Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 207

BORI CE: 01-207-001

वैशंपायन उवाच
कथयित्वा तु तत्सर्वं ब्राह्मणेभ्यः स भारत
प्रययौ हिमवत्पार्श्वं ततो वज्रधरात्मजः

MN DUTT: 01-215-001

वैशम्पायन उवाच कथयित्वा च तत् सव ब्राह्मणेभ्यः स भारत
प्रययौ हिमवत्पार्वं ततो वज्रधरात्मजः

M. N. Dutt: Vaishampayana said : O descendant of Bharata, the son of the wielder of thunder (Indra), having narrated everything to the Brahmanas, started for the side of the Himalayas.

BORI CE: 01-207-002

अगस्त्यवटमासाद्य वसिष्ठस्य च पर्वतम्
भृगुतुङ्गे च कौन्तेयः कृतवाञ्शौचमात्मनः

MN DUTT: 01-215-002

अगस्त्यवटमासाद्य वसिष्ठस्य च पर्वतम्
भृगुतुङ्गे च कौन्तेयः कृतवाञ्छौचमात्मनः

M. N. Dutt: Arriving first at Agastya Vata, the son of Kunti, then went to the Vasishtha's hill. On the peak of Bhrigu hill he performed his ablutions.

BORI CE: 01-207-003

प्रददौ गोसहस्राणि तीर्थेष्वायतनेषु च
निवेशांश्च द्विजातिभ्यः सोऽददत्कुरुसत्तमः

MN DUTT: 01-215-003

प्रददौ गोसहस्राणि सुबहूनि च भारत
निवेशांश्च द्विजातिभ्यः सोऽददत् कुरुसत्तमः

M. N. Dutt: descendant of Bharata, the best of the Kurus gave away to many Brahmanas thousands of king and houses.

BORI CE: 01-207-004

हिरण्यबिन्दोस्तीर्थे च स्नात्वा पुरुषसत्तमः
दृष्टवान्पर्वतश्रेष्ठं पुण्यान्यायतनानि च

MN DUTT: 01-215-004

हिरण्यबिन्दोस्तीर्थे च स्नात्वा पुरुषसत्तमः
दृष्टवान् पाण्डवश्रेष्ठः पुण्यान्यायतनानि च

M. N. Dutt: That best of then bathed at the pilgrimage, named, Hiranyabindu and then that best of Pandavas went to many other sacred pieces.

BORI CE: 01-207-005

अवतीर्य नरश्रेष्ठो ब्राह्मणैः सह भारत
प्राचीं दिशमभिप्रेप्सुर्जगाम भरतर्षभः

MN DUTT: 01-215-005

अवतीर्य नरश्रेष्ठो ब्राह्मणैः सह भारत
प्राची दिशमभिप्रेत्सुर्जगाम भरतर्षभः

M. N. Dutt: O best of Bharata race, that best of men accompanied by the Brahmanas then descended (form those hills) and the countries situated in that direction,

BORI CE: 01-207-006

आनुपूर्व्येण तीर्थानि दृष्टवान्कुरुसत्तमः
नदीं चोत्पलिनीं रम्यामरण्यं नैमिषं प्रति

BORI CE: 01-207-007

नन्दामपरनन्दां च कौशिकीं च यशस्विनीम्
महानदीं गयां चैव गङ्गामपि च भारत

BORI CE: 01-207-008

एवं सर्वाणि तीर्थानि पश्यमानस्तथाश्रमान्
आत्मनः पावनं कुर्वन्ब्राह्मणेभ्यो ददौ वसु

MN DUTT: 01-215-006

आनुपूर्वेण तीर्थानि दृष्टवान् कुरुसत्तमः
नदी चोत्पलिनी रम्यामरण्यं नैमिषं प्रति
नन्दामपरनन्दां च कौशिकी च यशस्विनीम्
महानदीं गयां चैव गङ्गामपि च भारत
एवं तीर्थानि सर्वाणि पश्यमानस्तथाऽऽश्रमान्
आत्मनः पावनं कुर्वन् ब्राह्मणेभ्यो ददौ च गाः

M. N. Dutt: The best of the Kurus saw the pilgrimages one after the other. O descendant of Bharata, he saw the river Utpalasa in the forest of Naimisha: (he saw) the Nanda, the Upananda, the famous Kaushika, the great rivers Gaya and Ganga and other Tirthas and hermitages where he purified himself and gave away to the Brahmanas (many) kine.

