Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 217

BORI CE: 01-217-001

वैशंपायन उवाच
तौ रथाभ्यां नरव्याघ्रौ दावस्योभयतः स्थितौ
दिक्षु सर्वासु भूतानां चक्राते कदनं महत्

MN DUTT: 01-226-001

वैशम्पायन उवाच तौ रथाभ्यां रथश्रेष्ठौ दावस्योभयतः स्थितौ
दिक्षु सर्वासु भूतानां चक्राते कदनं महत्

M. N. Dutt: Vaishampayana said : Then those two foremost of car warriors (Krishna and Arjuna), riding on their cars and placing themselves each on one side of the burning forest, began a great slaughter of all creatures.

BORI CE: 01-217-002

यत्र यत्र हि दृश्यन्ते प्राणिनः खाण्डवालयाः
पलायन्तस्तत्र तत्र तौ वीरौ पर्यधावताम्

MN DUTT: 01-226-002

यत्र यत्र च दृश्यन्ते प्राणिनः खाण्डवालयाः
पलायन्तः प्रवीरौ तौ तत्र तत्राभ्यधावताम्

M. N. Dutt: Wherever and whenever they saw any creature, any dweller of the Khandava, escaping from the fire, those two great heroes immediately shot it down.

BORI CE: 01-217-003

छिद्रं हि न प्रपश्यन्ति रथयोराशुविक्रमात्
आविद्धाविव दृश्येते रथिनौ तौ रथोत्तमौ

MN DUTT: 01-226-003

छिद्रं न स्म प्रपश्यन्ति रथयोराशुचारिणोः
आविद्धावेव दृश्येते रथिनौ तौ रथोत्तमौ

M. N. Dutt: There cars moved so fast round the forest that the creatures dwelling in it saw not the smallest space between the two rushing cars (so that they might escape by that way). Those two excellent cars seemed to be one car and those two heroes also seemed as if they were one man.

BORI CE: 01-217-004

खाण्डवे दह्यमाने तु भूतान्यथ सहस्रशः
उत्पेतुर्भैरवान्नादान्विनदन्तो दिशो दश

MN DUTT: 01-226-004

खाण्डवे दह्यमाने तु भूताः शतसहस्रशः
उत्पेतुर्भेरवान् नादान् विनदन्तः समन्ततः

M. N. Dutt: When the Khandava was on fire, hundreds and thousands of living creatures, uttering fearful yells, ran in all directions.

BORI CE: 01-217-005

दग्धैकदेशा बहवो निष्टप्ताश्च तथापरे
स्फुटिताक्षा विशीर्णाश्च विप्लुताश्च विचेतसः

MN DUTT: 01-226-005

दग्धैकदेशा बहवो निष्टप्ताश्च तथापरे
स्फुटिताक्षा विशीर्णाश्च विप्लुताश्च तथापरे

M. N. Dutt: Some had their limbs burnt, some were scorched with the excessive heat, some had their eyes burst out, some were withered away and some ran about in fear.

BORI CE: 01-217-006

समालिङ्ग्य सुतानन्ये पितॄन्मातॄंस्तथापरे
त्यक्तुं न शेकुः स्नेहेन तथैव निधनं गताः

MN DUTT: 01-226-006

समालिङ्गय सुतानन्ये पितॄन् भ्रातृनथापरे
त्यक्तं न शेकुः स्नेहेन तत्रैव निधनं गताः

M. N. Dutt: Some died calmly within the forest clasping their children and some their parents and brothers; they were unable to abandon those that were dear to them out of excessive affection.

BORI CE: 01-217-007

विकृतैर्दर्शनैरन्ये समुत्पेतुः सहस्रशः
तत्र तत्र विघूर्णन्तः पुनरग्नौ प्रपेदिरे

MN DUTT: 01-226-007

संदष्टदशनाश्चान्ये समुत्पेतुरनेकशः
ततस्तेऽतीव घूर्णन्तः पुनरग्नौ प्रपेदिरे

M. N. Dutt: Many rose high upwards, biting their nether lips, but they soon again fell below whirling into the blazing fire.

