Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 218

BORI CE: 01-218-001

वैशंपायन उवाच
तस्याभिवर्षतो वारि पाण्डवः प्रत्यवारयत्
शरवर्षेण बीभत्सुरुत्तमास्त्राणि दर्शयन्

MN DUTT: 01-227-001

तस्याथ वर्षतो वारि पाण्डव: प्रत्यवारयत्
शरवर्षेण बीभत्सुरुत्तमास्त्राणि दर्शयन्

M. N. Dutt: Vaishampayana said : The son of Pandu, Vivatsu (Arjuna), calling his excellent weapons to his help, stopped that shower of rain by means of a shower of his own.

BORI CE: 01-218-002

शरैः समन्ततः सर्वं खाण्डवं चापि पाण्डवः
छादयामास तद्वर्षमपकृष्य ततो वनात्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-227-002

खाण्डवं च वनं सर्वं पाण्डवो बहुभिः शरैः
आच्छादयदमेयात्मा नीहारेणेव चन्द्रमाः

M. N. Dutt: The high-souled Pandava covered the Khandava forest with innumerable arrows, as the atmosphere is filled with a thick fog.

BORI CE: 01-218-003

न च स्म किंचिच्छक्नोति भूतं निश्चरितुं ततः
संछाद्यमाने खगमैरस्यता सव्यसाचिना

MN DUTT: 01-227-003

न च स्म किंचिच्छक्नोति भूतं निश्चरितुं ततः
संछाद्यमाने खे बाणैरस्यता सव्यसाचिना

M. N. Dutt: When the sky over the forest was thus covered with the arrows of Savyasachi (Arjuna), not a single creature could escape (from that forest).

BORI CE: 01-218-004

तक्षकस्तु न तत्रासीत्सर्पराजो महाबलः
दह्यमाने वने तस्मिन्कुरुक्षेत्रेऽभवत्तदा

MN DUTT: 01-227-004

तक्षकस्तु न तत्रासीन्नागराजो महाबलः
दह्यमाने वने तस्मिन् कुरुक्षेत्रं गतो हि सः

M. N. Dutt: The greatly powerful king of the Nagas Takshaka, was not there. When the forest was on fire, he was absent in Kurukshetra where he had gone.

BORI CE: 01-218-005

अश्वसेनस्तु तत्रासीत्तक्षकस्य सुतो बली
स यत्नमकरोत्तीव्रं मोक्षार्थं हव्यवाहनात्

MN DUTT: 01-227-005

निगीर्य च
अश्वसेनोऽभवत् तत्र तक्षकस्य सुतो बली
स यत्नमकरोत् तीव्र मोक्षार्थं जातवेदसः

M. N. Dutt: But the powerful son of Takshaka, named Ashvasena, was there (in the forest); and he made great efforts to escape from the fire.

BORI CE: 01-218-006

न शशाक विनिर्गन्तुं कौन्तेयशरपीडितः
मोक्षयामास तं माता निगीर्य भुजगात्मजा

MN DUTT: 01-227-006

न शशाक स निर्गन्तुं निरुद्धोऽर्जुनपत्रिभिः
मोक्षयामास तं माता निगीर्य भुजगात्मजा

M. N. Dutt: Confined by Arjuna's arrows, he could not succeed to come out (of the forest), but the snakes lady, his mother, determined to save his life.

BORI CE: 01-218-007

तस्य पूर्वं शिरो ग्रस्तं पुच्छमस्य निगीर्यते
ऊर्ध्वमाचक्रमे सा तु पन्नगी पुत्रगृद्धिनी

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-227-007

तस्य पूर्वं शिरो ग्रस्तं पुच्छमस्य निगीर्यमाणा साक्रामत् सुतं नागी मुमुक्षया

M. N. Dutt: She first swallowed his head and then she began to swallow his tail; in that state she then attempted to save her son and rose to the sky.

