Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 211

BORI CE: 01-211-001

वैशंपायन उवाच
ततः कतिपयाहस्य तस्मिन्रैवतके गिरौ
वृष्ण्यन्धकानामभवत्सुमहानुत्सवो नृप

MN DUTT: 01-219-001

वैशम्पायन उवाच ततः कतिपयाहस्य तस्मिन् रैरतके गिरौ
वृष्ण्यन्धकानामभवदुत्सवो नृपसत्तम

M. N. Dutt: Vaishampayana said : O best of kings, a few days after a great festival of the Vrishnis and the Andhakas was held on the Raivataka hill.

BORI CE: 01-211-002

तत्र दानं ददुर्वीरा ब्राह्मणानां सहस्रशः
भोजवृष्ण्यन्धकाश्चैव महे तस्य गिरेस्तदा

MN DUTT: 01-219-002

तत्र दानं ददुर्वीरा ब्राह्मणेभ्यः सहस्रशः
भोजवृष्ण्यन्धकाश्चैव महे तस्य गिरेस्तदा

M. N. Dutt: In that mountain-festival of the Bhoja, the Andhakas and the Vrishnis, the hero gave away much wealth to the thousands of Brahmanas.

BORI CE: 01-211-003

प्रासादै रत्नचित्रैश्च गिरेस्तस्य समन्ततः
स देशः शोभितो राजन्दीपवृक्षैश्च सर्वशः

MN DUTT: 01-219-003

प्रासादै रत्नचित्रैश्च गिरेस्तस्य समन्ततः
स देशः शोभितो राजन् कल्पवृक्षैश्च सर्वशः

M. N. Dutt: O king, the region around the hill was adorned with many mansions filled with various gems and they appeared as if they are all Kalpavrikshas (trees giving whatever wanted.)

BORI CE: 01-211-004

वादित्राणि च तत्र स्म वादकाः समवादयन्
ननृतुर्नर्तकाश्चैव जगुर्गानानि गायनाः

MN DUTT: 01-219-004

वादित्राणि च तत्रान्ये वादकाः समवादयन्
ननृतुनर्तकाश्चैव जगुर्गेयानि गायनाः

M. N. Dutt: The musicians played in concert all the musical instruments; the dancers danced and the songsters sang.

BORI CE: 01-211-005

अलंकृताः कुमाराश्च वृष्णीनां सुमहौजसः
यानैर्हाटकचित्राङ्गैश्चञ्चूर्यन्ते स्म सर्वशः

MN DUTT: 01-219-005

अलंकृताः कुमाराश्च वृष्णीनां सुमहौजसाम्
यानैर्हाटकचित्रैश्च चर्यन्ते स्म सर्वशः

M. N. Dutt: The effulgent youths of the Vrishni race, adorned with ornaments and riding on golden cars, looked handsome everywhere.

BORI CE: 01-211-006

पौराश्च पादचारेण यानैरुच्चावचैस्तथा
सदाराः सानुयात्राश्च शतशोऽथ सहस्रशः

BORI CE: 01-211-007

ततो हलधरः क्षीबो रेवतीसहितः प्रभुः
अनुगम्यमानो गन्धर्वैरचरत्तत्र भारत

MN DUTT: 01-219-006

पौराश्च पादचारेण यानैरुच्चावचैस्तथा
सदाराः सानुयात्राश्च शतशोऽथ सहस्रशः
ततो हलधरः क्षीबो रेवतीसहितः प्रभुः
अनुगम्यमानो गन्धर्वैरचरत् तत्र भारत

M. N. Dutt: Hundred and thousands of the citizens with their wives and attendants went there, some on foot and some on excellent cars. O descendant of Bharata, there roved the lord Haladhara (Baladeva), intoxicated with wine, accompanied by his wife Revati and followed by many Gandharvas (musicians)

BORI CE: 01-211-008

तथैव राजा वृष्णीनामुग्रसेनः प्रतापवान्
उपगीयमानो गन्धर्वैः स्त्रीसहस्रसहायवान्

MN DUTT: 01-219-007

तथैव राजा वृष्णीनामुग्रसेनः प्रतापवान्
अनुगीयमानो गन्धर्वैः स्त्रीसहस्रसहायवान्

M. N. Dutt: There was the powerful king of the Vrishnis, Ugrasena, accompanied by his one thousand wives and followed by the Gandharvas.