BORI CE: 01-207-009

अङ्गवङ्गकलिङ्गेषु यानि पुण्यानि कानिचित्
जगाम तानि सर्वाणि तीर्थान्यायतनानि च
दृष्ट्वा च विधिवत्तानि धनं चापि ददौ ततः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-215-007

अगवङ्गकलिङ्गेषु यानि तीर्थानि कानिचित्
जगाम तानि सर्वाणि पुण्यान्यायतनानि च

M. N. Dutt: Whatever Tirthas and other holy places were in Anga, Vanga and Kalinga, he went to all of them.

BORI CE: 01-207-010

कलिङ्गराष्ट्रद्वारेषु ब्राह्मणाः पाण्डवानुगाः
अभ्यनुज्ञाय कौन्तेयमुपावर्तन्त भारत

MN DUTT: 01-215-008

दृष्ट्वा च विधिवत् तानि धनं चापि ददौ ततः
कलिङ्गराष्ट्रद्वारेषु ब्राह्मणाः पाण्डवानुगाः
अभ्यनुज्ञाय कौन्तेयमुपावर्तन्त भारत

M. N. Dutt: O descendant of Bharata, seeing them all and performing many ceremonies and giving away much wealth, he went to the gate of the kingdom of Kalinga where the Brahmanas, who were following him, bade the son of Kunti farewell and desisted from following him any further.

BORI CE: 01-207-011

स तु तैरभ्यनुज्ञातः कुन्तीपुत्रो धनंजयः
सहायैरल्पकैः शूरः प्रययौ येन सागरम्

MN DUTT: 01-215-009

स तु तैरभ्यनुज्ञातः कुन्तीपुत्रो धनंजयः
सहायैरल्पकैः शूरः प्रययौ यत्र सागरः

M. N. Dutt: Having obtained their leave, the son of Kunti, the brave Dhananjaya, accompanied by only a few attendants, went there where the was.

BORI CE: 01-207-012

स कलिङ्गानतिक्रम्य देशानायतनानि च
धर्म्याणि रमणीयानि प्रेक्षमाणो ययौ प्रभुः

MN DUTT: 01-215-010

स कलिङ्गानतिक्रम्य देशानायतनानि च
हाणि रमणीयानि प्रेक्षमाणो ययौ प्रभुः

M. N. Dutt: Crossing (the country of the Kalingas and seeing on his way many countries, holy places and charming mansions, that lord preceded on.

BORI CE: 01-207-013

महेन्द्रपर्वतं दृष्ट्वा तापसैरुपशोभितम्
समुद्रतीरेण शनैर्मणलूरं जगाम ह

MN DUTT: 01-215-011

महेन्द्रपर्वतं दृष्ट्वा तापसैरुपशोभितम्
समुद्रतीरेण शनैर्मणिपूरं जगाम ह

M. N. Dutt: Seeing the Mahendra mountain adorned with the ascetics and going slowly along the sea-shores, he went to Manipur.

BORI CE: 01-207-014

तत्र सर्वाणि तीर्थानि पुण्यान्यायतनानि च
अभिगम्य महाबाहुरभ्यगच्छन्महीपतिम्
मणलूरेश्वरं राजन्धर्मज्ञं चित्रवाहनम्

MN DUTT: 01-215-012

तत्र सर्वाणि तीर्थानि पुण्यान्यायतनानि च
अभिगम्य महाबाहुरभ्यगच्छन्महीपतिम्

M. N. Dutt: O king seeing all Tirthas and other holy places, the mighty-armed hero went.

Corresponding verse not found in BORI CE

MN DUTT: 01-215-013

मणिपूरेश्वरं राजन् धर्मज्ञं चित्रवाहनम्
तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना

M. N. Dutt: To the king of Manipur, the virtuous Chitravahana, who had a beautiful daughter named Chitrangada.

BORI CE: 01-207-015

तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना
तां ददर्श पुरे तस्मिन्विचरन्तीं यदृच्छया

MN DUTT: 01-215-013

मणिपूरेश्वरं राजन् धर्मज्ञं चित्रवाहनम्
तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना

MN DUTT: 01-215-014

तां ददर्श पुरे तस्मिन् विचरन्तीं यदृच्छया
दृष्ट्वा च तां वरारोहां चकमे चैत्रवाहनीम्

M. N. Dutt: To the king of Manipur, the virtuous Chitravahana, who had a beautiful daughter named Chitrangada. He saw her in capital roaming at pleasure. Seeing the handsome of Chitravahana, he was filled with desire.

BORI CE: 01-207-016

दृष्ट्वा च तां वरारोहां चकमे चैत्रवाहिनीम्
अभिगम्य च राजानं ज्ञापयत्स्वं प्रयोजनम्
तमुवाचाथ राजा स सान्त्वपूर्वमिदं वचः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-215-015

अभिगम्य च राजानमवदत् स्वं प्रयोजनम्
देहि मे खल्विमा राजन् क्षत्रियाय महात्मने

M. N. Dutt: Going to the king, he told him what he desired, saying, “O king, give your daughter to son of an illustrious Kshatriya.

Corresponding verse not found in BORI CE

MN DUTT: 01-215-016

तच्छ्रुत्ा त्वब्रवीद् राजा कस्य पुत्रोऽसि नाम किम्
उवाच तं पाण्डवोऽहं कुन्तीपुत्रो धनंजयः

M. N. Dutt: Having heard this, the king said “Whose son are you and what is your name?" He (Arjuna) replied, “I am the Pandava, the son of Kunti, Dhananjaya".