BORI CE: 01-218-008

तस्यास्तीक्ष्णेन भल्लेन पृथुधारेण पाण्डवः
शिरश्चिच्छेद गच्छन्त्यास्तामपश्यत्सुरेश्वरः

BORI CE: 01-218-009

तं मुमोचयिषुर्वज्री वातवर्षेण पाण्डवम्
मोहयामास तत्कालमश्वसेनस्त्वमुच्यत

MN DUTT: 01-227-008

तस्याः शरेण तीक्ष्णेन पृथुधारेण पाण्डवः
शिरश्चिच्छेद गच्छन्त्यास्तामपश्यच्छचीपतिः
तं मुमोचयिषुर्वज्री वातवर्षेण पाण्डवम्
मोहयामास तत्कालमश्वसेनस्त्वमुच्यत

M. N. Dutt: As soon as the Pandava (Arjuna) saw her escaping, he cut off her head by means of sharp arrows, but the husband of Sachi, the wielder of thunder, Indra, saw all this; and he resolved to save the son of his friend. He raised a violent wind and deprived Arjuna of his consciousness. In the meantime Ashvasena succeeded in effecting his escape.

BORI CE: 01-218-010

तां च मायां तदा दृष्ट्वा घोरां नागेन वञ्चितः
द्विधा त्रिधा च चिच्छेद खगतानेव भारत

MN DUTT: 01-227-009

तां च मायां तदा दृष्ट्वा घोरां नागेन वञ्चितः
द्विधा त्रिधा चखगतान् प्राणिनः पाण्डवोऽच्छिनत्
१०

M. N. Dutt: Having seen this fearful delusion and having been deceived by the Nagas, the Pandava cut down all creatures into two three or more pieces.

BORI CE: 01-218-011

शशाप तं च संक्रुद्धो बीभत्सुर्जिह्मगामिनम्
पावको वासुदेवश्च अप्रतिष्ठो भवेदिति

MN DUTT: 01-227-010

शशाप तं च संक्रुद्धो बीभत्सुर्जिह्यगामिनम्
पावको वासुदेवश्चाप्यप्रतिष्ठो भविष्यसि

M. N. Dutt: Vivatsu (Arjuna) cursed in anger the Naga that had so deceitfully escaped; so did Vasudeva (Krishna) and Agni. They said, "Never shall you be able to win fame or position.”

BORI CE: 01-218-012

ततो जिष्णुः सहस्राक्षं खं वितत्येषुभिः शितैः
योधयामास संक्रुद्धो वञ्चनां तामनुस्मरन्

MN DUTT: 01-227-011

ततो जिष्णुः सहस्राक्षं स्वं वितत्याशुगैः शरैः
योधयामास संक्रुद्धो वञ्चनां तामनुस्मरन्

M. N. Dutt: Then remembering the deception practised on him, Jishnu (Arjuna) became very much angry and covering the sky with a cloud of arrows, he sought to fight with the god of thousand eyes(Indra).

BORI CE: 01-218-013

देवराडपि तं दृष्ट्वा संरब्धमिव फल्गुनम्
स्वमस्त्रमसृजद्दीप्तं यत्ततानाखिलं नभः

MN DUTT: 01-227-012

देवराजोऽपि तं दृष्ट्वा संरब्धं समरेऽर्जुनम्
स्वमस्त्रमसृजत् तीव्र छादयित्वाखिलं नभः

M. N. Dutt: Seeing Arjuna in wrath, the king of the celestial also sought to fight with him. He hurled his very fearful weapons and covered whole of the sky.

BORI CE: 01-218-014

ततो वायुर्महाघोषः क्षोभयन्सर्वसागरान्
वियत्स्थोऽजनयन्मेघाञ्जलधारामुचोऽऽकुलान्

MN DUTT: 01-227-013

ततो वायुर्महाघोषः क्षोभयन् सर्वसागरान्
वियत्स्थो जनयन् मेघाञ्जलधारासमाकुलान्

M. N. Dutt: Then greatly roaring winds, agitating all the oceans, gathered together masses of clouds charged with torrents of rains.

