Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 208

BORI CE: 01-208-001

वैशंपायन उवाच
ततः समुद्रे तीर्थानि दक्षिणे भरतर्षभः
अभ्यगच्छत्सुपुण्यानि शोभितानि तपस्विभिः

MN DUTT: 01-216-001

वैशम्पायन उवाच तत: समुद्रे तीर्थानि दक्षिणे भरतर्षभ
अभ्यगच्छत् सुपुण्यानि शोभितानि तपस्विभिः

M. N. Dutt: Vaishampayana said : That best of the Bharata race Arjuna then went to the sacred Tirthas situated on the shores of the south sea, all adorned with the ascetics.

BORI CE: 01-208-002

वर्जयन्ति स्म तीर्थानि पञ्च तत्र तु तापसाः
आचीर्णानि तु यान्यासन्पुरस्तात्तु तपस्विभिः

MN DUTT: 01-216-002

वर्जयन्ति स्म तीर्थानि तत्र पञ्च स्म तापसाः
अवकीर्णानि यान्यासन् पुरस्तात् तु तपस्विभिः

M. N. Dutt: There were five Tirthas where also lived many ascetics, but these sacred waters themselves were shunned by the ascetics.

BORI CE: 01-208-003

अगस्त्यतीर्थं सौभद्रं पौलोमं च सुपावनम्
कारंधमं प्रसन्नं च हयमेधफलं च यत्
भारद्वाजस्य तीर्थं च पापप्रशमनं महत्

MN DUTT: 01-216-003

अगस्त्यतीर्थं सौभद्रं पौलोमं च सुपावनम्
कारन्धमं प्रसन्नं च हयमेधफलं च तत्
भारद्वाजस्य तीर्थं तु पापप्रशमनं महत्
एतानि पञ्च तीर्थानि ददर्श कुरुसत्तमः

M. N. Dutt: (They were named) Agastya, Subhadra, the greatly holy Pauloma, Karandhama which yielded the fruit of a horse-sacrifice and the great washer of sins Bharadvaja; these five Tirthas that best men saw.

BORI CE: 01-208-004

विविक्तान्युपलक्ष्याथ तानि तीर्थानि पाण्डवः
दृष्ट्वा च वर्ज्यमानानि मुनिभिर्धर्मबुद्धिभिः

BORI CE: 01-208-005

तपस्विनस्ततोऽपृच्छत्प्राज्ञलिः कुरुनन्दनः
तीर्थानीमानि वर्ज्यन्ते किमर्थं ब्रह्मवादिभिः

MN DUTT: 01-216-004

विविक्तान्युपलक्ष्याथ तानि तीर्थानि पाण्डवः
दृष्ट्वा च वय॑मानानि मुनिभिर्धर्मबुद्धिभिः
तपस्विनस्ततोऽपृच्छत् प्राञ्जलिः कुरुनन्दनः
तीर्थानीमानि वय॑न्ते किमर्थं ब्रह्मवादिभिः

M. N. Dutt: The Pandava, the descendant of Kuru (Arjuna), finding them uninhabited and ascertaining that they were shunned by the ascetics, asked with joined hands those pious men that lived near them, “Why these Tirthas are shunned by the Brahmavadis (the utterers of the Vedas).”

BORI CE: 01-208-006

तापसा ऊचुः
ग्राहाः पञ्च वसन्त्येषु हरन्ति च तपोधनान्
अत एतानि वर्ज्यन्ते तीर्थानि कुरुनन्दन

MN DUTT: 01-216-005

तापसा ऊचुः ग्राहाः पञ्च वसन्त्येषु हरन्ति च तपोधनान्
तत एतानि वय॑न्ते तीर्थानि कुरुनन्दन

M. N. Dutt: The Celestial said : O descendant of Kuru, there dwell (in their waters) five large crocodiles which carry away the ascetics (who go to bathe in them); therefore these Tirthas are shunned by all.

BORI CE: 01-208-007

वैशंपायन उवाच
तेषां श्रुत्वा महाबाहुर्वार्यमाणस्तपोधनैः
जगाम तानि तीर्थानि द्रष्टुं पुरुषसत्तमः

MN DUTT: 01-216-006

वैशम्पायन उवाच तेषां श्रुत्वा महाबाहुर्वार्यमाणस्तपोधनैः
जगाम तानि तीर्थानि द्रष्टुं पुरुषसत्तमः

M. N. Dutt: Vaishampayana said: Having heard these words of the ascetics, the mighty armed hero, that best of men, though dissuaded by them, went to see those Tirthas.

