Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 222

BORI CE: 01-222-001

जरितोवाच
अस्माद्बिलान्निष्पतितं श्येन आखुं जहार तम्
क्षुद्रं गृहीत्वा पादाभ्यां भयं न भविता ततः

MN DUTT: 01-231-001

जरितोवाच अस्माद् बिलान्निष्पतितमाखुं श्येनो जहार तम्
क्षुद्रं पद्भ्यां गृहीत्वा च यातो नात्र भयं हि वः

M. N. Dutt: Jarita said: The little mouse that came out of this hole was seized by a hawk with its claws and it has been carried away. Therefore, you may enter it without any fear.

BORI CE: 01-222-002

शार्ङ्गका ऊचुः
न हृतं तं वयं विद्मः श्येनेनाखुं कथंचन
अन्येऽपि भवितारोऽत्र तेभ्योऽपि भयमेव नः

MN DUTT: 01-231-002

शाईका उवाच न हृतं तं वयं विद्यः श्येनोना कथंचन
अन्येऽपि भवितारोऽत्र तेभ्योऽपि भयमेव नः

M. N. Dutt: The Sharangakas said : We are not at all certain whether that mouse has been carried away by the hawk. There may be other mice living there. We have every fear from them.

BORI CE: 01-222-003

संशयो ह्यग्निरागच्छेद्दृष्टं वायोर्निवर्तनम्
मृत्युर्नो बिलवासिभ्यो भवेन्मातरसंशयम्

MN DUTT: 01-231-003

संशयो बछिरागच्छेद् दृष्टं वायोर्निवर्तनम्
मृत्यु! बिलवासिभ्यो बिले स्यान्नात्र संशयः

M. N. Dutt: There is every chance that the fire will not reach us in this place, for it may be carried away in some other direction by the wind. There is no doubt, however, that if we enter the hole, we shall be killed by the dwellers of the hole.

BORI CE: 01-222-004

निःसंशयात्संशयितो मृत्युर्मातर्विशिष्यते
चर खे त्वं यथान्यायं पुत्रान्वेत्स्यसि शोभनान्

MN DUTT: 01-231-004

निःसंशयात् संशयितो मृत्युर्मातर्विशिष्यते
चर खे त्वं यथान्यायं पुत्रानाप्स्यसि शोभनान्

M. N. Dutt: If we remain where we are, death is uncertain. O mother, a position in which death is uncertain is better than one in which it is certain. Therefore, it is your duty to escape, for if you live, you may have other children as good as ourselves.

BORI CE: 01-222-005

जरितोवाच
अहं वै श्येनमायान्तमद्राक्षं बिलमन्तिकात्
संचरन्तं समादाय जहाराखुं बिलाद्बली

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-222-006

तं पतन्तमहं श्येनं त्वरिता पृष्ठतोऽन्वगाम्
आशिषोऽस्य प्रयुञ्जाना हरतो मूषकं बिलात्

MN DUTT: 01-231-005

जरितोवाच अहं वेगेन तं यान्तमद्राक्षं पततां वरम्
बिलादालुं समादाय श्येनं पुत्रा महाबलम्
तं पतन्तं महावेगात् त्वरिता पृष्ठतोऽन्वगाम्
आशिषोऽस्य प्रयुञ्जाना हरतो मूषिकं बिलात्

M. N. Dutt: Jarita said : O children, I myself saw the great hawk, that best of birds, swoop down with great speed and fly away with the mouse from the hole. I quickly followed the bird and I pronounced blessings upon him for his carrying away the mouse from the hole,

BORI CE: 01-222-007

यो नो द्वेष्टारमादाय श्येनराज प्रधावसि
भव त्वं दिवमास्थाय निरमित्रो हिरण्मयः

MN DUTT: 01-231-006

यो नो द्वेष्टारमादाय श्यनराज प्रधावसि
भव त्वं दिवमास्थाय निरमित्रो हिरण्मयः

M. N. Dutt: “O king of hawks, as you are flying away with our enemy, the mouse, in your claws, may you live in heaven with a golden body and having not a single foe.

BORI CE: 01-222-008

यदा स भक्षितस्तेन क्षुधितेन पतत्रिणा
तदाहं तमनुज्ञाप्य प्रत्युपायां गृहान्प्रति

BORI CE: 01-222-009

प्रविशध्वं बिलं पुत्रा विश्रब्धा नास्ति वो भयम्
श्येनेन मम पश्यन्त्या हृत आखुर्न संशयः

MN DUTT: 01-231-007

स यदा भक्षितस्तेन श्येनेनाखुः पतत्रिणा
तदाहं तमनुज्ञाप्य प्रत्युपायां पुनर्गृहम्
प्रविशध्वं बिलं पुत्रा विश्रब्धा नास्ति वो भयम्
श्येनेन मम पश्यन्त्या हृत आखुर्महात्मना

M. N. Dutt: When the hawk devoured the mouse, I then obtained his leave and returned to this place. O children, enter this hole with all confidence, you have nothing to fear. I myself has seen the mouse carried away by the illustrious hawk.

