Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 221

BORI CE: 01-221-001

वैशंपायन उवाच
ततः प्रज्वलिते शुक्रे शार्ङ्गकास्ते सुदुःखिताः
व्यथिताः परमोद्विग्ना नाधिजग्मुः परायणम्

MN DUTT: 01-230-001

वैशम्पायन उवाच ततः प्रज्वलिते वह्नौ शाईकास्ते सुदुःखिताः
व्यथिताः परमोद्विग्ना नाधिजग्मुः परायणम्

M. N. Dutt: Vaishampayana said: When the fire blazed up the Sharangakas became very much distressed. Afflicted with anxiety, they did not fine any means of escape.

BORI CE: 01-221-002

निशाम्य पुत्रकान्बालान्माता तेषां तपस्विनी
जरिता दुःखसंतप्ता विललाप नरेश्वर

MN DUTT: 01-230-002

निशम्य पुत्रकान् बालान् माता तेषां तपस्विनी
जरिता शोकदुःखाती विललाप सुदुःखिता

M. N. Dutt: Their ascetic mother Jarita, full of grief and sorrow, seeing that her sons were too young to escape, wept and lamented in grief.

BORI CE: 01-221-003

अयमग्निर्दहन्कक्षमित आयाति भीषणः
जगत्संदीपयन्भीमो मम दुःखविवर्धनः

MN DUTT: 01-230-003

जरितोवाच अयमग्निर्दहन् कक्षमित आयाति भीषणः
जगत् संदीपयन् भीमो मम दुःखविवर्धनः

M. N. Dutt: Jarita said : Alas, the terrible fire, the enhancer of my misery, is coming towards us, illuminating the whole universe and burning the forest.

BORI CE: 01-221-004

इमे च मां कर्षयन्ति शिशवो मन्दचेतसः
अबर्हाश्चरणैर्हीनाः पूर्वेषां नः परायणम्
त्रासयंश्चायमायाति लेलिहानो महीरुहान्

MN DUTT: 01-230-004

इमे च मां कर्षयन्ति शिशवो मन्दचेतसः
अबर्दाश्चरङ्गीनाः पूर्वेषां नः परायणाः

M. N. Dutt: I am filled with sorrow for the sake of these infants with immature understanding and without feathers and feet, who are the sole refuge of our deceased ancestors.

Corresponding verse not found in BORI CE

MN DUTT: 01-230-005

त्रासयंश्चायमायाति लेलिहानो महीरुहान्
अजातपक्षाश्च सुता न शक्ताः सरणे मम

M. N. Dutt: The fire is rushing towards us, licking with its tongue the tallest trees and spreading fear all around. My unfledged children are incapable of effecting their escape.

BORI CE: 01-221-005

अशक्तिमत्त्वाच्च सुता न शक्ताः सरणे मम
आदाय च न शक्तास्मि पुत्रान्सरितुमन्यतः

BORI CE: 01-221-006

न च त्यक्तुमहं शक्ता हृदयं दूयतीव मे
कं नु जह्यामहं पुत्रं कमादाय व्रजाम्यहम्

MN DUTT: 01-230-005

त्रासयंश्चायमायाति लेलिहानो महीरुहान्
अजातपक्षाश्च सुता न शक्ताः सरणे मम

MN DUTT: 01-230-006

आदाय च न शक्नोमि पुत्रांस्तरितुमात्मना
न च त्यक्तुमहं शक्ता हृदयं दूयतीव मे

MN DUTT: 01-230-007

कं तु जह्यामहं पुत्रं कमादाय व्रजाम्यहम्
किं न मे नु मे स्यात् कृतं कृत्वा मन्यध्वं पुत्रकाः कथम्

M. N. Dutt: The fire is rushing towards us, licking with its tongue the tallest trees and spreading fear all around. My unfledged children are incapable of effecting their escape. I myself am incapable of escapingspecially taking all these (my children) with me. I am incapable of abandoning them; my heart is distressed for their sake. Whom amongst my sons shall I leave behind and whom shall I carry with me? What should I do which is consistent with duty? O my infant sons, what is your opinion?

