत्यावेककार्यार्थसम्मतौ
निरन्तरमवर्तेतां समदुःखसुखावुभौ

M. N. Dutt: Those two Danavas were both of the same resolution and always engaged in performing the same work and in achieving the same end. They were ever the same to each other in weal and in woe.

Corresponding verse not found in BORI CE

MN DUTT: 01-209-005

विनान्योन्यं न भुञ्जाते विनान्योन्यं न जल्पतः
अन्योन्यस्य प्रियकरावन्योन्यस्य प्रियंवदौ

M. N. Dutt: Each speaking and doing what was agreeable to each other, the brothers never ate unless they were together and never went anywhere unless together.

BORI CE: 01-201-004

अन्योन्यस्य प्रियकरावन्योन्यस्य प्रियंवदौ
एकशीलसमाचारौ द्विधैवैकं यथा कृतौ

BORI CE: 01-201-005

तौ विवृद्धौ महावीर्यौ कार्येष्वप्येकनिश्चयौ
त्रैलोक्यविजयार्थाय समास्थायैकनिश्चयम्

BORI CE: 01-201-006

कृत्वा दीक्षां गतौ विन्ध्यं तत्रोग्रं तेपतुस्तपः
तौ तु दीर्घेण कालेन तपोयुक्तौ बभूवतुः

MN DUTT: 01-209-005

विनान्योन्यं न भुञ्जाते विनान्योन्यं न जल्पतः
अन्योन्यस्य प्रियकरावन्योन्यस्य प्रियंवदौ

MN DUTT: 01-209-006

एकशीलसमाचारौ द्विधैवैकोऽभवत् कृतः
तौ विवृद्धौ महावीर्यो कार्येष्वप्येकनिश्चयौ

MN DUTT: 01-209-007

त्रैलोक्यविजयार्थाय समाधायैकनिश्चयम्
दीक्षां कृत्वा गतौ विन्ध्यं तावुनं तेपतुस्तपः

MN DUTT: 01-209-008

तौ त दीर्पण कालेन तपोयुक्तौ बभूवतुः
क्षुत्पिपासापरिश्रान्तौ जटावल्कलधारिणौ

M. N. Dutt: Each speaking and doing what was agreeable to each other, the brothers never ate unless they were together and never went anywhere unless together. Of exactly the same dispositions and habits, they seemed to be one individual divided into two parts. Possessing great energy and the same resolution in every thing, the brothers thus gradually grew up. Always entertaining the same purpose and ever desiring of subjugating the three worlds, the brothers went after due initiation to the mountains of Vindhya; and going there, they performed served penances. Exhausted with hunger and thirst with matted locks on their heads and attired in barks of trees, They performed penances for a very long time till at last they received sufficient ascetic merits.

BORI CE: 01-201-007

क्षुत्पिपासापरिश्रान्तौ जटावल्कलधारिणौ
मलोपचितसर्वाङ्गौ वायुभक्षौ बभूवतुः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-201-008

आत्ममांसानि जुह्वन्तौ पादाङ्गुष्ठाग्रधिष्ठितौ
ऊर्ध्वबाहू चानिमिषौ दीर्घकालं धृतव्रतौ

MN DUTT: 01-209-009

मलोपचितसर्वाङ्गौ वायुभक्षौ बभूवतुः
आत्ममांसानि जुह्वन्तौ पादाङ्गुष्ठाग्रविष्ठितौ
ऊर्ध्ववाहू चानिमिषौ दीर्घकालं धृतव्रतौ

M. N. Dutt: Besmearing themselves with dirts from head to foot, living on air alone and standing on the toes of their own legs, they poured into fire pieces of flesh from their own body. With arms upraised and fixed eyes, they observed their vows for a long period.

BORI CE: 01-201-009

तयोस्तपःप्रभावेण दीर्घकालं प्रतापितः
धूमं प्रमुमुचे विन्ध्यस्तदद्भुतमिवाभवत्

MN DUTT: 01-209-010

तयोस्तपःप्रभावेण दीर्घकालं प्रतापितः
धूमं प्रमुमुचे विन्ध्यस्तद्भुतमिवाभवत्

M. N. Dutt: (During the course of their ascetic penances), a wonderful incident happened. The Vindhya mountain, heated by their ascetic penance for many long years, began to emit vapours from every part of its body.