BORI CE: 01-211-009

रौक्मिणेयश्च साम्बश्च क्षीबौ समरदुर्मदौ
दिव्यमाल्याम्बरधरौ विजह्रातेऽमराविव

MN DUTT: 01-219-008

रौक्मिणेयश्च साम्बश्च क्षीबौ समरदुर्मदौ
दिव्यमाल्याम्बरधरौ विजह्वातेऽमराविव

M. N. Dutt: There were the son of Rohini and ever furious in battle Samba. Intoxicated with drink, adorned with beautiful garlands and attired in costly robes, they sported there like two celestials.

BORI CE: 01-211-010

अक्रूरः सारणश्चैव गदो भानुर्विडूरथः
निशठश्चारुदेष्णश्च पृथुर्विपृथुरेव च

BORI CE: 01-211-011

सत्यकः सात्यकिश्चैव भङ्गकारसहाचरौ
हार्दिक्यः कृतवर्मा च ये चान्ये नानुकीर्तिताः

BORI CE: 01-211-012

एते परिवृताः स्त्रीभिर्गन्धर्वैश्च पृथक्पृथक्
तमुत्सवं रैवतके शोभयां चक्रिरे तदा

MN DUTT: 01-219-009

अक्रूरः सारणश्चैव गदो बभ्रुर्विदूरथः
निशश्चारुदेष्णाश्च पृथुर्विपृथुरेव च
सत्यकः सात्यकिश्चैव भङ्गकारमहारवौ
हार्दिक्य उद्धवश्चैव ये चान्ये नानुकीर्तिताः
एते परिवृताः स्त्रीभिर्गन्धर्वैश्च पृथक् पृथक्
तमुत्सवं रैवतके शोभयाञ्चक्रिरे तदा

M. N. Dutt: There were Akrura, Sarana, Gada, Babhru, Viduratha, Nishatha, Charudeshna, Pritha, Vipratha. Satyaka, Satyaki, Bhangakara, Maharava, Haridikya, Uddhava and any mothers whose names are not mentioned. They were each separately accompanied by their wives and followed by the musicians. They all adorned that festival on the Raivataka mountain.

BORI CE: 01-211-013

तदा कोलाहले तस्मिन्वर्तमाने महाशुभे
वासुदेवश्च पार्थश्च सहितौ परिजग्मतुः

MN DUTT: 01-219-010

चित्रकौतूहले तस्मिन् वर्तमाने महाद्भुते
वासुदेवश्च पार्थश्च सहितौ परिजग्मतुः

M. N. Dutt: When that wonderful festival of great grandeur and delight was continuing, Vasudeva (Krishna) and Partha (Arjuna) went about together.

BORI CE: 01-211-014

तत्र चङ्क्रम्यमाणौ तौ वसुदेवसुतां शुभाम्
अलंकृतां सखीमध्ये भद्रां ददृशतुस्तदा

MN DUTT: 01-219-011

तत्र चक्रममाणौ तौ वसुदेवसुतां शुभाम्
अलंकृतां सखीमध्ये भद्रां ददृशतुस्तदा

M. N. Dutt: When thus walking about, they saw the beautiful daughter of Vasudeva, Subhadra, adorned with ornaments in the midst of her companions.

BORI CE: 01-211-015

दृष्ट्वैव तामर्जुनस्य कन्दर्पः समजायत
तं तथैकाग्रमनसं कृष्णः पार्थमलक्षयत्

MN DUTT: 01-219-012

दृष्ट्वैव तामर्जुनस्य कन्दर्पः समजायत
तं तदैकाग्रमनसं कृष्णः पार्थमलक्षयत्

M. N. Dutt: As soon as Arjuna saw her, he was struck by (the arrow) of the god of love. Seeing that Partha was looking at her with absorbed attention, Krishna.

BORI CE: 01-211-016

अथाब्रवीत्पुष्कराक्षः प्रहसन्निव भारत
वनेचरस्य किमिदं कामेनालोड्यते मनः

MN DUTT: 01-219-013

अब्रवीत् पुरुषव्याघ्रः प्रहसन्निव भारत
वनेचरस्य किमिदं कामेनालोड्यते मनः

M. N. Dutt: descendant of Bharata, spoke thus to that best of men (Arjuna) with smiles, “How is it that the mind of one who roams in the forest is thus agitated by desire?

BORI CE: 01-211-017

ममैषा भगिनी पार्थ सारणस्य सहोदरा
यदि ते वर्तते बुद्धिर्वक्ष्यामि पितरं स्वयम्

MN DUTT: 01-219-014

ममैषा भगिनी पार्थ सारणस्य सहोदरा
सुभद्रा नाम भद्रं ते पितुर्मे दयिता सुता
यदि ते वर्तते बुद्धिर्वक्ष्यामि पितरं स्वयम्

M. N. Dutt: O Partha, she is my sister and also the sister of Sarana. Her name is Subhadra; she is the most beloved daughter of my father. If your mind is set upon her, I shall then speak to my father."