BORI CE: 01-221-007

किं नु मे स्यात्कृतं कृत्वा मन्यध्वं पुत्रकाः कथम्
चिन्तयाना विमोक्षं वो नाधिगच्छामि किंचन
छादयित्वा च वो गात्रैः करिष्ये मरणं सह

MN DUTT: 01-230-008

चिन्तयानां विमोक्षं वो नाधिगच्छामि किंचन
छादयिष्यामि वो गात्रैः करिष्ये मरणं सह

M. N. Dutt: Even after good deal of reflection, I do not see any way of escape for you. I shall now cover you with my wings and die with you.

BORI CE: 01-221-008

जरितारौ कुलं हीदं ज्येष्ठत्वेन प्रतिष्ठितम्
सारिसृक्वः प्रजायेत पितॄणां कुलवर्धनः

BORI CE: 01-221-009

स्तम्बमित्रस्तपः कुर्याद्द्रोणो ब्रह्मविदुत्तमः
इत्येवमुक्त्वा प्रययौ पिता वो निर्घृणः पुरा

MN DUTT: 01-230-009

जरितारौ कुलं ह्येतज्ज्येष्ठत्वेन प्रतिष्ठितम्
सारिसृक्कः प्रजायेत पितॄणां कुलवर्धनः
स्तम्बमित्रस्तपः कुर्याद् द्रोणो ब्रह्मविदां वरः
इत्येवमुक्त्वा प्रययौ पिता वो निर्वृणः पुरा

M. N. Dutt: Your cruel father went away saying, “O Jarita, my race will depend on this Jaritari, because he is the eldest of my sons. My second son Sarisrikka will beget offsprings for the spread of my forefather's race; my third son Stambamitra will be devoted to asceticism; and my youngest son Drona will be the foremost of all the learned men in the Vedas."

BORI CE: 01-221-010

कमुपादाय शक्येत गन्तुं कस्यापदुत्तमा
किं नु कृत्वा कृतं कार्यं भवेदिति च विह्वला

MN DUTT: 01-230-010

कमुपादाय शक्येयं गन्तुं कष्टापदुत्तमा
किं नु कृत्वा कृतं कार्यं भवेदिति च विह्वला
नापश्यत् स्वधिया मोक्षं स्वसुतानां तदानलात्

M. N. Dutt: Now this great calamity has befallen on us, whom shall I take with me? I am deprived of my judgement. What should I do consistent with duty? By exercising my judgement, I do not find any means of escape for my children from this fire.

BORI CE: 01-221-011

नापश्यत्स्वधिया मोक्षं स्वसुतानां तदानलात्
एवं ब्रुवन्तीं शार्ङ्गास्ते प्रत्यूचुरथ मातरम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-230-011

वैशम्पायन उवाच एवं ब्रुवाणां शास्तेि प्रत्यूचुरथ मातरम्
स्नेहमुत्सृज्य मातस्त्वं पत यत्र न हव्यवाट

M. N. Dutt: Vaishampayana said : The young Sharangakas thus spoke to their mother who was thus lamenting, “O mother, giving up all affection for us, go to the place where there is no fire.

BORI CE: 01-221-012

स्नेहमुत्सृज्य मातस्त्वं पत यत्र न हव्यवाट्
अस्मासु हि विनष्टेषु भवितारः सुतास्तव
त्वयि मातर्विनष्टायां न नः स्यात्कुलसंततिः

MN DUTT: 01-230-012

अस्मास्विह विनष्टेषु भवितारः सुतास्तव
त्वयि मातर्विनष्टायां न नः स्यात् कुलसंततिः

M. N. Dutt: If we are killed, you might have other children born to you, but, O mother, if you are killed, we shall have no children in our race.

BORI CE: 01-221-013

अन्ववेक्ष्यैतदुभयं क्षमं स्याद्यत्कुलस्य नः
तद्वै कर्तुं परः कालो मातरेष भवेत्तव

MN DUTT: 01-230-013

अन्ववैश्यैतदुभयं क्षेमं स्याद् यत् कुलस्य नः
तद् वै कर्तुं परः कालो मातरेष भवेत् तव

M. N. Dutt: O mother, taking into your consideration both these two calamities, the time has come for you to do that which will be for the good of our race.

BORI CE: 01-221-014

मा वै कुलविनाशाय स्नेहं कार्षीः सुतेषु नः
न हीदं कर्म मोघं स्याल्लोककामस्य नः पितुः

MN DUTT: 01-230-014

मा त्वं सर्वविनाशाय स्नेहं कार्षीः सुतेषु नः
न हीदं कर्म मोघं स्याल्लोककामस्य नः पितुः

M. N. Dutt: Do not perform anything out of affection for your children. If you are saved, our father who is desirous of acquiring regions of felicity will have his wishes fulfilled.