Corresponding verse not found in BORI CE

MN DUTT: 01-215-017

तमुवाचाथ राजा स सान्त्वपूर्वमिदं वचः
राजा प्रभञ्जनो नाम कुलेऽस्मिन् सम्बभूव ह

M. N. Dutt: The king then spoke thus in sweet accents, "There was born a king in our race named Prabhanjana.

BORI CE: 01-207-017

राजा प्रभंकरो नाम कुले अस्मिन्बभूव ह
अपुत्रः प्रसवेनार्थी तपस्तेपे स उत्तमम्

MN DUTT: 01-215-017

तमुवाचाथ राजा स सान्त्वपूर्वमिदं वचः
राजा प्रभञ्जनो नाम कुलेऽस्मिन् सम्बभूव ह

MN DUTT: 01-215-018

अपुत्रः प्रसवेनार्थी तपस्तेपे स उत्तमम्
उग्रेण तपसा तेन देवदेवः पिनाकधृक्
ईश्वरस्तोषितः पार्थ देवदेव उमापतिः
स तस्मै भगवान् प्रादादेकैकं प्रसवं कुले

M. N. Dutt: The king then spoke thus in sweet accents, "There was born a king in our race named Prabhanjana. He was childless. In order to get a child he performed excellent penances. By his severe austerities, the god of gods, the wielder of Pinaka (Shiva). The supreme lord the god of gods and the husband of Uma, O Partha, was gratificd. The illustrious Deity gave him the boon that only one child would be born in our race (in succession).

BORI CE: 01-207-018

उग्रेण तपसा तेन प्रणिपातेन शंकरः
ईश्वरस्तोषितस्तेन महादेव उमापतिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-207-019

स तस्मै भगवान्प्रादादेकैकं प्रसवं कुले
एकैकः प्रसवस्तस्माद्भवत्यस्मिन्कुले सदा

BORI CE: 01-207-020

तेषां कुमाराः सर्वेषां पूर्वेषां मम जज्ञिरे
कन्या तु मम जातेयं कुलस्योत्पादनी ध्रुवम्

BORI CE: 01-207-021

पुत्रो ममेयमिति मे भावना पुरुषोत्तम
पुत्रिका हेतुविधिना संज्ञिता भरतर्षभ

BORI CE: 01-207-022

एतच्छुल्कं भवत्वस्याः कुलकृज्जायतामिह
एतेन समयेनेमां प्रतिगृह्णीष्व पाण्डव

MN DUTT: 01-215-018

अपुत्रः प्रसवेनार्थी तपस्तेपे स उत्तमम्
उग्रेण तपसा तेन देवदेवः पिनाकधृक्
ईश्वरस्तोषितः पार्थ देवदेव उमापतिः
स तस्मै भगवान् प्रादादेकैकं प्रसवं कुले

MN DUTT: 01-215-019

एकैकः प्रसवस्तस्माद् भवत्यस्मिन् कुले सदा
तेषां कुमारा: सर्वेषां पूर्वेषां मम जज्ञिरे
एका च मम कन्येयं कुलस्योत्पादिनी भृशम्
पुत्रो ममायमिति मे भावना पुरुषर्षभ

MN DUTT: 01-215-020

पुत्रिका हेतुविधिना संज्ञिता भरतर्षभ
तस्मादेकः सुतो योऽस्यां जायते भारत त्वया
एतच्छुल्कं भवत्वस्याः कुलकृज्जायतामिह
एतेन समयेनेमां प्रतिगृहणीष्व पाण्डव

M. N. Dutt: He was childless. In order to get a child he performed excellent penances. By his severe austerities, the god of gods, the wielder of Pinaka (Shiva). The supreme lord the god of gods and the husband of Uma, O Partha, was gratificd. The illustrious Deity gave him the boon that only one child would be born in our race (in succession). Thence only one child is born to every successive descendant of race. All my ancestors had each a male child. But I have only a daughter to perpetuate my race. O best of men, I always consider her as my son. O best of the Bharata race, I have made her a Putrika (heir). O descendant of Bharata, the one son that will be born to her will be the perpetuator of my race. That son will be the dower in this marriage. O Pandava, you can take her if you like on this condition.

BORI CE: 01-207-023

स तथेति प्रतिज्ञाय कन्यां तां प्रतिगृह्य च
उवास नगरे तस्मिन्कौन्तेयस्त्रिहिमाः समाः

MN DUTT: 01-215-021

स तथेति प्रतिज्ञाय तां कन्यां प्रतिगृह्य च
उवास नगरे तस्मिस्तिस्त्रः कुन्तीसुतः समाः

M. N. Dutt: Promising to he accepted that maiden and the son of Kunti lived in that city for three years.

Corresponding verse not found in BORI CE

MN DUTT: 01-215-022

तस्यां सुते समुत्पन्ने परिष्वज्य वराङ्गनाम्
आमन्त्र्य नृपतिं तं तु जगाम परिवर्तितुम्

M. N. Dutt: When she gave birth to a son, he (Arjuna) embraced her with affection and taking leave of the king, he set out again in his travels.

Home | About | Back to Book 01 Contents | ← Chapter 206 | Chapter 208 →