BORI CE: 01-201-010

ततो देवाभवन्भीता उग्रं दृष्ट्वा तयोस्तपः
तपोविघातार्थमथो देवा विघ्नानि चक्रिरे

MN DUTT: 01-209-011

ततो देवा भयं जग्मुरुयं दृष्ट्वा तयोस्तपः
तपोविधातार्थमथो देवा विनानि चक्रिरे

M. N. Dutt: Thereupon, seeing their severe penances the celestials were alarmed. The celestials threw many obstacles for impeding their asceticism.

BORI CE: 01-201-011

रत्नैः प्रलोभयामासुः स्त्रीभिश्चोभौ पुनः पुनः
न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ

MN DUTT: 01-209-012

रत्नैः प्रलोभयामासुः स्त्रीभिश्चोभौ पुनः पुनः
न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ

M. N. Dutt: They again and again tempted them with gems and jewels and the most handsome maidens. But those two (brothers), firmly engaged in asceticism, did not break their VOWS,

BORI CE: 01-201-012

अथ मायां पुनर्देवास्तयोश्चक्रुर्महात्मनोः
भगिन्यो मातरो भार्यास्तयोः परिजनस्तथा

BORI CE: 01-201-013

परिपात्यमाना वित्रस्ताः शूलहस्तेन रक्षसा
स्रस्ताभरणकेशान्ता एकान्तभ्रष्टवाससः

BORI CE: 01-201-014

अभिधाव्य ततः सर्वास्तौ त्राहीति विचुक्रुशुः
न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ

MN DUTT: 01-209-013

अथ मायां पुनर्देवास्तयोश्चक्रुर्महात्मनोः
भगिन्यो मातरो भार्यास्तयोश्चात्मजनस्तथा
प्रपात्यमाना विस्रस्ताः शूलहस्तेन रक्षसा
भ्रष्टाभरणकेशान्ता भ्रष्टाभरणवाससः
अभिभाष्य ततः सर्वास्तौ त्राहीति विचुक्रुशुः
न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ

M. N. Dutt: Then the celestials celestials displayed Maya (delusion) before those (two) illustrious Rishis. It appeared to them as if their sisters, mothers, wives and other relatives, with dishevelled hair, ornaments and robes, were running towards them in terror, pursued and struck down by a Rakshasas who had a lance in his hands. It appeared as if they were all crying, "O save us! O save us.” But even this could not break the vows of those two great vowobserving Rishis.

BORI CE: 01-201-015

यदा क्षोभं नोपयाति नार्तिमन्यतरस्तयोः
ततः स्त्रियस्ता भूतं च सर्वमन्तरधीयत

MN DUTT: 01-209-014

यदा क्षोभं नोपयाति नार्तिमन्यतरस्तयोः
ततः स्त्रियस्ता भूतं च सर्वमन्तरधीयत

M. N. Dutt: When all this did not produce any impression on any of the two (Rishis), then the women and all the other apparitions vanished (into space).

BORI CE: 01-201-016

ततः पितामहः साक्षादभिगम्य महासुरौ
वरेण छन्दयामास सर्वलोकपितामहः

MN DUTT: 01-209-015

ततः पितामहः साक्षादभिगम्य महासुरौ
वरेणच्छन्दयामास सर्वलोकहितः प्रभुः

M. N. Dutt: Thereupon the Grandsire (Brahma) himself came to those two heroes and the Lord who seeks the welfare of all, asked them to solicit the boon they desired,

BORI CE: 01-201-017

ततः सुन्दोपसुन्दौ तौ भ्रातरौ दृढविक्रमौ
दृष्ट्वा पितामहं देवं तस्थतुः प्राञ्जली तदा