BORI CE: 01-217-008

दग्धपक्षाक्षिचरणा विचेष्टन्तो महीतले
तत्र तत्र स्म दृश्यन्ते विनश्यन्तः शरीरिणः

MN DUTT: 01-226-008

दग्धपक्षाक्षिचरणा विचेष्टन्तो महीतले
तत्र तत्र स्म दृश्यन्ते विनश्यन्तः शरीरिणः

M. N. Dutt: Some were seen rolling on the ground with their wings, eyes and feet scorched and burnt. They were soon after found to be dead.

BORI CE: 01-217-009

जलस्थानेषु सर्वेषु क्वाथ्यमानेषु भारत
गतसत्त्वाः स्म दृश्यन्ते कूर्ममत्स्याः सहस्रशः

MN DUTT: 01-226-009

जलाशयेषु तप्तेषु काथ्यमानेषु वह्निना
गतसत्त्वाः स्म दृश्यन्ते कूर्ममत्स्याः समन्ततः

M. N. Dutt: The tanks and the ponds that lay within that forest were heated with the fire and they began to boil. The fishes and tortoises that were in their waters were all seen to perish.

BORI CE: 01-217-010

शरीरैः संप्रदीप्तैश्च देहवन्त इवाग्नयः
अदृश्यन्त वने तस्मिन्प्राणिनः प्राणसंक्षये

MN DUTT: 01-226-010

शरीरैरपरे दीप्तैर्देहवन्त इवाग्नयः
अदृश्यन्त वने तत्र प्राणिनः प्राणिसंक्षय

M. N. Dutt: In that great massacre of creatures in that forest, the burning bodies of various animals looked as if Agni had assumed to many forms.

BORI CE: 01-217-011

तांस्तथोत्पततः पार्थः शरैः संछिद्य खण्डशः
दीप्यमाने ततः प्रास्यत्प्रहसन्कृष्णवर्त्मनि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-226-011

कांश्चिदुत्पततः पार्थः शरैः संछिद्य खण्डशः
पातयामास विहगान् प्रदीप्ते वसुरेतसि

M. N. Dutt: The birds that took to their wings to escape from that fire were soon pierced by Arjuna's arrows; and being cut down to pieces, they again fell into the burning fire.

BORI CE: 01-217-012

ते शराचितसर्वाङ्गा विनदन्तो महारवान्
ऊर्ध्वमुत्पत्य वेगेन निपेतुः पावके पुनः

MN DUTT: 01-226-012

ते शराचितसर्वाङ्गा निनदन्तो महारवान्
ऊर्ध्वमुत्पत्य वेगेन निपेतुः खाण्डवे पुनः

M. N. Dutt: Being pierced by Arjuna's arrows the flying birds again fell into the Khandava with great speed and uttering loud cries.

BORI CE: 01-217-013

शरैरभ्याहतानां च दह्यतां च वनौकसाम्
विरावः श्रूयते ह स्म समुद्रस्येव मथ्यतः

MN DUTT: 01-226-013

शरैरभ्याहतानां च संघशः स्म वनौकसाम्
विरावः शुश्रुवे घोरः समुद्रस्येव मथ्यतः

M. N. Dutt: Being pierced by the arrows, the dwellers of that forest begin to cry and the noise they made was like the fearful noise that rose at the churning of the ocean.

BORI CE: 01-217-014

वह्नेश्चापि प्रहृष्टस्य खमुत्पेतुर्महार्चिषः
जनयामासुरुद्वेगं सुमहान्तं दिवौकसाम्

MN DUTT: 01-226-014

वह्वेश्चापि प्रदीप्तस्य खमुत्पेतुर्महार्चिषः
जनयामासुरुद्वेगं सुमहान्तं दिवौकसाम्

M. N. Dutt: The great flame of the blazing fire rose to the sky and created a great anxiety in the minds of the dwellers of heavens the Devas.

BORI CE: 01-217-015

ततो जग्मुर्महात्मानः सर्व एव दिवौकसः
शरणं देवराजानं सहस्राक्षं पुरंदरम्

MN DUTT: 01-226-015

तेनार्चिषा सुसंतप्ता देवा: सर्षिपुरोगमाः
ततो जग्मुर्महात्मानः सर्व एव दिवौकसः
शतक्रतुं सहस्राक्षं देवेशमसुरार्दनम्

M. N. Dutt: Thereupon all the illustrious celestial went in a body to their chief of one hundred sacrifices and one thousands eyes the grinder of the Asuras, Indra.

