Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 212

BORI CE: 01-212-001

वैशंपायन उवाच
ततः संवादिते तस्मिन्ननुज्ञातो धनंजयः
गतां रैवतके कन्यां विदित्वा जनमेजय

BORI CE: 01-212-002

वासुदेवाभ्यनुज्ञातः कथयित्वेतिकृत्यताम्
कृष्णस्य मतमाज्ञाय प्रययौ भरतर्षभः

MN DUTT: 01-220-001

वैशम्पायन उवाच ततः संवादिते तस्मिन्ननुज्ञातो धनंजयः
गतां रैवतके कन्यां विदित्वा जनमेजयः
शा वासुदेवाभ्यनुज्ञातः कथयित्वेतिकृत्यताम्
कृष्णस्य मतमादायः प्रययौ भरतर्षभः

M. N. Dutt: Vaishampayana said : O Janamejaya, having received information of the assent (of Yudhishthira) and learning that the maiden had gone on the Raivataka (hill), Dhananjaya (Arjuna). That best of the Bharata race, obtained the assent of Vasudeva (Krishna) and also settled in consultation with him all that was to be done.

BORI CE: 01-212-003

रथेन काञ्चनाङ्गेन कल्पितेन यथाविधि
सैन्यसुग्रीवयुक्तेन किङ्किणीजालमालिना

BORI CE: 01-212-004

सर्वशस्त्रोपपन्नेन जीमूतरवनादिना
ज्वलिताग्निप्रकाशेन द्विषतां हर्षघातिना

BORI CE: 01-212-005

संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान्
मृगयाव्यपदेशेन यौगपद्येन भारत

MN DUTT: 01-220-002

रथेन काञ्चनाङ्गेन कल्पितेन यथाविधि
शैव्यसुग्रीवयुक्तेन किरूिणीजालमालिना
सर्वशस्त्रोपपन्नेन जीमूतरवनादिना
ज्वलिताग्निप्रकाशेन द्विषतां हर्षघातिना
संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान्
मृगयाव्यपदेशेन प्रययौ पुरुषर्षभः

M. N. Dutt: That best of men (Arjuna), attired in armour and armed with the sword and his figures encased in leather fences, set out as if in a hunting excursion on his (Krishna's) wellbuilt golden car, adorned with rows of small bells and equipped with every kind of weapon. The clatter of its wheels resembled the roars of clouds; its splendour was as that of a blazing fire; it struck terror into the hearts of all foes; and the two horses yoked with it were named Sugriva and Shaivya.

BORI CE: 01-212-006

सुभद्रा त्वथ शैलेन्द्रमभ्यर्च्य सह रैवतम्
दैवतानि च सर्वाणि ब्राह्मणान्स्वस्ति वाच्य च

BORI CE: 01-212-007

प्रदक्षिणं गिरिं कृत्वा प्रययौ द्वारकां प्रति
तामभिद्रुत्य कौन्तेयः प्रसह्यारोपयद्रथम्

MN DUTT: 01-220-003

सुभद्रा त्वथ शैलेन्द्रमभ्ययैव रैवतम्
दैवतानि च सर्वाणि ब्राह्मणान् स्वस्ति वाच्य च
प्रदक्षिणं गिरेः कृत्वा प्रययौ द्वारका प्रति
तामभिदुत्य कौन्तेयः प्रसह्यारोपयद् स्थम्
सुभद्रां चारुसर्वाङ्गी कामबाणप्रपीडितः

M. N. Dutt: Subhadra, having worshipped that king of hills, Raivataka and the celestials and having been blessed by all the Brahmanas, and having walked round the hill, was returning towards Dwarka. The son of Kunti, struck by the arrows of the god of love, suddenly rushed towards that faultless featured Subhadra and forcibly took her upon his chariot.

BORI CE: 01-212-008

ततः स पुरुषव्याघ्रस्तामादाय शुचिस्मिताम्
रथेनाकाशगेनैव प्रययौ स्वपुरं प्रति

MN DUTT: 01-220-004

ततः स पुरुषव्याघ्रस्तामादाय शुचिस्मिताम्
रथेन काञ्चना न प्रययौ स्वपुरं प्रति

M. N. Dutt: Thereupon that best of men, having seized that lady of sweet-smiles, proceeded (in haste) on his golden car towards his own city (Indraprastha).

