Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 200

BORI CE: 01-200-001

जनमेजय उवाच
एवं संप्राप्य राज्यं तदिन्द्रप्रस्थे तपोधन
अत ऊर्ध्वं महात्मानः किमकुर्वन्त पाण्डवाः

BORI CE: 01-200-002

सर्व एव महात्मानः पूर्वे मम पितामहाः
द्रौपदी धर्मपत्नी च कथं तानन्ववर्तत

MN DUTT: 01-208-001

जनमेजय उवाच एवं सम्प्राप्य राज्यं तदिन्द्रप्रस्थं तपोधन
अत ऊर्ध्वं महात्मानः किमकुर्वत पाण्डवाः
सर्व एव महासत्त्वा मम पूर्वपितामहाः
द्रौपदी धर्मपत्नी च कथं तानन्ववर्तत

M. N. Dutt: Janamejaya said : O ascetic, what did those illustrious men, the high-souled ones, my grandsires, the Pandavas, do after obtaining the kingdom of Indraprastha? How did their wedded wife Draupadi obey them all?

BORI CE: 01-200-003

कथं वा पञ्च कृष्णायामेकस्यां ते नराधिपाः
वर्तमाना महाभागा नाभिद्यन्त परस्परम्

MN DUTT: 01-208-002

कथं च पञ्च कृष्णायामेकस्यां ते नराधिपाः
वर्तमाना महाभागा नाभिद्यन्त परस्परम्

M. N. Dutt: How was it that no dissension arose amongst those illustrious rulers of men, though attached to one wife Krishna?

BORI CE: 01-200-004

श्रोतुमिच्छाम्यहं सर्वं विस्तरेण तपोधन
तेषां चेष्टितमन्योन्यं युक्तानां कृष्णया तया

MN DUTT: 01-208-003

श्रोतुमिच्छाम्यहं सर्वं विस्तरेण तपोधन
तेषां चेष्टितमन्योन्यं युक्तानां कृष्णया सह

M. N. Dutt: O ascetic Rishi, I desire to hear everything in detail as regards their conduct towards one another after their union with Krishna.

BORI CE: 01-200-005

वैशंपायन उवाच
धृतराष्ट्राभ्यनुज्ञाताः कृष्णया सह पाण्डवाः
रेमिरे पुरुषव्याघ्राः प्राप्तराज्याः परंतपाः

MN DUTT: 01-208-004

वैशम्पायन उवाच धृतराष्ट्राभ्यनुज्ञाता: कृष्णया सह पाण्डवाः
रेमिरे खाण्डवप्रस्थे प्राप्तराज्या: परंतपाः

M. N. Dutt: Vaishampayana said : Having obtained their kingdom at the command of Dhritarashtra, those chastisers of foes, the Pandavas, sported with Krishna at Indraprastha.

BORI CE: 01-200-006

प्राप्य राज्यं महातेजाः सत्यसंधो युधिष्ठिरः
पालयामास धर्मेण पृथिवीं भ्रातृभिः सह

MN DUTT: 01-208-005

प्राप्य राज्यं महातेजाः सत्यसंधो युधिष्ठिरः
पालयामास धर्मेण पृथिवीं भ्रातृभिः सह

M. N. Dutt: Having obtained the kingdom, the ever truthful greatly effulgent Yudhishthira with his brothers virtuously ruled the kingdom.

BORI CE: 01-200-007

जितारयो महाप्राज्ञाः सत्यधर्मपरायणाः
मुदं परमिकां प्राप्तास्तत्रोषुः पाण्डुनन्दनाः

MN DUTT: 01-208-006

जितारयो महाप्रज्ञाः सत्यधर्मपरायणाः
मुदं परमिकां प्राप्तास्तत्रोषुः पाण्डुनन्दनाः

M. N. Dutt: Having defeated all their foes, the greatly wise and ever devoted to truth and virtue, the sons of Pandu lived there in great happiness.