BORI CE: 01-218-015

तद्विघातार्थमसृजदर्जुनोऽप्यस्त्रमुत्तमम्
वायव्यमेवाभिमन्त्र्य प्रतिपत्तिविशारदः

BORI CE: 01-218-016

तेनेन्द्राशनिमेघानां वीर्यौजस्तद्विनाशितम्
जलधाराश्च ताः शोषं जग्मुर्नेशुश्च विद्युतः

BORI CE: 01-218-017

क्षणेन चाभवद्व्योम संप्रशान्तरजस्तमः
सुखशीतानिलगुणं प्रकृतिस्थार्कमण्डलम्

MN DUTT: 01-227-014

ततोऽशनिमुचो घोरांस्तडित्स्तनितनि:स्वनान्
तद्विघातार्थमसृजदर्जुनोऽप्यस्त्रमुत्तमम्
वायव्यमभिमन्याथ प्रतिपत्तिविशारदः
तेनेन्द्राशनिमेघानां वीर्योजस्तद् विनाशितम्
जलधाराश्च ताः शोषं जग्मुर्नेशुश्च विद्युतः
क्षणेन चाभवद् व्योम समप्रशान्तरजस्तमः

MN DUTT: 01-227-015

सुखशीतानिलवहं प्रकृतिस्थार्कमण्डलम्
निष्प्रतीकारहृष्टश्च हुतभुग विविधाकृतिः
सिच्यमानो वसौघैस्तैः प्राणिनां देहनिःसृतैः
प्रजज्वालाथ सोऽर्चिष्मान् स्वनादैः पूरयञ्जगत्

M. N. Dutt: Thereupon those clouds, charged with thunder-rattle, vomited thunder and flashes of lightings; but to dispel them Arjuna hurled and excellent weapon. Named Vayavya (wind weapon) with proper Mantras. In a moment it destroyed the force and the energy of Indra's thunder and it dried up the water that was in those masses of clouds; it then destroyed the lightings that played amongst them. (In a moment) the sky was cleared off dust and darkness; delicious and cool breeze began to blow and the sun regained its normal state. Then Agni, sprinkled over with the fat that came out of the burning bodies of the various creatures, blazed up with all his flames and filled the universe with his roars.

BORI CE: 01-218-018

निष्प्रतीकारहृष्टश्च हुतभुग्विविधाकृतिः
प्रजज्वालातुलार्चिष्मान्स्वनादैः पूरयञ्जगत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-218-019

कृष्णाभ्यां रक्षितं दृष्ट्वा तं च दावमहंकृताः
समुत्पेतुरथाकाशं सुपर्णाद्याः पतत्रिणः

BORI CE: 01-218-020

गरुडा वज्रसदृशैः पक्षतुण्डनखैस्तथा
प्रहर्तुकामाः संपेतुराकाशात्कृष्णपाण्डवौ

MN DUTT: 01-227-016

कृष्णाभ्यां रक्षितं दृष्ट्वा तं च दावमहंकृताः
खमुत्पेतुर्महाराज सुपर्णाद्याः पतत्रिणः
गरुत्मान् वज्रसदृशैः पक्षतुण्डनखैस्तथा
प्रहर्तुकामो न्यपतदाकाशात् कृष्णपाण्डवौ

M. N. Dutt: O great king, seeing that the forest was protected by the two Krishnas, many feathery creatures of the Garuda race proudly came down from the sky with the desire of striking those two heroes Krishna and the Pandava (Arjuna) with their thunder like strong wings, breaks and claws.

BORI CE: 01-218-021

तथैवोरगसंघाताः पाण्डवस्य समीपतः
उत्सृजन्तो विषं घोरं निश्चेरुर्ज्वलिताननाः

MN DUTT: 01-227-017

तथैवोरगसङ्घाताः पाण्डवस्य समीपतः
उत्सृजन्तो विषं घोरं निपेतुर्खलिताननाः

M. N. Dutt: Many Nagas also came down upon the Pandava (Arjuna), all with faces emitting most virulent poisons.

BORI CE: 01-218-022

तांश्चकर्त शरैः पार्थः सरोषान्दृश्य खेचरान्
विवशाश्चापतन्दीप्तं देहाभावाय पावकम्

MN DUTT: 01-227-018

तांश्चकर्त शरैः पार्थः सरोषाग्निसमुक्षितैः
विविशुश्चापि तं दीप्तं देहाभावाय पावकम्

M. N. Dutt: Partha cut them to pieces by his arrows which appeared as if they had been steeped in the fire of his wrath. They (those birds and snakes) all fell into the burning fire below.