BORI CE: 01-212-009

ह्रियमाणां तु तां दृष्ट्वा सुभद्रां सैनिको जनः
विक्रोशन्प्राद्रवत्सर्वो द्वारकामभितः पुरीम्

MN DUTT: 01-220-005

ह्वियमाणां तु तां दृष्ट्वा सुभद्रां सैनिका जनाः
विक्रोशन्तोऽद्रवन् सर्वे द्वारकामभितः पुरीम्

M. N. Dutt: Seeing Subhadra thus forcibly carried away, her armed attendants all ran crying towards the city of Dvarka.

BORI CE: 01-212-010

ते समासाद्य सहिताः सुधर्मामभितः सभाम्
सभापालस्य तत्सर्वमाचख्युः पार्थविक्रमम्

MN DUTT: 01-220-006

ते समासाद्य सहिताः सुधर्मामभितः सभाम्
सभापालस्य तत् सर्वमाचख्युः पार्थविक्रमम्

M. N. Dutt: Having arrived all together to that (Yadava) court, called Sudharma, they represented to the Sabhapala (the chief officer of the court), all about the prowess of Partha.

BORI CE: 01-212-011

तेषां श्रुत्वा सभापालो भेरीं सांनाहिकीं ततः
समाजघ्ने महाघोषां जाम्बूनदपरिष्कृताम्

MN DUTT: 01-220-007

तेषां श्रुत्वा सभापालो भेरी सांनाहिकी ततः
समाजघ्ने महाघोषां जाम्बूनदपरिष्कृताम्

M. N. Dutt: Having heard this, the Sabhapala blew his golden decked trumpet of loud blare, calling every one to arms.

BORI CE: 01-212-012

क्षुब्धास्तेनाथ शब्देन भोजवृष्ण्यन्धकास्तदा
अन्नपानमपास्याथ समापेतुः सभां ततः

MN DUTT: 01-220-008

क्षुब्धास्तेनाथ शब्देन भोजवृष्ण्यन्धकास्तदा
अन्नपानमपास्याथ समापेतुः समन्ततः

M. N. Dutt: Alarmed by that sound, the Bhojas the Vrishnis and the Andhakas poured in from all directions, even those who were eating and drinking came leaving their food and drink,

BORI CE: 01-212-013

ततो जाम्बूनदाङ्गानि स्पर्ध्यास्तरणवन्ति च
मणिविद्रुमचित्राणि ज्वलिताग्निप्रभाणि च

BORI CE: 01-212-014

भेजिरे पुरुषव्याघ्रा वृष्ण्यन्धकमहारथाः
सिंहासनानि शतशो धिष्ण्यानीव हुताशनाः

MN DUTT: 01-220-009

तत्र जाम्बूनदाङ्गानि स्पर्ध्यास्तरणवन्ति च
मणिविदुमचित्राणि ज्वलिताग्निप्रभाणि च
भेजिरे पुरुषव्याघ्रा वृष्ण्यन्धकमहारथाः
सिंहासनानि शतशो धिष्ण्यानीव हुताशनाः

M. N. Dutt: Like blazing fires taking faggots to increase their splendour, those best of men, the great car-warriors of the Vrishni and the Andhaka races, possessing the lustre of the blazing fire, took their seats on thousands of golden thrones, covered with excellent carpets and adorned with gems and corals.

BORI CE: 01-212-015

तेषां समुपविष्टानां देवानामिव संनये
आचख्यौ चेष्टितं जिष्णोः सभापालः सहानुगः

MN DUTT: 01-220-010

तेषां समुपविष्टानां देवानामिव संनये
आचख्यौ चेष्टितं जिष्णोः सभापाल: सहानुगः

M. N. Dutt: When they were all seated like an assembly of celestials, the Sabhapala with his followers narrated all about the conduct of Jishnu (Arjuna).

BORI CE: 01-212-016

तच्छ्रुत्वा वृष्णिवीरास्ते मदरक्तान्तलोचनाः
अमृष्यमाणाः पार्थस्य समुत्पेतुरहंकृताः

MN DUTT: 01-220-011

तच्छ्रुत्वा वृष्णिवीरास्ते मदसंरक्तलोचनाः
अमृष्यमाणाः पार्थस्य समुत्पेतुरहंकृताः

M. N. Dutt: Having heard it, the proud heroes of the Vrishni, with their eyes red with wine, rose up from their seats, being unable to brook the conduct of Partha.