BORI CE: 01-200-008

कुर्वाणाः पौरकार्याणि सर्वाणि पुरुषर्षभाः
आसां चक्रुर्महार्हेषु पार्थिवेष्वासनेषु च

MN DUTT: 01-208-007

कुर्वाणां पौरकार्याणि सर्वाणि पुरुषर्षभाः
आसांचक्रुर्महार्हेषु पार्थिवेष्वासनेषु च

M. N. Dutt: Those of men, seated on costly royal seats, discharged all the duties of government.

BORI CE: 01-200-009

अथ तेषूपविष्टेषु सर्वेष्वेव महात्मसु
नारदस्त्वथ देवर्षिराजगाम यदृच्छया
आसनं रुचिरं तस्मै प्रददौ स्वं युधिष्ठिरः

MN DUTT: 01-208-008

अथ तेषूपविष्टेषु सर्वेष्वेव महात्मसु
नारदस्त्वथ देवर्षिराजगाम यदृच्छया

M. N. Dutt: When (one day) those illustrious heroes so seated, there came to them the celestials Rishi Narada in course of his travels.

BORI CE: 01-200-010

देवर्षेरुपविष्टस्य स्वयमर्घ्यं यथाविधि
प्रादाद्युधिष्ठिरो धीमान्राज्यं चास्मै न्यवेदयत्

BORI CE: 01-200-011

प्रतिगृह्य तु तां पूजामृषिः प्रीतमनाभवत्
आशीर्भिर्वर्धयित्वा तु तमुवाचास्यतामिति

BORI CE: 01-200-012

निषसादाभ्यनुज्ञातस्ततो राजा युधिष्ठिरः
प्रेषयामास कृष्णायै भगवन्तमुपस्थितम्

BORI CE: 01-200-013

श्रुत्वैव द्रौपदी चापि शुचिर्भूत्वा समाहिता
जगाम तत्र यत्रास्ते नारदः पाण्डवैः सह

BORI CE: 01-200-014

तस्याभिवाद्य चरणौ देवर्षेर्धर्मचारिणी
कृताञ्जलिः सुसंवीता स्थिताथ द्रुपदात्मजा

MN DUTT: 01-208-009

तमागतमृर्षि दृष्ट्वा प्रत्युद्गम्याभिवाद्यच
आसनं रुचिरं तस्मै प्रददौ स्वं युधिष्ठिरः
देवर्षेरुपविष्टस्य स्वयमर्थ्य यथाविधि
प्रादाद् युधिष्ठिरो धीमान् राज्यं तस्मै न्यवेदयत्
प्रतिगृह्य तु तां पूजामृषिः प्रीतमनास्तदा

MN DUTT: 01-208-010

आशीभिर्वर्धयित्वा च तमुवाचास्यतामिति
निषसादाभ्यनुज्ञातस्ततो राजा युधिष्ठिरः

MN DUTT: 01-208-011

कथयामास कृष्णायै भगवन्तमुपस्थितम्
श्रुत्वैतद् द्रौपदी चापि शुचिर्भूत्वा समाहिता

MN DUTT: 01-208-012

जगाम तत्र यत्रास्ते नारदः पाण्डवैः सह
तस्याभिवाद्य चरणौ देवर्षेर्धर्मचारिणी

MN DUTT: 01-208-013

कृताञ्जलिः सुसंवीता स्थिताथ दुपदात्मजा
तस्याश्चापि स धर्मात्माः सत्यवागृषिसत्तमः

M. N. Dutt: Yudhishthira gave him his own excellent seat. When the celestials Rishi was seated, the wise Yudhishthira duly offered him the Arghya with his own hands. The Rishi accepted the worship and became very much pleased. Uttering benedictions on him, he (the Rishi) asked him (Yudhishthira) to take his seat. Thus commanded, the king Yudhishthira took his seat. He sent words to Krishna informing her of the arrival of the high-souled (Rishi). Hearing it, Draupadi, after properly purifying herself. Went there where Narada was with the Pandavas. And that lady of virtuous deeds worshipped his feet. Then the daughter of Drupada, being properly covered with her veil, stood before him with joined hands. That virtuous, truthful and excellent Rishi.

BORI CE: 01-200-015

तस्याश्चापि स धर्मात्मा सत्यवागृषिसत्तमः
आशिषो विविधाः प्रोच्य राजपुत्र्यास्तु नारदः
गम्यतामिति होवाच भगवांस्तामनिन्दिताम्

MN DUTT: 01-208-014

आशिषो विविधाः प्रोच्य राजपुत्र्यास्तु नारदः
गम्यतामिति होवाच भगवांस्तामनिन्दिताम्

M. N. Dutt: The illustrious Rishi Narada, after uttering various benedictions on the princess and saying that faultless lady, “Go," sent her away.