BORI CE: 01-221-015

जरितोवाच
इदमाखोर्बिलं भूमौ वृक्षस्यास्य समीपतः
तदाविशध्वं त्वरिता वह्नेरत्र न वो भयम्

MN DUTT: 01-230-015

जरितोवाच इदमाखोर्बिलं भूमौ वृक्षस्यास्य समीपतः
तदाविशध्वं त्वरिता वढेरत्र न वो भयम्

M. N. Dutt: Jarita said: There is a hole here in the ground near to this tree; enter this hole without any delay; you shall then have no fear from fire.

BORI CE: 01-221-016

ततोऽहं पांसुना छिद्रमपिधास्यामि पुत्रकाः
एवं प्रतिकृतं मन्ये ज्वलतः कृष्णवर्त्मनः

MN DUTT: 01-230-016

ततोऽहं पांसुना छिद्रमपिधास्यामि पुत्रकः
एवं प्रतिकृतं मन्ये ज्वलतः कृष्णवर्त्मनः

M. N. Dutt: O children, when you will enter it, I shall then cover its mouth with dust. This is the only means that I see for your escape from this blazing fire.

BORI CE: 01-221-017

तत एष्याम्यतीतेऽग्नौ विहर्तुं पांसुसंचयम्
रोचतामेष वोपायो विमोक्षाय हुताशनात्

MN DUTT: 01-230-017

तत एष्याम्यतीतेऽग्नौ विहन्तुं पांसुसंचयम्
रोचतामेष वो वादो मोक्षार्थं च हुताशनात्

M. N. Dutt: When the fire will be out, I shall then come back here to remove the ashes. If you want to escape from the fire, follow my advice.

BORI CE: 01-221-018

शार्ङ्गका ऊचुः
अबर्हान्मांसभूतान्नः क्रव्यादाखुर्विनाशयेत्
पश्यमाना भयमिदं न शक्ष्यामो निषेवितुम्

MN DUTT: 01-230-018

शाईका ऊचुः अबर्हान् मांसभूतान् नः क्रव्यादाखुर्विनाशयेत्
पश्यमाना भयमिदं प्रवेष्टुं नाा शक्नुमः

M. N. Dutt: The Sharangakas said : We are but so many balls of flesh without having our feathers. if we enter the hole, there is no doubt the carnivorous mouse will destroy us all. Seeing this fear before us, we cannot enter the hole.

BORI CE: 01-221-019

कथमग्निर्न नो दह्यात्कथमाखुर्न भक्षयेत्
कथं न स्यात्पिता मोघः कथं माता ध्रियेत नः

MN DUTT: 01-230-019

कथमग्निर्न ने धक्ष्येत् कथमाखु नाशयेत्
कथं न स्यात् पिता मोघः कथं माता ध्रियेत नः

M. N. Dutt: We do not know how we may escape from the fire, or from the mouse. We do not see how our father's act of procreation may not be in vain and how our mother may be saved.

BORI CE: 01-221-020

बिल आखोर्विनाशः स्यादग्नेराकाशचारिणाम्
अन्ववेक्ष्यैतदुभयं श्रेयान्दाहो न भक्षणम्

MN DUTT: 01-230-020

बिल आखोर्विनाशः स्यादग्नेराकाशचारिणाम्
अन्ववेक्ष्यैतदुभयं श्रेयान् दाहो न भक्षणम्

M. N. Dutt: If we enter the hole, the mouse will kill us. If we remain where we are, the sky-ranger Agni will destroys us. Taking both the (two) calamities into our consideration, (we think) death from the fire is preferable to the death by being eaten up.

BORI CE: 01-221-021

गर्हितं मरणं नः स्यादाखुना खादता बिले
शिष्टादिष्टः परित्यागः शरीरस्य हुताशनात्

MN DUTT: 01-230-021

गर्हितं मरणं नः स्यादाखुना भक्षिते बिले
शिष्टादिष्टः परित्यागः शरीरस्य हुताशनात्

M. N. Dutt: To be eaten up by the mouse in the hole is a most ignoble death. But destruction of the body by fire is praised by the wise.

Home | About | Back to Book 01 Contents | ← Chapter 220 | Chapter 222 →