Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 210

BORI CE: 01-210-001

वैशंपायन उवाच
सोऽपरान्तेषु तीर्थानि पुण्यान्यायतनानि च
सर्वाण्येवानुपूर्व्येण जगामामितविक्रमः

MN DUTT: 01-218-001

वैशम्पायन उवाच सोऽपरान्तेषु तीर्थानि पुण्यान्यायतनानि च
सर्वाण्येवानुपूर्येण जगामामितविक्रमः

M. N. Dutt: Vaishampayana said : The immeasurably powerful (Arjuna) then saw one after the other all the sacred waters and other holy places that were on the shores of the western ocean.

BORI CE: 01-210-002

समुद्रे पश्चिमे यानि तीर्थान्यायतनानि च
तानि सर्वाणि गत्वा स प्रभासमुपजग्मिवान्

BORI CE: 01-210-003

प्रभासदेशं संप्राप्तं बीभत्सुमपराजितम्
तीर्थान्यनुचरन्तं च शुश्राव मधुसूदनः

BORI CE: 01-210-004

ततोऽभ्यगच्छत्कौन्तेयमज्ञातो नाम माधवः
ददृशाते तदान्योन्यं प्रभासे कृष्णपाण्डवौ

MN DUTT: 01-218-002

समुद्रे पश्चिमे यानि तीर्थान्यायतनानि च
तानि सर्वाणि गत्वा स प्रभासमुपजग्मिवान्
प्रभासदेशं सम्प्राप्तं बीभत्सुमपराजितम्
सुपुण्यं रमणीयं च शुश्राव मधुसूदनः
ततोऽभ्यगच्छत् कौन्तेयं सखायं तत्र माधवः
ददृशाते तदान्योन्यं प्रभासे कृष्णपाण्डवौ

M. N. Dutt: Seeing them all, he at last came to the Prabhasa. When the invincible Bibhatsa (Arjuna) came to the holy and charming Prabhasa, the slayer of Madhu (Krishna) heard of it. Madhava (Krishna) went there to see his friend, the son of Kunti. Krishna and the Pandava (Arjuna) met together.

BORI CE: 01-210-005

तावन्योन्यं समाश्लिष्य पृष्ट्वा च कुशलं वने
आस्तां प्रियसखायौ तौ नरनारायणावृषी

MN DUTT: 01-218-003

तावन्योन्यं समाश्लिष्य पृष्ट्वा च कुशलं वने
आस्तां प्रियसखायौ तौ नरनारायणावृषी

M. N. Dutt: They embracing each other, enquire after one another's health. Those two friends, who were none else than the Rishis Nara and Narayana of old, then both sat down together.

BORI CE: 01-210-006

ततोऽर्जुनं वासुदेवस्तां चर्यां पर्यपृच्छत
किमर्थं पाण्डवेमानि तीर्थान्यनुचरस्युत

MN DUTT: 01-218-004

ततोऽर्जुनं वासुदेवस्तां चर्यां पर्यपृच्छत
किमर्थं पाण्डवैतानि तीर्थान्यनुचरस्युत

M. N. Dutt: Then Vasudeva (Krishna) asked Arjuna about his travels, saying, "O son of Pandu, why are you roaming over the earth seeing all the Tirthas?"

BORI CE: 01-210-007

ततोऽर्जुनो यथावृत्तं सर्वमाख्यातवांस्तदा
श्रुत्वोवाच च वार्ष्णेय एवमेतदिति प्रभुः

MN DUTT: 01-218-005

ततोऽर्जुनो यथावृत्तं सर्वमाख्यातवांस्तदा
श्रुत्वोवाच च वार्ष्णेय एवमेतदिति प्रभुः

M. N. Dutt: Thereupon Arjuna narrated to him every thing that had happened. Having heard all, the lord of the Vrishni race (Krishna) said, “This is what is should be."

BORI CE: 01-210-008

तौ विहृत्य यथाकामं प्रभासे कृष्णपाण्डवौ
महीधरं रैवतकं वासायैवाभिजग्मतुः

MN DUTT: 01-218-006

तौ विहृत्य यथाकामं प्रभासे कृष्णपाण्डवौ
महीधरं रैवतकं वासायैवाभिजग्मतुः

M. N. Dutt: Krishna and the Pandava sported at pleasure for same time at the Prabhasa and they then went to the Raivataka mountain to live there for some time.

BORI CE: 01-210-009

पूर्वमेव तु कृष्णस्य वचनात्तं महीधरम्
पुरुषाः समलंचक्रुरुपजह्रुश्च भोजनम्

MN DUTT: 01-218-007

पूर्वमेव तु कृष्णस्य वचनात् तं महीधरम्
पुरुषा मण्डयाञ्चक्रुरुपजहश्च भोजनम्

M. N. Dutt: Before their arrival (at Raivataka), that hill at the command of Krishna, was adorned by many artificers. Much food was also collected there.

BORI CE: 01-210-010

प्रतिगृह्यार्जुनः सर्वमुपभुज्य च पाण्डवः
सहैव वासुदेवेन दृष्टवान्नटनर्तकान्

BORI CE: 01-210-011

अभ्यनुज्ञाप्य तान्सर्वानर्चयित्वा च पाण्डवः
सत्कृतं शयनं दिव्यमभ्यगच्छन्महाद्युतिः

MN DUTT: 01-218-008

प्रतिगृह्यार्जुनः सर्वमुपभुज्य च पाण्डवः
सहैव वासुदेवेन दृष्ट्वान् नटनर्तकान्
अभ्यनुज्ञाय तान् सर्वानर्चयित्वा च पाण्डवः
सत्कृतं शयनं दिव्यमभ्यगच्छन्महामतिः

M. N. Dutt: Enjoying every thing that was provided there for him, the Pandava Arjuna sat with Vasudeva (Krishna) to see the performances of the actors and dancers. Having dismissed them all with proper respect, the high-souled Pandavas laid himself down on a well-adorned and excellent bed.