BORI CE: 01-201-018

ऊचतुश्च प्रभुं देवं ततस्तौ सहितौ तदा
आवयोस्तपसानेन यदि प्रीतः पितामहः

BORI CE: 01-201-019

मायाविदावस्त्रविदौ बलिनौ कामरूपिणौ
उभावप्यमरौ स्यावः प्रसन्नो यदि नौ प्रभुः

MN DUTT: 01-209-016

ततः सुन्दोपसुन्दौ तौ भ्रातरौ दृढविक्रमौ
दृष्ट्वा पितामहं देवं तस्थतुः प्राञ्जली तदा
ऊचतुश्च प्रभुं देवं ततस्तौ सहितौ तदा
आवयोस्तपसानेन यदि प्रीतः पितामहः
मायाविदावस्त्रविदौ बलिनौ कामरूपिणौ
उभावप्यमरौ स्यावः प्रसन्नो यदि नौ प्रभुः

M. N. Dutt: Then try two greatly powerful brothers, Sunda and Upasunda, rose from their seat on seeing the Grandsire and they stood before him with joined hands. They both together spoke thus to that celestials Lord, "O Grandsire, if you are pleased with our worship. And, O lord, if you are propitious to us, let us then possess the knowledge of all weapons and of all powers of Maya (delusion); let us possess great strength and assume any form at will; let us be immortal.

BORI CE: 01-201-020

पितामह उवाच
ऋतेऽमरत्वमन्यद्वां सर्वमुक्तं भविष्यति
अन्यद्वृणीतां मृत्योश्च विधानममरैः समम्

MN DUTT: 01-209-017

ब्रह्मोवाच ऋतेऽमरत्वं युवयोः सर्वमुक्तं भविष्यति
अन्यद् वृणीतं मृत्योश्च विधानममरैः समम्

M. N. Dutt: Brahma said: Except being immortal, you two will be all that you desire. Ask for some death by which you may be equal to the immortals.

BORI CE: 01-201-021

करिष्यावेदमिति यन्महदभ्युत्थितं तपः
युवयोर्हेतुनानेन नामरत्वं विधीयते

MN DUTT: 01-209-018

प्रभविष्याव इति यन्महदभ्युद्यतं तपः
युवयोर्हेतुनानेन नामरत्वं विधीयते

M. N. Dutt: As you have performed these severe penances from the desire of sovereignty alone, I cannot bestow on you the boon of immortality.

BORI CE: 01-201-022

त्रैलोक्यविजयार्थाय भवद्भ्यामास्थितं तपः
हेतुनानेन दैत्येन्द्रौ न वां कामं करोम्यहम्

MN DUTT: 01-209-019

त्रैलोक्यविजयार्थाय भवद्भ्यामास्थितं तपः
हेतुनानेन दैत्येन्द्रौ न वा कामं करोम्यहम्

M. N. Dutt: You have undergone your ascetic penances for the subjugation of the three worlds; O chiefs of the Danavas, it is for this I cannot grant you what you desire.

BORI CE: 01-201-023

सुन्दोपसुन्दावूचतुः
त्रिषु लोकेषु यद्भूतं किंचित्स्थावरजङ्गमम्
सर्वस्मान्नौ भयं न स्यादृतेऽन्योन्यं पितामह

MN DUTT: 01-209-020

सुन्दोपसुन्दावूचतुः त्रिषु लोकेषु यद् भूतं किंचित् स्थावरजङ्गमम्
सर्वस्मान्नो भयं न स्यादृतेऽन्योन्यं पितामह

M. N. Dutt: Sunda and Upasunda said : O Grandsire, let us then have no fear from any created thing, mobile or immobile in the three worlds, except only from each other.

BORI CE: 01-201-024

पितामह उवाच
यत्प्रार्थितं यथोक्तं च काममेतद्ददानि वाम्
मृत्योर्विधानमेतच्च यथावद्वां भविष्यति

MN DUTT: 01-209-021

पितामह उवाच यत् प्रार्थितं यथोक्तं च काममेतद् ददानि वाम्
मृत्योर्विधानमेतच्च यथावद् वा भविष्यति

M. N. Dutt: The Grandsire said : I great you what you have asked, said and desired. Your death is fixed according to your own desire.

BORI CE: 01-201-025

नारद उवाच
ततः पितामहो दत्त्वा वरमेतत्तदा तयोः
निवर्त्य तपसस्तौ च ब्रह्मलोकं जगाम ह

MN DUTT: 01-209-022

नारद उवाच ततः पितामहो दत्त्वा वरमेतत् तदा तयोः
निवर्त्य तपसस्तौ च ब्रह्मलोकं जगाम ह

M. N. Dutt: Narada said: Having granted them this boon, the Grandsire made them desist from their asceticism; and he then went away to the region of Brahma.