BORI CE: 01-218-023

ततः सुराः सगन्धर्वा यक्षराक्षसपन्नगाः
उत्पेतुर्नादमतुलमुत्सृजन्तो रणार्थिणः

MN DUTT: 01-227-019

ततोऽसुराः सगन्धर्वा यक्षराक्षसपन्नगाः
उत्पेतुर्नादमतुलमुत्सृजन्तो रणार्थिनः

M. N. Dutt: Wishing to fight, there also came innumerable Asuras, Gandharvas, Yakshas, Rakshasas and Nagas, all uttering fearful yells.

BORI CE: 01-218-024

अयःकणपचक्राश्मभुशुण्ड्युद्यतबाहवः
कृष्णपार्थौ जिघांसन्तः क्रोधसंमूर्च्छितौजसः

MN DUTT: 01-227-020

अयः कणपचक्राश्मभुशुण्ड्युद्यतबाहवः
कृष्णपार्थो जिघांसन्तः क्रोधसम्मूर्छितौजसः

M. N. Dutt: Armed with instruments which vomited iron balls and bullets from their throats and with machines and propelled huge stones and rockets, they rushed forward to strike Krishna and Partha.

BORI CE: 01-218-025

तेषामभिव्याहरतां शस्त्रवर्षं च मुञ्चताम्
प्रममाथोत्तमाङ्गानि बीभत्सुर्निशितैः शरैः

MN DUTT: 01-227-021

तेषामतिव्याहरतां शस्त्रवर्षं प्रमुञ्चताम्
प्रममाथोत्तमाङ्गानि बीभत्सुनिशितैः शरैः

M. N. Dutt: Though they rained a fearful shower of weapons, Vivatsu (Arjuna) cut off their heads with his sharp arrows,

BORI CE: 01-218-026

कृष्णश्च सुमहातेजाश्चक्रेणारिनिहा तदा
दैत्यदानवसंघानां चकार कदनं महत्

MN DUTT: 01-227-022

कृष्णश्च सुमहातेजाश्चक्रेणारिविनाशनः
दैत्यदानवसङ्घानां चकार कदनं महत्

M. N. Dutt: That slayer of foes, the greatly effulgent Krishna, also made a great slaughter of the Daityas and the Danavas with his discus.

BORI CE: 01-218-027

अथापरे शरैर्विद्धाश्चक्रवेगेरितास्तदा
वेलामिव समासाद्य व्यातिष्ठन्त महौजसः

MN DUTT: 01-227-023

अथापरे शरैर्विद्धाश्चक्रवेगेरितास्तथा
वेलामिव समासाद्य व्यतिष्ठन्नमितौजसः

M. N. Dutt: Being struck with the force of his discus and pierced with his arrows, many immeasurably powerful Asuras became as motionless as the waifs and strays thrown on the shores by the waves.

BORI CE: 01-218-028

ततः शक्रोऽभिसंक्रुद्धस्त्रिदशानां महेश्वरः
पाण्डुरं गजमास्थाय तावुभौ समभिद्रवत्

BORI CE: 01-218-029

अशनिं गृह्य तरसा वज्रमस्त्रमवासृजत्
हतावेताविति प्राह सुरानसुरसूदनः

MN DUTT: 01-227-024

ततः शक्रोऽतिसंक्रुद्धस्त्रिदशानां महेश्वरः
पाण्डुरं गजमास्थाय तावुभौ समुपाद्रवत्
वेगेनाशनिमादाय वज्रमस्त्रं च सोऽसृजत्
हतावेताविति प्राह सुरानसुरसूदनः

M. N. Dutt: Then the lord of the celestial Indra, riding on him white elephant, rushed upon the two heroes and speedily taking up his irresistible thunder bolt he hurled it with great force. The slayer of the Asuras (Indra) said to the celestial, “ These ter@ (Krishna and Arjuna) are already killed."