BORI CE: 01-210-012

तीर्थानां दर्शनं चैव पर्वतानां च भारत
आपगानां वनानां च कथयामास सात्वते

MN DUTT: 01-218-009

ततस्तत्र महाबाहुः शयानः शयने शुभे
तीर्थानां पल्वलानां च पर्वतानां च दर्शनम्
आपगानां वनानां च कथयामास सात्वते

M. N. Dutt: When that mighty-armed hero lay on that excellent bed, he described to him (Krishna) the sacred waters, the lakes the mountains, the rivers and the forests that he had seen.

BORI CE: 01-210-013

स कथाः कथयन्नेव निद्रया जनमेजय
कौन्तेयोऽपहृतस्तस्मिञ्शयने स्वर्गसंमिते

MN DUTT: 01-218-010

एवं स कथयन्नेव निद्रया जनमेजय
कौन्तेयोऽपि हृतस्तस्मिन् शयने स्वर्गसंनिभे

M. N. Dutt: O Janamejaya, when he was thus talking as he lay. on the celestials-like bed, sleep (slowly) stole on the son of Kunti.

BORI CE: 01-210-014

मधुरेण स गीतेन वीणाशब्देन चानघ
प्रबोध्यमानो बुबुधे स्तुतिभिर्मङ्गलैस्तथा

MN DUTT: 01-218-011

मधुरेणैव गीतेन वीणाशब्देन चैव ह
प्रबोध्यमानो बुबुधे स्तुतिभिर्मङ्गलैस्तथा

M. N. Dutt: He rose in the morning, awakened by the sweet songs and melodious notes of the Vina, by the penegyrics and benedictions on the bards.

BORI CE: 01-210-015

स कृत्वावश्यकार्याणि वार्ष्णेयेनाभिनन्दितः
रथेन काञ्चनाङ्गेन द्वारकामभिजग्मिवान्

MN DUTT: 01-218-012

स कृत्वावश्यकार्याणि वार्ष्णेयेनाभिनन्दितः
रथेन काञ्चनाङ्गेन द्वारकामभिजग्मिवान्

M. N. Dutt: After he had performed the daily rites, he was accosted with affection by the hero of the Vrishni race (Krishna). Then riding on a golden car he set out for Dvarka.

BORI CE: 01-210-016

अलंकृता द्वारका तु बभूव जनमेजय
कुन्तीसुतस्य पूजार्थमपि निष्कुटकेष्वपि

MN DUTT: 01-218-013

अलंकृता द्वारका तु बभूव जनमेजय
कुन्तीपुत्रस्य पूजार्थमपि निष्कुटकेष्वपि

M. N. Dutt: O Janamejaya, Dwarka with its streets, gardens and houses was well adorned to give a grand reception to the son of Kunti.

BORI CE: 01-210-017

दिदृक्षवश्च कौन्तेयं द्वारकावासिनो जनाः
नरेन्द्रमार्गमाजग्मुस्तूर्णं शतसहस्रशः

MN DUTT: 01-218-014

दिदृक्षन्तश्च कौन्तेयं द्वारकावासिनो जनाः
नरेन्द्रमार्गमाजग्मुस्तूर्णं शतसहस्रशः

M. N. Dutt: The citizens of Dvarka, in order to see the son of Kunti, eagerly came to the royal (Public) i streets in hundreds and thousands.

BORI CE: 01-210-018

अवलोकेषु नारीणां सहस्राणि शतानि च
भोजवृष्ण्यन्धकानां च समवायो महानभूत्

MN DUTT: 01-218-015

अवलोकेषु नारीणां सहस्राणि शतानि च
भोजवृष्ण्यन्धकानां च समवायो महानभूत्

M. N. Dutt: In order to see him hundreds and thousands of women and men of the Vrishni, the Andhaka and the Bhoja races formed into a great crowd.

BORI CE: 01-210-019

स तथा सत्कृतः सर्वैर्भोजवृष्ण्यन्धकात्मजैः
अभिवाद्याभिवाद्यांश्च सर्वैश्च प्रतिनन्दितः

MN DUTT: 01-218-016

स तथा सत्कृतः सर्वैर्भोजवृष्ण्यन्धकात्मजैः
अभिवाद्याभिवाद्यांश्च सर्वेश्च प्रतिनन्दितः

M. N. Dutt: He was respectfully welcomed by all the Bhojas, the Vrishnis and the Andhakas. He in return worship and received their blessings in return.

BORI CE: 01-210-020

कुमारैः सर्वशो वीरः सत्कारेणाभिवादितः
समानवयसः सर्वानाश्लिष्य स पुनः पुनः

MN DUTT: 01-218-017

कुमारैः सर्वशो वीरः सत्कारेणाभिचोदितः
समानवयसः सर्वानाश्लिष्य स पुनः पुनः

M. N. Dutt: The hero was accorded the most welcome and affectionate reception by all the young men (of the Yadava race), He too again and again embraced those that were of his own age.

BORI CE: 01-210-021

कृष्णस्य भवने रम्ये रत्नभोज्यसमावृते
उवास सह कृष्णेन बहुलास्तत्र शर्वरीः

MN DUTT: 01-218-018

कृष्णस्य भवने रम्ये रत्नभोज्यसमावृते
उवास सह कृष्णेन बहुलास्तत्र शर्वरीः

M. N. Dutt: In the delightful mansion of Krishna, adorned with gems and filled with every article of enjoyment, he passed many nights with Krishna.

Home | About | Back to Book 01 Contents | ← Chapter 209 | Chapter 211 →