BORI CE: 01-217-016

देवा ऊचुः
किं न्विमे मानवाः सर्वे दह्यन्ते कृष्णवर्त्मना
कच्चिन्न संक्षयः प्राप्तो लोकानाममरेश्वर

MN DUTT: 01-226-016

देवा ऊचुः तच्छ्रुत्वा वृत्रहा किं विमे मानवाः सर्वे दह्यन्ते चित्रभानुना
कच्चिन्न संक्षयः प्राप्तो लोकानाममरेश्वर

M. N. Dutt: The Celestial said: O lord of the immortals, who does Agni burn all the creatures below? Has the time for the destruction of the world come?

BORI CE: 01-217-017

वैशंपायन उवाच
तच्छ्रुत्वा वृत्रहा तेभ्यः स्वयमेवान्ववेक्ष्य च
खाण्डवस्य विमोक्षार्थं प्रययौ हरिवाहनः

MN DUTT: 01-226-017

वैशम्पायन उवाच तेभ्यः स्वयमेवान्ववेक्ष्य च
खाण्डवस्य विमोक्षार्थं प्रययौ हरिवाहनः

M. N. Dutt: Vaishampayana said : Having heard this and himself seeing what Agni was doing, the slayer of Vitra (Indra) set out to save the creatures from the fire.

BORI CE: 01-217-018

महता मेघजालेन नानारूपेण वज्रभृत्
आकाशं समवस्तीर्य प्रववर्ष सुरेश्वरः

MN DUTT: 01-226-018

महता रथवृन्देन नानारूपेण वासवः
आकाशं समवाकीर्य प्रववर्ष सुरेश्वरः

M. N. Dutt: The lord of the celestial, Vasava soon covered the sky with masses of clouds of various kinds; he then began to pour fain.

BORI CE: 01-217-019

ततोऽक्षमात्रा विसृजन्धाराः शतसहस्रशः
अभ्यवर्षत्सहस्राक्षः पावकं खाण्डवं प्रति

MN DUTT: 01-226-019

ततोऽक्षमात्रा व्यसृजन धाराः शतसहस्रशः
चोदिता देवराजेन जलदाः खाण्डवं प्रति

M. N. Dutt: As soon as commanded by the king of the celestial, those hundreds and thousands of clouds begin to shower on the Khandava forest in as thick drops as the flag-staffs of warchariots.

BORI CE: 01-217-020

असंप्राप्तास्तु ता धारास्तेजसा जातवेदसः
ख एव समशुष्यन्त न काश्चित्पावकं गताः

MN DUTT: 01-226-020

असम्प्राप्तास्तु ता धारास्तेजसा जातवेदसः
ख एव समशुष्यन्त न काश्चित् पावकं गताः

M. N. Dutt: But the showers were all dried up even in the sky by the heat of the fire; and they could not reach the fire below.

BORI CE: 01-217-021

ततो नमुचिहा क्रुद्धो भृशमर्चिष्मतस्तदा
पुनरेवाभ्यवर्षत्तमम्भः प्रविसृजन्बहु

MN DUTT: 01-226-021

ततो नमुचिहा क्रुद्धो भृशमर्चिष्मतस्तदा
पुनरेव महामेधैरम्भांसि व्यसृजद् बहु

M. N. Dutt: The slayer of Namuchi (Indra) becoming very angry with Agni, again collected many more masses of clouds and made them shower a heavy down-pour.

BORI CE: 01-217-022

अर्चिर्धाराभिसंबद्धं धूमविद्युत्समाकुलम्
बभूव तद्वनं घोरं स्तनयित्नुसघोषवत्

MN DUTT: 01-226-022

अचिर्धाराभिसम्बद्धं धूमविद्युत्समाकुलम्
बभूव तद् वनं घोरं स्तनयित्नुसमाकुलम्

M. N. Dutt: Then the flames fought with that heavy shower and those masses of clouds overhead. The forest, being filled with smoke and lightings, became fearful to look at.

Home | About | Back to Book 01 Contents | ← Chapter 216 | Chapter 218 →