BORI CE: 01-218-030

ततः समुद्यतां दृष्ट्वा देवेन्द्रेण महाशनिम्
जगृहुः सर्वशस्त्राणि स्वानि स्वानि सुरास्तदा

MN DUTT: 01-227-025

ततः समुद्यतां दृष्ट्वा देवेन्द्रेण महाशनिम्
जगृहुः सर्वशस्त्राणि स्वानि स्वानि सुरास्तथा
३१

M. N. Dutt: Thereupon seeing the great thunder about to be hurled by the great Indra, the celestial each took up his own respective weapon.

BORI CE: 01-218-031

कालदण्डं यमो राजा शिबिकां च धनेश्वरः
पाशं च वरुणस्तत्र विचक्रं च तथा शिवः

MN DUTT: 01-227-026

कालदण्डं यमो राजन् गदां चैव धनेश्वरः
पाशांश्च तत्र वरुणो विचित्रां च तथाशनिम्

M. N. Dutt: O king, Yama took up his death dealing club, the lord of wealth (Kubera) his mace, Varuna his noose and his beautiful missiles,

Corresponding verse not found in BORI CE

MN DUTT: 01-227-027

स्कन्धः शक्तिं समादाय तस्थौ पेरुरिवाचलः
ओषधीर्दीप्यमानाश्च जगृहातेऽश्विनावपि

M. N. Dutt: Skanda (Kartikeya) took up his weapon Shakti and he stood as motionless as Meru mountain. The Ashvinis stood up with their fiery plaints in there hands.

BORI CE: 01-218-032

ओषधीर्दीप्यमानाश्च जगृहातेऽश्विनावपि
जगृहे च धनुर्धाता मुसलं च जयस्तथा

BORI CE: 01-218-033

पर्वतं चापि जग्राह क्रुद्धस्त्वष्टा महाबलः
अंशस्तु शक्तिं जग्राह मृत्युर्देवः परश्वधम्

MN DUTT: 01-227-027

स्कन्धः शक्तिं समादाय तस्थौ पेरुरिवाचलः
ओषधीर्दीप्यमानाश्च जगृहातेऽश्विनावपि

MN DUTT: 01-227-028

जगृहे च धनुर्धाता मुसलं तु जयस्तथा
पर्वतं चापि जग्राह क्रुद्धस्त्वष्टा महाबलः

MN DUTT: 01-227-029

अंशस्तु शक्तिं जग्राह मृत्युर्देवः परश्वधम्
प्रगृह्य परिघं घोरं विचचारार्यमा अपि

M. N. Dutt: Skanda (Kartikeya) took up his weapon Shakti and he stood as motionless as Meru mountain. The Ashvinis stood up with their fiery plaints in there hands. Dhatri (creator) stood with his bow in hand and Jaya with a great club, the greatly strong Tvashtri took up in anger a huge mountain. Surya took up a bright dart and Mrityu a battle axe. Aryamana taking up a fearful bludgeon walked about.

BORI CE: 01-218-034

प्रगृह्य परिघं घोरं विचचारार्यमा अपि
मित्रश्च क्षुरपर्यन्तं चक्रं गृह्य व्यतिष्ठत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-218-035

पूषा भगश्च संक्रुद्धः सविता च विशां पते
आत्तकार्मुकनिस्त्रिंशाः कृष्णपार्थावभिद्रुताः

MN DUTT: 01-227-030

मित्रश्च क्षुरपर्यन्तं चक्रमादाय तस्थिवान्
पूषा भगश्च संक्रुद्धः सविता च विशाम्पते
आत्तकार्मुकनिस्त्रिंशाः कृष्णपार्थो प्रदुद्रुवुः

M. N. Dutt: Mitra stood there taking up a discuss as sharp as a razor. O king, Pushkara, Bhaga and Savita. Rushed upon Partha and Krishna with bows and swords in their hands.