BORI CE: 01-208-008

ततः सौभद्रमासाद्य महर्षेस्तीर्थमुत्तमम्
विगाह्य तरसा शूरः स्नानं चक्रे परंतपः

MN DUTT: 01-216-007

ततः सौभद्रमासाद्य महर्षेस्तीर्थमुत्तमम्
विगाह्य सहसा शूरः स्नानं चक्रे परंतपः

M. N. Dutt: Then coming to that excellent Tirtha Subhadra, named after a great Rishi, that hero, that chastiser of foes, plunged into it to take a bath.

BORI CE: 01-208-009

अथ तं पुरुषव्याघ्रमन्तर्जलचरो महान्
निजग्राह जले ग्राहः कुन्तीपुत्रं धनंजयम्

MN DUTT: 01-216-008

अथ तं पुरुषव्याघ्रमन्तर्जलचरो महान्
जग्राह चरणे ग्राहः कुन्तीपुत्रं धनंजयम्

M. N. Dutt: Thereupon a large crocodile under the water seized the leg of that best of men, the son of Kunti Dhananjaya.

BORI CE: 01-208-010

स तमादाय कौन्तेयो विस्फुरन्तं जलेचरम्
उदतिष्ठन्महाबाहुर्बलेन बलिनां वरः

MN DUTT: 01-216-009

स तमादाय कौन्तेयो विस्फुरन्तं जलेचरम्
उदतिष्ठन्महाबाहुर्बलेन बलिनां वरः

M. N. Dutt: But the mighty-armed, the son of Kunti, thee foremost of all strong men, seized that aquatic animal and dragged it up to the shore.

BORI CE: 01-208-011

उत्कृष्ट एव तु ग्राहः सोऽर्जुनेन यशस्विना
बभूव नारी कल्याणी सर्वाभरणभूषिता
दीप्यमाना श्रिया राजन्दिव्यरूपा मनोरमा

MN DUTT: 01-216-010

उत्कृष्ट एव ग्राहस्तु सोऽर्जुनेन यशस्विना
बभूव नारी कल्याणी सर्वाभरणभूषिता

M. N. Dutt: Dragged up by the illustrious Arjuna, that crocodile became a most handsome women adorned with all ornaments.

BORI CE: 01-208-012

तदद्भुतं महद्दृष्ट्वा कुन्तीपुत्रो धनंजयः
तां स्त्रियं परमप्रीत इदं वचनमब्रवीत्

BORI CE: 01-208-013

का वै त्वमसि कल्याणि कुतो वासि जलेचरी
किमर्थं च महत्पापमिदं कृतवती पुरा

MN DUTT: 01-216-011

दीप्यमाना श्रिया राजन् दिव्यरूपा मनोरमा
तदद्भुतं महद् दृष्ट्वा कुन्तीपुत्रो धनंजयः
तां स्त्रियं परमप्रीत इदं वचनमब्रवीत्
का वै त्वमसि कल्याणि कुतो वासि जलेचरी
किमर्थं च महत् पापमिदं कृतवती पुरा

M. N. Dutt: O king, that charming and celestials-like damsel appeared to shine in her own beauty. Thereupon the son of Kunti Dhananjaya, seeing that wonderful sight, spoke thus in great happiness to that lady, "O beautiful lady, who are you? O lady of the lake, where do you live? Why did you commit such a dreadful sin before?"

Corresponding verse not found in BORI CE

MN DUTT: 01-216-012

वर्गोवाच अप्सरास्मि महाबाहो देवारण्यविहारिणी

M. N. Dutt: Varga said : O mighty-armed hero, I am an Apsara, a sporter in the celestials gardens.

BORI CE: 01-208-014

नार्युवाच
अप्सरास्मि महाबाहो देवारण्यविचारिणी
इष्टा धनपतेर्नित्यं वर्गा नाम महाबल

BORI CE: 01-208-015

मम सख्यश्चतस्रोऽन्याः सर्वाः कामगमाः शुभाः
ताभिः सार्धं प्रयातास्मि लोकपालनिवेशनम्