BORI CE: 01-201-026

लब्ध्वा वराणि सर्वाणि दैत्येन्द्रावपि तावुभौ
अवध्यौ सर्वलोकस्य स्वमेव भवनं गतौ

MN DUTT: 01-209-023

लब्ध्वा वराणि दैत्येन्द्रावथ तौ भ्रातरावुभौ
अवध्यौ सर्वलोकस्य स्वमेव भवनं गतौ

M. N. Dutt: Having received those boons, those two brothers, the chiefs of Danavas, became nonslayable by any creature in the universe. They then returned to their own home.

BORI CE: 01-201-027

तौ तु लब्धवरौ दृष्ट्वा कृतकामौ महासुरौ
सर्वः सुहृज्जनस्ताभ्यां प्रमोदमुपजग्मिवान्

MN DUTT: 01-209-024

तौ तु लब्धवरौ दृष्ट्वा कृतकामौ मनस्विनौ
सर्वः सुहृज्जनस्ताभ्यां प्रहर्षमुपजग्मिवान्

M. N. Dutt: Seeing those intelligent beings successful in their desire and crowned with success as regards the boon, their friends and relatives became exceedingly glad.

BORI CE: 01-201-028

ततस्तौ तु जटा हित्वा मौलिनौ संबभूवतुः
महार्हाभरणोपेतौ विरजोम्बरधारिणौ

BORI CE: 01-201-029

अकालकौमुदीं चैव चक्रतुः सार्वकामिकीम्
दैत्येन्द्रौ परमप्रीतौ तयोश्चैव सुहृज्जनः

MN DUTT: 01-209-025

ततस्तौ तु जटा भित्त्वा मौलिनौ सम्बभूवतुः
महार्हाभरणोपेतौ विरजोऽम्बरधारिणौ
अकालकौमुदी चैव चक्रतुः सार्वकालिकीम्
नित्यप्रमुदितः सर्वस्तयोश्चैव सुहृज्जनः

M. N. Dutt: They then cut off their matted locks and wore coronets on their heads. They adorned and attired themselves in costly ornaments and handsome robes. They made the moon to rise untimely and it all times, and all their friends and relatives were always enjoy.

BORI CE: 01-201-030

भक्ष्यतां भुज्यतां नित्यं रम्यतां गीयतामिति
पीयतां दीयतां चेति वाच आसन्गृहे गृहे

MN DUTT: 01-209-026

भक्ष्यतां भुज्यतां नित्यं दीयतां रम्यतामिति
गीयतां पीयतां चेति शब्दश्चासीद् गृहे गृहे

M. N. Dutt: "Eat," "Feed,' “Give," "Make merry, "Sing,” “Drink,” such sounds were heard in every house (in their city).

BORI CE: 01-201-031

तत्र तत्र महापानैरुत्कृष्टतलनादितैः
हृष्टं प्रमुदितं सर्वं दैत्यानामभवत्पुरम्

MN DUTT: 01-209-027

तत्र तत्र महानादैरुत्कृष्टतलनादितैः
हृष्टं प्रमुदितं सर्वं दैत्यानामभवत् पुरम्

M. N. Dutt: Here and there arose loud uproars of merriment, mixed with the clapping of hands which filled the city of those two Danavas.

BORI CE: 01-201-032

तैस्तैर्विहारैर्बहुभिर्दैत्यानां कामरूपिणाम्
समाः संक्रीडतां तेषामहरेकमिवाभवत्

MN DUTT: 01-209-028

तैस्तैर्विहारैर्बहुभिर्दैत्यानां कारुपिणाम्
समाः संक्रीडतां तेषामहरेकमिवाभवत्

M. N. Dutt: The Danavas, capable of assuming any form at will, engaged themselves in every kind of amusements and sports. They scarcely noticed that time was passing away. They regarded a whole year as if it was but a day.

Home | About | Back to Book 01 Contents | ← Chapter 200 | Chapter 202 →