BORI CE: 01-218-036

रुद्राश्च वसवश्चैव मरुतश्च महाबलाः
विश्वेदेवास्तथा साध्या दीप्यमानाः स्वतेजसा

BORI CE: 01-218-037

एते चान्ये च बहवो देवास्तौ पुरुषोत्तमौ
कृष्णपार्थौ जिघांसन्तः प्रतीयुर्विविधायुधाः

MN DUTT: 01-227-031

रुद्राश्च वसवश्चैव मरुतश्च महाबलाः
विश्वेदेवास्तथा साध्या दीप्यमानाः स्वतेजसा
एते चान्ये च बहवो देवास्तौ पुरुषोत्तमौ
कृष्णपार्थो जिघांसन्तः प्रतीयुर्विविधायुधाः

M. N. Dutt: The Rudras, the Vasus, the greatly powerful Marutas. The Vishvadevas and the Sadhyas, all blazing in their own effulgence, these and many other celestial, armed with various weapons, rushed upon those two best of men, Krishna and Partha, with the desire of killing them.

BORI CE: 01-218-038

तत्राद्भुतान्यदृश्यन्त निमित्तानि महाहवे
युगान्तसमरूपाणि भूतोत्सादाय भारत

BORI CE: 01-218-039

तथा तु दृष्ट्वा संरब्धं शक्रं देवैः सहाच्युतौ
अभीतौ युधि दुर्धर्षौ तस्थतुः सज्जकार्मुकौ

MN DUTT: 01-227-032

तत्राद्भुतान्यदृश्यन्त निमित्तानि महाहवे
युगान्तसमरूपाणि भूतसम्मोहनानि च
तथा दृष्ट्वा सुसंरब्धं शक्रं देवैः सहाच्युतौ
अभीतौ युधि दुर्धर्षों तस्थतुः सज्जकार्मुकौ

M. N. Dutt: Then a wonderful phenomenon was seen in that great battle. Mysterious protects appeared, resembling those that appear at the great dissolution. Seeing this and seeing also Indra with millions of celestial prepared for fight. They (Krishna and Arjuna), fearless and invincible in battle, stood calmly with their bows in hands.

BORI CE: 01-218-040

आगतांश्चैव तान्दृष्ट्वा देवानेकैकशस्ततः
न्यवारयेतां संक्रुद्धौ बाणैर्वज्रोपमैस्तदा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-227-033

आगच्छतस्ततो देवानुभौ युद्धवइशारदौ
व्यताडयेतां संक्रुद्धौ शरैर्वज्रोपमैस्तदा

M. N. Dutt: Well-skilled in battle those warriors angrily attacked the advancing hosts of the celestial with their thunder-like arrows.

BORI CE: 01-218-041

असकृद्भग्नसंकल्पाः सुराश्च बहुशः कृताः
भयाद्रणं परित्यज्य शक्रमेवाभिशिश्रियुः

MN DUTT: 01-227-034

असकृद् भग्नसंकल्पा: सुराश्च बहुशः कृताः
भयाद् रणं परित्यज्य शक्रमेवाभिशिश्रियुः

M. N. Dutt: They the celestial left the battle (field) in fear and sought the protection of Indra.

BORI CE: 01-218-042

दृष्ट्वा निवारितान्देवान्माधवेनार्जुनेन च
आश्चर्यमगमंस्तत्र मुनयो दिवि विष्ठिताः

MN DUTT: 01-227-035

दृष्ट्वा निवारितान् देवान् माधवेनार्जुनेन च
आश्चर्यमगमंस्तत्र मुनयो नभसि स्थिताः

M. N. Dutt: Seeing the celestial routed by Madhava (Krishna) and Arjuna. The Rishis who were in the sky became very much astonished.

BORI CE: 01-218-043

शक्रश्चापि तयोर्वीर्यमुपलभ्यासकृद्रणे
बभूव परमप्रीतो भूयश्चैतावयोधयत्

MN DUTT: 01-227-036

शक्रश्चापि तयोर्वीर्यमुपलभ्यासकृद् रणे

M. N. Dutt: Indra also, seeing that great prowess in the battle. Became exceedingly pleased; and he once more rushed upon them.