BORI CE: 01-212-017

योजयध्वं रथानाशु प्रासानाहरतेति च
धनूंषि च महार्हाणि कवचानि बृहन्ति च

BORI CE: 01-212-018

सूतानुच्चुक्रुशुः केचिद्रथान्योजयतेति च
स्वयं च तुरगान्केचिन्निन्युर्हेमविभूषितान्

MN DUTT: 01-220-012

योजयवं रथानाशु प्रासानाहरतेति च
धनूंषि च महार्हाणि कवचानि बृहन्ति च
सूतानुच्चुक्रुशुः केचिद् रथान् योजयतेति च
स्वयं च तुरगान् केचिदयुञ्जन् हेमभूषितान्

M. N. Dutt: Some cried, “Yoke our cars", some “Bring our weapons, “some” Bring our costly bows and strong armours," some loudly called their charioteers to yoke their horses adorned with gold to their cars.

BORI CE: 01-212-019

रथेष्वानीयमानेषु कवचेषु ध्वजेषु च
अभिक्रन्दे नृवीराणां तदासीत्संकुलं महत्

MN DUTT: 01-220-013

रथेष्वानीयमानेषु कवचेषु ध्वजेषु च
अभिक्रन्दे नृवीराणां तदासीत् तुमुलं महत्

M. N. Dutt: While their cars, their armours and their standards were being brought, the uproars of those heroes became exceedingly great.

BORI CE: 01-212-020

वनमाली ततः क्षीबः कैलासशिखरोपमः
नीलवासा मदोत्सिक्त इदं वचनमब्रवीत्

MN DUTT: 01-220-014

वनमाली ततः क्षीबः कैलासशिखरोपमः
नीलवासा मदोसिक्त इदं वचनमब्रवीत्

M. N. Dutt: Then proud and intoxicated with wine, Baladeva, who was like the Kailasa mountain, adorned with the garlands of wild flowers and attired in blue robes, thus spoke to all.

BORI CE: 01-212-021

किमिदं कुरुथाप्रज्ञास्तूष्णीं भूते जनार्दने
अस्य भावमविज्ञाय संक्रुद्धा मोघगर्जिताः

MN DUTT: 01-220-015

किमिदं कुरुथाप्रज्ञास्तूष्णीभूते जनार्दने
अस्य भावमविज्ञाय संक्रुद्धा मोघगर्जिताः

M. N. Dutt: "O senseless men, what are you doing when Janardana (Krishna) is sitting silent? Without knowing what is in his heart, you are vainly roaring in wrath.

BORI CE: 01-212-022

एष तावदभिप्रायमाख्यातु स्वं महामतिः
यदस्य रुचितं कर्तुं तत्कुरुध्वमतन्द्रिताः

MN DUTT: 01-220-016

एष तावदभिप्रायमाख्यातु स्वं महामतिः
यदस्य रुचिरं कर्तुं तत् कुरुध्वमतन्द्रिताः

M. N. Dutt: Let the high-minded (Krishna) speak out what he proposes to do. Accomplish with all alacrity what he desires to do."

BORI CE: 01-212-023

ततस्ते तद्वचः श्रुत्वा ग्राह्यरूपं हलायुधात्
तूष्णीं भूतास्ततः सर्वे साधु साध्विति चाब्रुवन्

MN DUTT: 01-220-017

ततस्ते तद् वचः श्रुत्वा ग्राह्यरूपं हलायुधात्
तूष्णीम्भूतास्ततः सर्वे साधु साध्विति चाब्रुवन्

M. N. Dutt: Having heard these words of Halayudha (Baladeva) which deserved, to be accepted, they all exclaimed, “Excellent,” “Excellent.” They then became silent.

BORI CE: 01-212-024

समं वचो निशम्येति बलदेवस्य धीमतः
पुनरेव सभामध्ये सर्वे तु समुपाविशन्

MN DUTT: 01-220-018

समं वचो निशम्यैव बलदेवस्य धीमतः
पुनरेव सभामध्ये सर्वे ते समुपाविशन्

M. N. Dutt: Silence have been restored by the words of the intelligent Baladeva, they again all took their seats in that court.