BORI CE: 01-211-018

अर्जुन उवाच
दुहिता वसुदेवस्य वासुदेवस्य च स्वसा
रूपेण चैव संपन्ना कमिवैषा न मोहयेत्

MN DUTT: 01-219-015

अर्जुन उवाच दुहिता वसुदेवस्य वासुदेवस्य च स्वसा
रूपेण चैष सम्पन्ना कमिवैषा न मोहयेत्

M. N. Dutt: Arjuna said : She is the daughter of Vasudeva and the sister of Vasudeva (Krishna); endued with so much beauty, whom can she not fascinate?

BORI CE: 01-211-019

कृतमेव तु कल्याणं सर्वं मम भवेद्ध्रुवम्
यदि स्यान्मम वार्ष्णेयी महिषीयं स्वसा तव

MN DUTT: 01-219-016

कृतमेव तु कल्याणं सर्वं मम भवेद् ध्रुवम्
यदि स्यान्मम वार्ष्णेयी महिषीयं स्वसा तव

M. N. Dutt: If your this sister, this lady of the Vrishni race, become my wife, then certainly do I win prosperity in everything.

BORI CE: 01-211-020

प्राप्तौ तु क उपायः स्यात्तद्ब्रवीहि जनार्दन
आस्थास्यामि तथा सर्वं यदि शक्यं नरेण तत्

MN DUTT: 01-219-017

प्राप्तौ तु क उपाय: स्यात् तं ब्रवीहि जनार्दन
आस्थास्यामि तदा सर्वं यदि शक्यं नरेण तत्

M. N. Dutt: O Janardana, tell me by what means I may obtain her. I shall do anything achievable by man (in order to obtain her).

BORI CE: 01-211-021

वासुदेव उवाच
स्वयंवरः क्षत्रियाणां विवाहः पुरुषर्षभ
स च संशयितः पार्थ स्वभावस्यानिमित्ततः

MN DUTT: 01-219-018

वासुदेव उवाच स्वयंवरः क्षत्रियाणां विवाहः पुरुषर्षभः
स च संशयितः पार्थ स्वभावस्यानिमित्ततः

M. N. Dutt: Krishna said: O best of men, Svyaimvara is the marriage form of the Kshatriyas, but, O Partha, that is doubtful, as we do not know her temper and disposition.

BORI CE: 01-211-022

प्रसह्य हरणं चापि क्षत्रियाणां प्रशस्यते
विवाहहेतोः शूराणामिति धर्मविदो विदुः

MN DUTT: 01-219-019

प्रसह्य हरणं चापि क्षत्रियाणां प्रशस्यते
विवाहहेतुः शूराणामिति धर्मविदो विदुः

M. N. Dutt: The men learned in the precepts of religion say that in the case of heroic Kshatriyas, a forcible taking away of a girl for the purpose of marriage is also praiseworthy.

BORI CE: 01-211-023

स त्वमर्जुन कल्याणीं प्रसह्य भगिनीं मम
हर स्वयंवरे ह्यस्याः को वै वेद चिकीर्षितम्

MN DUTT: 01-219-020

स त्वमर्जुन कल्याणी प्रसह्य भगिनी मम
हर स्वयंवरे ह्यस्याः को वै वेद चिकीर्षितम्

M. N. Dutt: O Arjuna, therefore, carry away this my sister by force, for who know what she may not do in a Svaimvara?

BORI CE: 01-211-024

वैशंपायन उवाच
ततोऽर्जुनश्च कृष्णश्च विनिश्चित्येतिकृत्यताम्
शीघ्रगान्पुरुषान्राजन्प्रेषयामासतुस्तदा

BORI CE: 01-211-025

धर्मराजाय तत्सर्वमिन्द्रप्रस्थगताय वै
श्रुत्वैव च महाबाहुरनुजज्ञे स पाण्डवः

MN DUTT: 01-219-021

ततोऽर्जुनश्च कृष्णश्च विनिश्चित्येतिकृत्यताम्
शीघ्रगान् पुरुषानन्यान् प्रेषयामासतुस्तदा
धर्मराजाय तत् सर्वमिन्द्रप्रस्थगताय वै
श्रुत्वैव च महाबाहुरनुजज्ञे स पाण्डवः

M. N. Dutt: Vaishampayana said : Having thus settled everything about what should be done, Krishna and Arjuna sent some swift messengers to Yudhishthira at Indraprastha, informing him of every thing. That mighty-armed of Pandu (Yudhishthira), as soon as he heard it, gave his assent to it. son

Home | About | Back to Book 01 Contents | ← Chapter 210 | Chapter 212 →