BORI CE: 01-208-016

ततः पश्यामहे सर्वा ब्राह्मणं संशितव्रतम्
रूपवन्तमधीयानमेकमेकान्तचारिणम्

MN DUTT: 01-216-012

वर्गोवाच अप्सरास्मि महाबाहो देवारण्यविहारिणी

MN DUTT: 01-216-013

इष्टा धनपतेनित्यं वर्गा नाम महाबल
मम सख्यश्चतस्रोऽन्याः सर्वाः कामगमाः शुभाः

MN DUTT: 01-216-014

ताभिः सार्धं प्रयातास्मि लोकपालनिवेशनम्
ततः पश्यामहे सर्वा ब्राह्मणं संशितव्रतम्

MN DUTT: 01-216-015

रूपवन्तमधीयानमेकमेकान्तचारिणम्
तस्यैव तपसा राजंस्तद् वनं तेजसाऽऽवृतम्

M. N. Dutt: Varga said : O mighty-armed hero, I am an Apsara, a sporter in the celestials gardens. O greatly strong one, my name is Varga, I am ever beloved of the cclestials treasurer (Kubera). I had four other friends, all handsome and all capable of going everywhere at will. we One day accompanied by them, I was going to the abode of the protector of the world; when we were all going, we saw a Brahmana of rigid vows. Who was exceedingly handsome and who was studying the Vedas in solitude. O king, the whole forest was covered with the effulgence of his asceticism.

BORI CE: 01-208-017

तस्य वै तपसा राजंस्तद्वनं तेजसावृतम्
आदित्य इव तं देशं कृत्स्नं स व्यवभासयत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-208-018

तस्य दृष्ट्वा तपस्तादृग्रूपं चाद्भुतदर्शनम्
अवतीर्णाः स्म तं देशं तपोविघ्नचिकीर्षया

MN DUTT: 01-216-016

आदित्य इव तं देशं कृत्स्नं सर्वं व्यकाशयत्
तस्य दृष्ट्वा तपस्तादृग् रूपं चाद्भुतमुत्तमम्
अवतीर्णाः स्म तं देशं तपोविघ्नचिकीर्षया

M. N. Dutt: He seemed to have illuminated the whole region like the sun. Seeing his that severe, excellent and wonderful asceticism, alighted in that region, wishing to disturb his asceticism.

BORI CE: 01-208-019

अहं च सौरभेयी च समीची बुद्बुदा लता
यौगपद्येन तं विप्रमभ्यगच्छाम भारत

MN DUTT: 01-216-017

अहं च सौरभेयी च समीची बुद्बुदा लता
यौगपद्येन तं विप्रमभ्यगच्छाम भारत
गायन्त्योऽथ हसन्त्यश्च लोभयित्वा च तं द्विजम्

M. N. Dutt: O descendant of Bharata, myself Saurabhi, Samichi, Budabuda and Lata all came to that Brahmana at the same time. O hero, we sang, we laughed, we tried to tempt the Brahmana in various ways.

BORI CE: 01-208-020

गायन्त्यो वै हसन्त्यश्च लोभयन्त्यश्च तं द्विजम्
स च नास्मासु कृतवान्मनो वीर कथंचन
नाकम्पत महातेजाः स्थितस्तपसि निर्मले

MN DUTT: 01-216-018

स च नास्मासु कृतवान् मनो वीर कथंचन
नाकम्पत महातेजाः स्थितस्तपसि निर्मले

M. N. Dutt: But he did not set his mind on us even for a moment. O best of the Kshatriyas, his mind, । being fixed on the meditation of the pure, the greatly effulgent (Brahmana), did not suffer his heart to waver.

BORI CE: 01-208-021

सोऽशपत्कुपितोऽस्मांस्तु ब्राह्मणः क्षत्रियर्षभ
ग्राहभूता जले यूयं चरिष्यध्वं शतं समाः

MN DUTT: 01-216-019

सोऽशपत् कुपितोऽस्मासु ब्राह्मणः क्षत्रियर्षभ
ग्राहभूता जले यूयं चरिष्यथ शतं समाः

M. N. Dutt: Angrily looking at us, he cursed us saying, "Becoming crocodiles, live in water for one hundred years."

Home | About | Back to Book 01 Contents | ← Chapter 207 | Chapter 209 →