BORI CE: 01-212-025

ततोऽब्रवीत्कामपालो वासुदेवं परंतपम्
किमवागुपविष्टोऽसि प्रेक्षमाणो जनार्दन

MN DUTT: 01-220-019

ततोऽब्रवीद् वासुदेवं वचो रामः परंतपः
किमवागुपविष्टोऽसि प्रेक्षमाणो जनार्दन

M. N. Dutt: Then the chastiser of foes Rama (Baladeva) thus spoke to Vasudeva (Krishna), "O Janardana, why do you not speak, why are you silently gazing?

BORI CE: 01-212-026

सत्कृतस्त्वत्कृते पार्थः सर्वैरस्माभिरच्युत
न च सोऽर्हति तां पूजां दुर्बुद्धिः कुलपांसनः

MN DUTT: 01-220-020

सत्कृतस्त्वत्कृते पार्थः सर्वैरस्माभिरच्युत
न च सोऽर्हति तां पूजां दुर्बुद्धिः कुलपांसनः

M. N. Dutt: O Achyuta, it was for your sake that Partha had been welcomed and received with all honour by us. It appears that wretch, that fool, does not deserve our welcome and honour.

BORI CE: 01-212-027

को हि तत्रैव भुक्त्वान्नं भाजनं भेत्तुमर्हति
मन्यमानः कुले जातमात्मानं पुरुषः क्वचित्

MN DUTT: 01-220-021

को हि तत्रैव भुक्त्वान्नं भाजनं भेत्तुमर्हसि
मन्यमानः कुले जातमात्मानं पुरुषः क्वचित्

M. N. Dutt: Is there a man born of a respectable family who will break the very plate after having dined off it?

BORI CE: 01-212-028

ईप्समानश्च संबन्धं कृतपूर्वं च मानयन्
को हि नाम भवेनार्थी साहसेन समाचरेत्

MN DUTT: 01-220-022

इच्छन्नेव हि सम्बन्धं कृतं पूर्वं च मानयन्
को हि नाम भवेनार्थी साहसेन समाचरेत्

M. N. Dutt: Even if one desires to have such an alliance, who is there who desiring happiness will act so rashly remembering the services he has received?

BORI CE: 01-212-029

सोऽवमन्य च नामास्माननादृत्य च केशवम्
प्रसह्य हृतवानद्य सुभद्रां मृत्युमात्मनः

MN DUTT: 01-220-023

सोऽवमन्य तथास्माकमनादृत्य च केशवम्
प्रसह्य हृतवानद्य सुभद्रां मृत्युमात्मनः

M. N. Dutt: By insulting us and disregarding Keshava (Krishna) he has carried away Subhadra by force wishing to compass his own death.

BORI CE: 01-212-030

कथं हि शिरसो मध्ये पदं तेन कृतं मम
मर्षयिष्यामि गोविन्द पादस्पर्शमिवोरगः

MN DUTT: 01-220-024

कथं हि शिरसो मध्ये कृतं तेन पदं मम
मर्षयिष्यामि गोविन्द पादस्पर्शमिवोरगः

M. N. Dutt: He has placed his foot on my head. O Govinda, how shall I bear it, (shall I not resent it) like a snake trodden by foot?

BORI CE: 01-212-031

अद्य निष्कौरवामेकः करिष्यामि वसुंधराम्
न हि मे मर्षणीयोऽयमर्जुनस्य व्यतिक्रमः

MN DUTT: 01-220-025

अद्य निष्कौरवामेकः करिष्यामि वसुंधराम्
न हि मे मर्षणीयोऽयमर्जुनस्य व्यतिक्रमः

M. N. Dutt: I shall alone to-day make the earth free of all Kauravas. Never shall I put up with this insult offered to us by Arjuna."

BORI CE: 01-212-032

तं तथा गर्जमानं तु मेघदुन्दुभिनिःस्वनम्
अन्वपद्यन्त ते सर्वे भोजवृष्ण्यन्धकास्तदा

MN DUTT: 01-220-026

तं तथा गर्जमानं तु मेघदुन्दुभिनिःस्वनम्
अन्वपद्यन्त ते सर्वे भोजवृष्ण्यन्धकास्तदा

M. N. Dutt: Thereupon all the Bhojas, Vrishnis and the Andhakas, assembled there approved of every thing that Baladeva said and they roared like the sounds of kettledrum or the clouds.

Home | About | Back to Book 01 Contents | ← Chapter 211 | Chapter 213 →