BORI CE: 01-200-016

गतायामथ कृष्णायां युधिष्ठिरपुरोगमान्
विविक्ते पाण्डवान्सर्वानुवाच भगवानृषिः

MN DUTT: 01-208-015

गतायामथ कृष्णायां युधिष्ठिरपुरोगमान्
विविक्ते पाण्डवान् सर्वानुवाच भगवानृपिः

M. N. Dutt: When Krishna retired, the illustrious Rishi thus spoke to the Pandavas with Yudhishthira at their head.

BORI CE: 01-200-017

पाञ्चाली भवतामेका धर्मपत्नी यशस्विनी
यथा वो नात्र भेदः स्यात्तथा नीतिर्विधीयताम्

MN DUTT: 01-208-016

नारद उवाच पाञ्चाली भवतामेका धर्मपत्नी यशस्विनी
यथा वो नात्र भेदः स्यात् तथा नीतिविधीयताम्

M. N. Dutt: Narada said: The illustrious princess of Panchala is the wedded wife of all of you establish a rule amongst yourselves so that no dissension may arise amongst you.

BORI CE: 01-200-018

सुन्दोपसुन्दावसुरौ भ्रातरौ सहितावुभौ
आस्तामवध्यावन्येषां त्रिषु लोकेषु विश्रुतौ

MN DUTT: 01-208-017

सुन्दोपसुन्दौ हि पुरा भ्रातरौ सहितावुभौ
आस्तामवध्यावन्येषां त्रिषु लोकेषु विश्रुतौ

M. N. Dutt: There were in the days of yore two brothers, celebrated throughout the three words by the names of Sunda and Upasunda; they were incapable if being killed by any one else except one by the other.

BORI CE: 01-200-019

एकराज्यावेकगृहावेकशय्यासनाशनौ
तिलोत्तमायास्तौ हेतोरन्योन्यमभिजघ्नतुः

MN DUTT: 01-208-018

एकराज्यावेकगृहावेकश्यायसनाशनौ
तिलोत्तमायास्तौ हेतोरन्योन्यमभिजघ्नतुः

M. N. Dutt: They ruled the same kingdom, lived in the same house, slept on the same bed, sat on the same seat and ate off the same dish, yet they killed each other for the sake of Tilottama.

BORI CE: 01-200-020

रक्ष्यतां सौहृदं तस्मादन्योन्यप्रतिभाविकम्
यथा वो नात्र भेदः स्यात्तत्कुरुष्व युधिष्ठिर

MN DUTT: 01-208-019

रक्ष्यतां सौहृदं तस्मादन्योन्यप्रीतिभावकम्
यथा वो नात्र भेदः स्यात् तत् कुरुष्व युधिष्ठिर

M. N. Dutt: O Yudhishthira, therefore preserve your friendship for one another and do that which may not produce dissension amongst you.

BORI CE: 01-200-021

युधिष्ठिर उवाच
सुन्दोपसुन्दावसुरौ कस्य पुत्रौ महामुने
उत्पन्नश्च कथं भेदः कथं चान्योन्यमघ्नताम्

MN DUTT: 01-208-020

युधिष्ठिर उवाच सुन्दोपसुन्दावसुरौ कस्य पुत्रौ महामुने
उत्पन्नश्च कथं भेदः कथं चान्योन्यमनताम्

M. N. Dutt: Yudhishthira said : O great Rishi, whose sons were Sunda and Upasunda? How did their dissension arise and why did they kill each other?

BORI CE: 01-200-022

अप्सरा देवकन्या वा कस्य चैषा तिलोत्तमा
यस्याः कामेन संमत्तौ जघ्नतुस्तौ परस्परम्

MN DUTT: 01-208-021

अप्सरा देवकन्या वा कस्य चैषा तिलोत्तमा
यस्याः कामेन सम्मत्तौ जघ्नतुस्तौ परस्परम्

M. N. Dutt: Whose daughter was the Apsara, the celestials maiden Tilottama? Maddened by whose love they killed each other?

BORI CE: 01-200-023

एतत्सर्वं यथावृत्तं विस्तरेण तपोधन
श्रोतुमिच्छामहे विप्र परं कौतूहलं हि नः

MN DUTT: 01-208-022

एतत् सर्वं यथावृत्तं विस्तरेण तपोधन
श्रोतुमिच्छामहे ब्रह्मन् परं कौतूहलं हि नः

M. N. Dutt: O ascetic, O Brahmana, I desire to hear all this in detail as it happened. Our curiosity has become very great.

Home | About | Back to Book 01 Contents | ← Chapter 199 | Chapter 201 →