BORI CE: 01-218-044

ततोऽश्मवर्षं सुमहद्व्यसृजत्पाकशासनः
भूय एव तदा वीर्यं जिज्ञासुः सव्यसाचिनः
तच्छरैरर्जुनो वर्षं प्रतिजघ्नेऽत्यमर्षणः

MN DUTT: 01-227-037

ततोऽश्मवर्षं सुमहद् व्यसृजत् पाकशासनः
भूय एव तदा वीर्यं जिज्ञासुः सव्यसाचिनः

M. N. Dutt: The chastiser of Paka (Indra) then sent down a shower of stones to ascertain the power of Savyasachi (Arjuna).

BORI CE: 01-218-045

विफलं क्रियमाणं तत्संप्रेक्ष्य च शतक्रतुः
भूयः संवर्धयामास तद्वर्षं देवराडथ

MN DUTT: 01-227-038

तच्छरैरर्जुनो वर्ष प्रतिजघ्नेऽत्यमर्षितः
विफलं क्रियमाणं तत् समवेक्ष्य शतक्रतुः
भूयः संवर्धयामास तद्वर्षं पाकशासनः

M. N. Dutt: Who could draw his bow even with his left hand, but Arjuna dispelled that shower. Seeing his showers dispelled (by Arjuna), the god of one thousand sacrifices (Indra), the chastiser of Paka, once more sent down a thick shower of stone.

BORI CE: 01-218-046

सोऽश्मवर्षं महावेगैरिषुभिः पाकशासनिः
विलयं गमयामास हर्षयन्पितरं तदा

MN DUTT: 01-227-039

सोऽश्मवर्षं महावेगैरिषुभिः पाकशासनिः
विलयं गमयामास हर्षयन् पितरं तथा

M. N. Dutt: The son of the chastiser of Paka Arjuna gave great pleasure to his father Indra by dispelling that shower also by his greatly swift arrows.

BORI CE: 01-218-047

समुत्पाट्य तु पाणिभ्यां मन्दराच्छिखरं महत्
सद्रुमं व्यसृजच्छक्रो जिघांसुः पाण्डुनन्दनम्

MN DUTT: 01-227-040

तत उत्पाट्य पाणिभ्यां मन्दराच्छिखरं महत्
सदुमं व्यसृजच्छको जिघांसुः पाण्डुनन्दनम्

M. N. Dutt: Then Shakra Indra, wishing to kill the son of Pandu, tore up with his hands a large peak from the Mandara mountain with trees and all; he then hurled it against him.

BORI CE: 01-218-048

ततोऽर्जुनो वेगवद्भिर्ज्वलिताग्रैरजिह्मगैः
बाणैर्विध्वंसयामास गिरेः शृङ्गं सहस्रधा

MN DUTT: 01-227-041

ततोऽर्जुनो वेगवद्भिवलिताप्रैरजिह्मगैः
शरैविध्वंसयामास गिरेः शृङ्गं सहस्रधा

M. N. Dutt: But Arjuna soon cut down that mountain peak into thousand pieces by his swift and firemouthed arrows.

BORI CE: 01-218-049

गिरेर्विशीर्यमाणस्य तस्य रूपं तदा बभौ
सार्कचन्द्रग्रहस्येव नभसः प्रविशीर्यतः

MN DUTT: 01-227-042

गिरेर्विशीर्यमाणस्य तस्य रूपं तदा बभौ
सार्कचन्द्रग्रहस्येव नभसः परिशीर्यतः

M. N. Dutt: Fragments of that mountain peak in falling through the sky, looked as if the sun, the moon and the planets loosened from their positions fell down on earth.

BORI CE: 01-218-050

तेनावाक्पतता दावे शैलेन महता भृशम्
भूय एव हतास्तत्र प्राणिनः खाण्डवालयाः

MN DUTT: 01-227-043

तेनाभिपतिता दावं शैलेन महता भृशम्
शृङ्गेण निहतास्तत्र प्राणिनः खाण्डवालयाः

M. N. Dutt: The fragments of that huge peak fell down on that forest and they killed numerous creatures, the dwellers of the Khandava.

Home | About | Back to Book 01 Contents | ← Chapter 217 | Chapter 219 →