BORI CE: 01-222-010

शार्ङ्गका ऊचुः
न विद्म वै वयं मातर्हृतमाखुमितः पुरा
अविज्ञाय न शक्ष्यामो बिलमाविशतुं वयम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-231-008

शाईका ऊचुः न विद्महे हृतं मातः श्येनेनाखुं कथंचन
अविज्ञाय न शक्यामः प्रवेष्टुं विवरं भुवः

M. N. Dutt: The Sharangakas said : O mother, we do know whether the mouse has been really carried away by the hawk. We cannot enter the hole in the grounds without knowing it.

BORI CE: 01-222-011

जरितोवाच
अहं हि तं प्रजानामि हृतं श्येनेन मूषकम्
अत एव भयं नास्ति क्रियतां वचनं मम

MN DUTT: 01-231-009

जरितोवाच अहं तमभिजानामि हृतं श्येनेन मूषिकम्
नास्ति वोऽत्र भयं पुत्राः क्रियतां वचनं मम

M. N. Dutt: The Jarita said : I know to a certainty that the mouse has been carried away by the hawk. Therefore, O children, you have nothing to fear. Do what I say.

BORI CE: 01-222-012

शार्ङ्गका ऊचुः
न त्वं मिथ्योपचारेण मोक्षयेथा भयं महत्
समाकुलेषु ज्ञानेषु न बुद्धिकृतमेव तत्

MN DUTT: 01-231-010

शाईका उवाच न त्वं मिथ्योपचारेण मोखयेथा भयाद्धि नः
समाकुलेषु ज्ञानेषु न बुद्धिकृतमेव तत्

M. N. Dutt: The Sharangakas said : C mother, .ve do not mean that you are trying to dispel our fears with a false story. When a person's reason is confused, his acts cannot be called his deliberate acts.

BORI CE: 01-222-013

न चोपकृतमस्माभिर्न चास्मान्वेत्थ ये वयम्
पीड्यमाना भरस्यस्मान्का सती के वयं तव

MN DUTT: 01-231-011

न चोपकृतमस्माभिनं चास्मान् वेत्थ ये वयम् पीड्यमाना बिभर्घ्यस्मान् का सती के वयं तव

M. N. Dutt: You have in no way been benefited by us; you do not know who we are. Why do you then try to save us to so much cost to yourself? Who are we to you?

BORI CE: 01-222-014

तरुणी दर्शनीयासि समर्था भर्तुरेषणे
अनुगच्छ स्वभर्तारं पुत्रानाप्स्यसि शोभनान्

MN DUTT: 01-231-012

तरुणी दर्शनीयासि समर्था भतुरेषणे
अनुगच्छ पतिं मातः पुत्रानाप्स्यसि शोभनान्

M. N. Dutt: You are young and handsome you are able to search for your husband. O mother, go to your husband and you will obtain excellent sons again.

BORI CE: 01-222-015

वयमप्यग्निमाविश्य लोकान्प्राप्स्यामहे शुभान्
अथास्मान्न दहेदग्निरायास्त्वं पुनरेव नः

MN DUTT: 01-231-013

वयमग्निं समाविश्य लोकानाप्स्याम शोभनान्
अथास्मान् न दहेदग्निरायास्त्वं पुनरेव नः

M. N. Dutt: Let us obtain the higher regions by entering the fire. If the fire does not consume us, you can then come back and obtain us.

BORI CE: 01-222-016

वैशंपायन उवाच
एवमुक्ता ततः शार्ङ्गी पुत्रानुत्सृज्य खाण्डवे
जगाम त्वरिता देशं क्षेममग्नेरनाश्रयम्

MN DUTT: 01-231-014

वैशम्पायन उवाच एवमुक्ता ततः शाी पुत्रानुत्सृज्य खाण्डवे
जगाम त्वरिता देशं क्षेममग्नेरनामयम्

M. N. Dutt: Vaishampayana said : Having been thus addressed by them, the female bird (Jarita) left them (her sons) in the Khandava; with great speed she went to the place where there was no fire and where there was safety.

BORI CE: 01-222-017

ततस्तीक्ष्णार्चिरभ्यागाज्ज्वलितो हव्यवाहनः
यत्र शार्ङ्गा बभूवुस्ते मन्दपालस्य पुत्रकाः

MN DUTT: 01-231-015

ततस्तीक्ष्णार्चिरभ्यागात् त्वरितो हव्यवाहनः
यत्र शाॉ बभूवुस्ते मन्दपालस्य पुत्रकाः

M. N. Dutt: Then Agni in haste and with fearful flames came to the spot where the sons of Mandapala were.

BORI CE: 01-222-018

ते शार्ङ्गा ज्वलनं दृष्ट्वा ज्वलितं स्वेन तेजसा
जरितारिस्ततो वाचं श्रावयामास पावकम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-231-016

ततस्तं ज्वलितं दृष्टवा ज्वलनं ते विहगमाः
जरितारिस्ततो वाक्यं श्रावयामास पावकम्

M. N. Dutt: The (young) birds saw the blazing fire coming towards them. Then Jaritari spoke these wards in the hearing of Agni.

Home | About | Back to Book 01 Contents | ← Chapter 221 | Chapter 223 →